समाचारं

चेन् बिङ्गः - रूस-युक्रेन-देशयोः मध्ये अस्मिन् क्षणे "सीमितशान्तिवार्तायाः" सम्भावना नास्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीधा वार्ता : १.अगस्तमासस्य अन्ते रूस-युक्रेन-देशयोः दोहा-नगरे "सीमित-युद्धविरामस्य" वार्ता आरब्धा भवितुम् अर्हति इति सूचनाः सन्ति । किं रूस-युक्रेन-देशयोः वास्तवमेव वार्तालापः भवितुम् अर्हति ?

विशेषभाष्यकारः चेन बिङ्गः : १.मया प्रासंगिकानि प्रतिवेदनानि लक्षितानि, परन्तु एतत् केवलं अनुमानम् एव। यद्यपि कतारः रूस-युक्रेन-देशयोः सह समन्वयं कृत्वा ऊर्जासुविधासु आक्रमणनिषेधस्य वार्तालापं कृत्वा युद्धविरामस्य आरम्भं कर्तुं शक्नुवन्ति वा इति द्रष्टुं अभिलषति तथापि रूस-युक्रेनयोः वर्तमानयुद्धक्षेत्रस्य स्थितिं दृष्ट्वा किमपि सीमितयुद्धविरामवार्तालापः असम्भवः इति भासते।

वर्तमान युद्धस्य स्थितिः अस्ति यत् रूस-यूक्रेन-देशौ आक्रमणे स्तः युक्रेन-सेना रूसस्य कुर्स्क-क्षेत्रे स्वविजयं सुदृढं कृतवती इति दावान् करोति, अनेके ग्रामेषु कब्जां कृत्वा मुख्यालयं स्थापितवती अस्ति, रूसीसेना पोक्रो-नगरं प्रति गच्छति the Ukrainian army is trying to defend. यदि रूसीसेना एतत् नगरं गृह्णाति तर्हि न केवलं डोनेट्स्क्-नगरे अधिकक्षेत्रं शीघ्रं ग्रहीतुं शक्नोति, अपितु पूर्वीययुद्धक्षेत्रे संकटस्य निवारणस्य विनिमयरूपेण युक्रेन-सेना रूसी-क्षेत्रे आक्रमणं कर्तुं शक्नोति, यत् किमपि न भविष्यति .

एतेन एतत् सम्भावना न निराकृता यत् अभिजात-युक्रेन-सेनायाः रूसी-क्षेत्रस्य ११५० वर्गकिलोमीटर्-परिमितं क्षेत्रं, कुर्स्क-प्रान्तस्य ८२ बस्तयः च "अपमानजनकरूपेण" कब्जां कृत्वा रूसीसेना "व्याघ्रं दूरं स्थापयितुं" इति युक्त्या न पतिता the mountain" इति कृत्वा पूर्वीययुक्रेनदेशस्य युद्धक्षेत्रात् अभिजातवर्गस्य स्थानान्तरणं न कृतवान् । तस्य स्थाने ते आक्रमणं निरन्तरं करिष्यन्ति तथा च कुर्स्कक्षेत्रे क्षेत्रस्य पुनर्प्राप्तिम् अस्थायीरूपेण स्थगयिष्यन्ति। अस्मिन् वर्तमानकाले घोरसङ्घर्षस्य कालखण्डे "सीमितशान्तिवार्ता" अपि शान्तिवार्ता प्रति गन्तुं प्रायः असम्भवम् ।

सीधा वार्ता : १.रूस-युक्रेन-सङ्घर्षे अन्यः "विकासः" अस्ति यत् "नॉर्ड स्ट्रीम्" इति समुद्रान्तर्गततैलपाइपलाइनस्य बम-प्रहारस्य वर्षद्वयानन्तरं जर्मनी-देशः "बम्ब-प्रहारकः युक्रेनीयः" इति दावान् अकरोत् यद्यपि जर्मनीदेशेन गिरफ्तारीपत्रं न निर्गतं तथापि युक्रेनदेशाय नूतनसैन्यसाहाय्यं स्थगितम् अस्ति । अस्य विकासस्य विषये भवतः किं मतम् ?

विशेषभाष्यकारः चेन बिङ्गः : १.नोर्ड स्ट्रीम-बम-प्रहारस्य मास्टरमाइण्ड्-इत्यस्य युक्रेन-देशस्य परिचयः प्रथमं अमेरिका-देशः पर्दापृष्ठे हेरफेर-कर्ता इति शङ्कायाः ​​मुक्तिं प्राप्स्यति, द्वितीयं च जर्मनी-देशः युक्रेन-देशाय सैन्यसहायतां न दातुं कारणं अन्वेष्टुं शक्नोति अतः अन्वेषणेन उक्तं यत् "यूक्रेन-देशस्य एकेन गिरोहेण विध्वंस-कार्यक्रमः कृतः" इति ।

परन्तु अस्य कथनस्य प्रमाणं नास्ति यत् जनानां ध्यानं विचलितुं, घटनायाः वास्तविकं अपराधिनं च आच्छादयितुं जानी-बुझकर मिथ्यासूचना निर्मितवती यतः जलान्तरे "बेइक्सी"-पाइपलाइनस्य विस्फोटनं कठिनं तान्त्रिकं कार्यं भवति, अतः कतिपये युक्रेन-देशस्य गोताखोराः तत् सहजतया विस्फोटयितुं शक्नुवन्ति इति कोऽपि न मन्यते । तदतिरिक्तं अमेरिकादेशस्य शीर्षं न्यस्य अनुमतिं च विना युक्रेनदेशः एकान्ते कार्यं कर्तुं न साहसं करिष्यति, यतः "नॉर्ड स्ट्रीम" पाइपलाइन् जर्मनी इत्यादीनां यूरोपीयसहयोगिनां हितेन सह निकटतया सम्बद्धा अस्ति, अस्य मूल्यं दशकोटि यूरो भवति, तस्य मूल्यं च क प्रमुख परियोजना। भवता स्वयमेव नोर्ड् स्ट्रीम इत्यस्य विस्फोटनं कर्तुं निश्चयः कृतः ।नाटोकिं देशः भवन्तं सैन्यसाहाय्यं निरन्तरं प्रदास्यति ?

अतः सत्यं न बहिः आगतं यत् वास्तवतः केन नोर्ड् स्ट्रीम्-पाइप्-लाइनस्य नाशः कृतः, केन आदेशः दत्तः इति । परन्तु जर्मनीदेशः अमेरिकादेशस्य पश्चात् युक्रेनदेशस्य सैन्यसाहाय्यस्य बृहत्तमः शिकारः द्वितीयः च अस्ति । इदानीं यदा कथ्यते यत् बम-प्रहारः युक्रेन-देशवासिभिः कृतः तदा केवलं शत्रुभ्यः धनं ऋणं ग्रहीतुं न तु युक्रेन-देशाय सैन्यसाहाय्यं वर्धयितुं भविष्ये जर्मनीदेशस्य युक्रेनदेशाय सैन्यसहायता जमेन रूसीसम्पत्त्याः प्राप्त्या भविष्यति । अस्य अर्थः अस्ति यत् युक्रेनदेशाय जर्मनीदेशस्य साहाय्यस्य अर्धभागे कटौती भविष्यति, येन ४ अर्ब यूरो कटौतिः भविष्यति । ४ अर्ब यूरो अल्पसंख्या नास्ति ।