2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं शाण्डोङ्गप्रान्ते चेङ्गवु काउण्टी मार्केट सुपरविजन एण्ड एडमिनिस्ट्रेशन ब्यूरो इत्यस्य कानूनप्रवर्तनपदाधिकारिणः "मम कम्पनीयाः समर्थनस्य क्षमता नास्ति, कम्पनीं नाशयितुं अतीव सुलभम्" तथा च "मया ५० प्राप्तम्" इति रिकार्डिङ्ग् मिलियन (दण्डः) प्रतिवर्षं" इति व्यापकरूपेण पुनः ट्वीट् कृत्वा जनमतक्षेत्रे हलचलं जनयति स्म । अस्य कोलाहलस्य कारणेन बहवः मीडिया-नेटिजनाः "लेखनं" "माइक्रोफोनं उद्घाटयितुं" च अभवन्
अस्य विषयस्य प्रतिक्रियारूपेण तत्र सम्बद्धः कानूनप्रवर्तकपदाधिकारी प्रतिवदति स्म यत् कम्पनी उद्धरणं सन्दर्भात् बहिः गृहीतवती अस्ति तथा च सः स्वयमेव अनुचितटिप्पणीनां कृते व्यवहारं कृतवान् इति। तस्मिन् एव काले प्रकरणस्य, तत्सम्बद्धानां च कर्मचारिणां अन्वेषणाय, निबद्धाय च स्थानीयानुसन्धानदलस्य स्थापना अपि अभवत् ।
कथा "असमाप्तः निरन्तरता" अस्ति, परन्तु कथानकं जनान् "चिन्तयित्वा भीताः" करोति । अस्मिन् विषये जनमतस्य ध्यानं चिन्ता च "कम्पनीं पातयितुं अतिसुलभम्" इति स्पष्टवचनस्य कारणेन अंशतः अस्ति । देशस्य "निजी उद्यमानाम् उच्चगुणवत्तायुक्तविकासे सहायतां कृत्वा कानूनीव्यापारवातावरणं निर्मातुं" एतादृशाः टिप्पण्याः विशेषतया आकस्मिकाः अनुचिताः च भवन्ति, येन जनमतस्य महत् प्रभावं चिन्तनं च भवति
चञ्चलतायाः अनन्तरं वयं शान्ततया अपि चिन्तयितुं शक्नुमः यत् -"सङ्घस्य मर्दनं" इति अभिमानपूर्णवृत्तेः पृष्ठे कीदृशी मानसिकता निगूढा अस्ति ?
▲स्थिति प्रतिवेदन। /चोङ्गकिंग आउटलुक् इत्यस्य स्क्रीनशॉट्
सत्तायाः दुरुपयोगस्य प्रबलमानसिकता