2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१६ अगस्तदिनाङ्के WeChat सार्वजनिकखाते "Zhenguan" इति लेखः प्रकाशितः "नगरात् बहिः एकः बालिका मम किरायेण अपार्टमेण्टे मृता" इति लेखकः Twelve Oaks अस्ति, यः दावान् अकरोत् यत् Xi मध्ये एकस्याः Ningxia महिलायाः मृत्युः स्वस्य ३० तलस्य किराये अपार्टमेण्टे अभवत् 'एकम्।
लेखस्य प्रकाशनानन्तरं बहवः नेटिजनाः लेखस्य प्रासंगिकविवरणानां प्रामाणिकतायां प्रश्नं कृतवन्तः यत् १८ अगस्तदिनाङ्के "झेङ्गुआन्" इत्यनेन लेखः विलोपितः, लेखे वर्णिताः घटनाः सत्याः इति च उक्तम् । १९ अगस्तस्य प्रातःकाले टॉप न्यूजस्य एकः संवाददाता सत्यापनार्थं शीआन् नगरपालिकायाः आपराधिकजागृतिब्यूरो च सम्पर्कं कृतवान् कर्मचारिभिः उक्तं यत् प्रासंगिकविवरणं प्रकटयितुं न शक्यते तथा च रिपोर्टरस्य प्रतिवेदनं पञ्जीकृतम्।
नेटिजनाः प्रश्नं कुर्वन्ति यत् "अपार्टमेण्ट्-मध्ये बुभुक्षिता बालिका" असत्यम् अस्ति वा इति
"झेङ्गुआन्" इत्यस्मिन् पूर्वोक्ते लेखे सः लिखितवान् यत् -मृतस्य जन्म १९९१ तमे वर्षे, गुयी पर्वतमण्डले, Xihai, Ningxia, बीजिंग २११ विश्वविद्यालयात् स्नातकः अभवत्, व्यवसायेन लेखाधिकारी, तस्मिन् समये क्षियान्-नगरे कार्यं अन्विष्यमाणः आसीत् ।
लेखकः अवदत् यत् एषा महिला बुभुक्षिता मृता इति शङ्का अस्ति. अस्मिन् वर्षे जूनमासे एषा घटना अभवत् इति वर्णितम् अस्ति यत् एतत् गृहं एप्रिलमासे ५० वर्गमीटर् व्यासस्य एकलम् अपार्टमेण्टम् आसीत्, यस्य किराया १०,००० युआन् अधिकं आसीत्।
लेखकः लिखति,स्नातकपदवीं प्राप्तस्य कतिपयवर्षेभ्यः अनन्तरं सा महिला सिविलसेवापरीक्षां दातुं ध्यानं दत्त्वा स्वगृहप्रान्ते सार्वजनिकसंस्थानां लिखितपरीक्षायां प्रथमस्थानं प्राप्तवती, परन्तु साक्षात्कारप्रक्रियायां सा बहुवारं असफलतां प्राप्तवती अस्याः घटनायाः अनन्तरं पुलिसैः हस्तक्षेपः कृतः ।, मृतस्य परिवाराय पेन्शनं दत्तवान्, तस्य पत्नी च उभौ पुलिस-अधिकारिणः इति दावान् करोति ।