2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
श्वः एकं व्यक्तिं दंशति तथा च एकः व्यक्तिः लिफ्टमध्ये श्वापदं पादं पातयति तदनन्तरं श्वः स्वामी श्वापदं पादं पातितवान् व्यक्तितः क्षमायाचनां करोति तथा च चिकित्साव्ययस्य, मानसिकक्षतिस्य, पालतूकुक्कुरस्य चिकित्साव्ययस्य च क्षतिपूर्तिं याचते यत् कुलम् ६०,००० युआन् अधिकम् अस्ति किं श्वस्वामिनः दावाः युक्तः ? अद्यैव बीजिंग-नगरस्य फाङ्गशान्-मण्डलस्य जनन्यायालयेन एकः प्रकरणः समाप्तः यस्मिन् पालतू-कुक्कुरः कस्यचित् दंशं कृत्वा पाद-प्रहारं कृत्वा घातितः अभवत् न्यायालयः श्वापद-स्वामिनः क्षतिपूर्ति-दावस्य समर्थनं न कृतवान्
२०२३ तमस्य वर्षस्य जनवरीमासे एकस्मिन् दिने प्रातः ८ वादनस्य समीपे फाङ्गशान्-मण्डलस्य एकस्मिन् आवासीयक्षेत्रे १० तमे तलस्य निवसन्ती वाङ्गमहोदया रज्जुना पालतूकुक्कुरद्वयं नेत्वा अधः लिफ्टं गृहीतवती यदा लिफ्टः ६ तलम् आगतः तदा जिओ लियू लिफ्टं ग्रहीतुं इच्छति स्म । लिफ्टद्वारं उद्घाटितस्य अनन्तरं यदा वाङ्गमहोदया तस्मै अग्रिमलिफ्टं ग्रहीतुं सल्लाहं दत्तवती तदा जिओ लियू कार्यं कर्तुं उद्विग्नः आसीत् तथापि लिफ्ट्-याने आरुह्य लिफ्टं प्रविष्टमात्रेण क्षियाओ लियू श्वेनेन वत्सस्य उपरि दष्टः सन् श्वः पादं पातितवान् ।
घटनायाः अनन्तरं क्षियाओ लियू तत्क्षणमेव चिकित्सालयं गत्वा न्यायालयस्य कार्यवाहीद्वारा श्वापदस्वामिना ८०५ युआन् क्षतिपूर्तिं प्राप्तवान्
"मया जिओ लिउ इत्यस्मै अग्रिमस्य लिफ्टस्य प्रतीक्षां कर्तुं सल्लाहः दत्तः, परन्तु सा अद्यापि खतरा अस्ति इति ज्ञात्वा लिफ्ट् आरुह्य गता।" away in the elevator , causing the pet dog to be injured, causing multiple slaws to her body, mind and spirit अतः, सा एकमासाधिकं यावत् चिकित्सालये निक्षिप्तवती, क्षमायाचनां कर्तुं तथा च चिकित्साव्ययस्य, मानसिकक्षतिव्ययस्य क्षतिपूर्तिं कर्तुं कथितम् , तथा पालतूकुक्कुरस्य चिकित्साव्ययः कुलम् ६०,००० युआन् इत्यस्मात् अधिकः ।
क्षियाओ लियू अस्मिन् विषये असहमतः अभवत्, तस्य कारणं श्वः सक्रियः आक्रमणः एव इति मन्यते स्म सः एव पीडितः अस्ति, तस्य क्षतिपूर्तिं कर्तुं कारणं नास्ति ।
श्रुत्वा न्यायालयेन निर्णयः कृतः यत् अस्मिन् प्रकरणे विवादस्य केन्द्रबिन्दुः वाङ्गमहोदयः, जिओ लियू च उल्लङ्घनकर्ता कः अस्ति?