समाचारं

"त्रिकारागारविद्रोहम्" निक्षिप्य "समृद्धियुगस्य समृद्धं" प्रवर्तयतु।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"त्रिकारागारविद्रोहम्" निक्षिप्य "समृद्धियुगस्य समृद्धं" प्रवर्तयतु।

"सञ्जियान् विद्रोहः" पाश्चात्यझोउवंशस्य आरम्भे शाङ्ग वाङ्गजीक्षेत्रे (अन्याङ्ग, हेनान् इत्यस्य समीपे) त्रयाणां शासकानाम् विद्रोहः आसीत् ।

झोउ-नगरस्य राजा वु-महोदयेन शाङ्ग-वंशस्य विनाशानन्तरं सः शाङ्ग-राज्यस्य त्रयः भागाः विभज्य तस्य शासनार्थं त्रयः पर्यवेक्षकाः स्थापिताः । त्रयाणां कारागारानाम् विशिष्टाः कर्मचारिणः सन्ति : ड्यूक झोउ इत्यस्य भ्राता गुआन् शु, तस्य भ्रातरः कै शु, हुओ शु च । तथाकथितं "पर्यवेक्षणम्" यिन-शाङ्ग-अवशेषयोः विद्रोहं निवारयितुं पर्यवेक्षणं निर्दिशति ।

सामान्यतया शाङ्गराजधान्याः उत्तरदिशि स्थितः क्षेत्रः बेई इति मन्यते; राजा वु शाङ्गवंशस्य नाशं कृत्वा शीघ्रमेव रोगेण मृतः, ड्यूक झोउ इत्यनेन राज्यस्य पुनर्स्थापनं कर्तुम् इच्छन् वु गेङ्गः त्रयः नपुंसकाः विद्रोहं कर्तुं प्रेरितवान्, झोउ राजवंशः च क तीव्रस्थितिः । पश्चात् ड्यूक् झोउ पूर्वदिशि गत्वा वु गेङ्ग् इत्यस्य वधं कृत्वा गुआन्-मातुलं मारयित्वा कै-मातुलं मुक्तवान्, हुओ-मातुलं सामान्यजनत्वेन निष्कास्य त्रयाणां कारागाराणां विद्रोहं निपातितवान्

विद्रोहस्य पृष्ठभूमिः : झोउ-जनाः सत्तां स्वीकृतवन्तः ततः परं यिन-शाङ्ग-देशयोः पूर्णतया उन्मूलनं न कृतवन्तः अपितु "बलिदानं विना देशस्य नाशः" इति सिद्धान्तस्य आधारेण यिन-जनानाम् बलिदानं धारयन्ति स्म । झोउ-नगरस्य राजा वु-महोदयः झोउ-पुत्रं वु-गेङ्ग-इत्येतत् अद्यापि यिन-सिंहासनस्य उत्तराधिकारं प्राप्य यिन-शाङ्ग-इत्येतयोः पुरातनभूमियोः शासनं कर्तुं पृष्टवान् ।

झोउ इत्यस्य राजा वु इत्यनेन अपि स्वभ्रातरः गुआन् शु, कै शु, हुओ शु च यिन्दु इत्यस्य परितः बेई, योङ्ग, वेइ इति त्रयेषु राज्येषु स्थापनस्य व्यवस्था कृता यत् ते इतिहासे "त्रयः पर्यवेक्षकाः" इति उच्यन्ते