2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [Xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, मास्को, १९ अगस्त (रिपोर्टरः लियू काई) रूसस्य विदेशमन्त्री लावरोवः १९ दिनाङ्के अवदत् यत् "नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनस्य उपरि आक्रमणं स्पष्टतया अमेरिकादेशेन अधिकृतम् अस्ति, अपराधिनः तस्य विना बमप्रहारं कर्तुं न शक्नुवन्ति स्म संयुक्तराज्यसंस्थायाः साहाय्यम्।
तस्मिन् दिने रूसी "इज्वेस्टिया" इत्यनेन सह साक्षात्कारे लावरोवः अवदत् यत् जर्मन-माध्यमेन उक्तं यथा केचन युक्रेन-देशिनः केनचित् प्रकारेण अस्मिन् विषये संलग्नाः सन्ति चेदपि ते स्वतन्त्रतया तत् कर्तुं न शक्नुवन्ति स्म इति "स्पष्टम्" लावरोवः "नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनविस्फोटस्य विषये सर्वेषां प्रश्नानाम् उत्तरं जर्मनीदेशं दातव्यम् इति बोधितवान् । रूसदेशः पारदर्शी अन्तर्राष्ट्रीयजागृतेः आग्रहं करिष्यति।
रूसस्य विदेशमन्त्रालयस्य अधिकारी ओलेग् डायपकिन् १९ दिनाङ्के मीडियासमूहेभ्यः अवदत् यत् रूसदेशः औपचारिकरूपेण जर्मनीदेशं "नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनविस्फोटस्य अन्वेषणार्थं अनुरोधं कृतवान्।
जर्मनीदेशस्य विदेशमन्त्रालयस्य प्रवक्तुः उद्धृत्य जर्मनीदेशः १९ तमे दिनाङ्के ज्ञापितवान् यतः विस्फोटस्य अन्वेषणं अद्यापि प्रचलति तथापि तत्सम्बद्धानि परिणामानि तावत्पर्यन्तं ज्ञापयितुं न शक्यन्ते अन्वेषणं, जर्मनी रूसदेशेन सम्पर्कं कर्तुं शक्नोति रूसः सूचनाविनिमयं करोति।
अमेरिकी "वाल स्ट्रीट जर्नल्" इत्यनेन १४ तमे दिनाङ्के एकः लेखः प्रकाशितः यत् षट् युक्रेन-देशस्य सक्रिय-कर्तव्य-सैनिकैः व्यापारिभिः च निर्मितः एकः गिरोहः "नॉर्ड स्ट्रीम्" प्राकृतिक-गैस-पाइपलाइनस्य विध्वंसार्थं २०२२ तमस्य वर्षस्य सितम्बर-मासे प्रतिशोधरूपेण नौकाः, गभीर-गोताखोरी-उपकरणं च भाडेन स्वीकृतवान् तस्मिन् वर्षे रूसस्य कार्याणि फेब्रुवरीमासे युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः । वालस्ट्रीट् जर्नल् इत्यस्य उपरि उल्लिखितायाः प्रतिवेदनस्य विषये रूसस्य मतं यत् अमेरिकादेशः "नॉर्ड स्ट्रीम्" विस्फोटस्य सर्वान् उत्तरदायित्वं युक्रेनदेशं प्रति स्थानान्तरयितुं प्रयतते।
२०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २६ दिनाङ्के रूस-जर्मनी-देशयोः अन्येषां यूरोपीयदेशानां च संयोजनं कुर्वन्तः बाल्टिकसागरस्य पनडुब्बी-गैस-पाइपलाइन् "नॉर्ड् स्ट्रीम्-१" "नोर्ड् स्ट्रीम्-२" च डेन्मार्क-स्वीडेन्-देशयोः समीपस्थेषु जलेषु हिंसकाः जलान्तरविस्फोटाः अभवन्, तथा च प्राकृतिकवायुः लीकं जातः। अन्वेषणेन ज्ञातं यत् ४ पाइपलाइनेषु ३ लीकं भवति स्म, कुलम् ४ लीकबिन्दवः सन्ति, तेषु विध्वंसस्य शङ्का आसीत् । अस्य घटनायाः अनन्तरं क्रमशः डेन्मार्क्, स्वीडेन्, जर्मनीदेशाः अन्वेषणं प्रारब्धवन्तः, परन्तु रूसस्य सहभागिता अङ्गीकृतवन्तः ।