2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के चेन् ज़ुयुआन्, यु होङ्गचेन् च सहितं पञ्च जनानां दण्डः दत्तः ततः परं अद्य (१९ अगस्त) द्वौ अपि जनानां दण्डः दत्तः।
१९ अगस्तदिनाङ्के प्रातःकाले हुबेईप्रान्तस्य जिंगझौनगरस्य मध्यवर्तीजनन्यायालयेन चीनीयपदकक्रीडासङ्घस्य पूर्वउपाध्यक्षस्य ली युयी इत्यस्य उपरि घूसग्रहणस्य कारणेन प्रथमचरणस्य निर्णयः सार्वजनिकरूपेण घोषितः घूसं स्वीकृत्य कारागारे १० लक्षं आरएमबी दण्डं दत्तवान्, घूसात् प्राप्ता सम्पत्तिः कानूनानुसारं पुनः प्राप्ता भविष्यति, राज्यस्य कोषाय च समर्पिता भविष्यति।
हुबेई प्रान्तस्य जियायु-मण्डलस्य जनन्यायालयेन वुहान-फुटबॉल-क्रीडा-प्रबन्धन-केन्द्रस्य पूर्वनिदेशकं, वुहान-फुटबॉल-सङ्घस्य पूर्वकार्यकारी-उपाध्यक्षं महासचिवं च फू क्षियाङ्ग-इत्येतत् भ्रष्टाचारस्य प्रथमे सन्दर्भे घूस-ग्रहणं कृत्वा, घूसः अर्पयन्, नियोक्त्रे घूसः च अर्पयन् प्रतिवादी फू क्षियाङ्गः आसीत् सः भ्रष्टाचारस्य, घूसस्य, घूसस्य प्रस्तावस्य, यूनिट् घूसस्य च अपराधेषु ११ वर्षाणां कारावासस्य दण्डं प्राप्नोत्, १४ लक्षं आरएमबी दण्डं च दत्तवान् भ्रष्टाचारात् प्राप्तं धनं कानूनानुसारं पुनः प्राप्तं कृत्वा पीडित-एककं प्रति प्रत्यागमिष्यति, यत् घूसात् प्राप्तं सम्पत्तिं कानूनानुसारं पुनः प्राप्य राष्ट्रियकोषाय समर्पितं भविष्यति, शेषं भागं निरन्तरं पुनः प्राप्तं भविष्यति।
१९ अगस्तदिनाङ्के प्रातःकाले हुबेईप्रान्तस्य जिंगझौनगरस्य मध्यवर्तीजनन्यायालयेन चीनीयपदकक्रीडासङ्घस्य पूर्वउपाध्यक्षस्य ली युयी इत्यस्य उपरि घूसग्रहणस्य कारणेन प्रथमपदस्य निर्णयः सार्वजनिकरूपेण घोषितः "जिंगझौ मध्यवर्ती जनन्यायालयस्य" WeChat सार्वजनिकलेखस्य अनुसारम्।