समाचारं

वर्षस्य प्रथमार्धे फोसुन् युनाइटेड् हेल्थ् इत्यस्य हानिः अभवत्, तस्य सॉल्वेन्सी अपि दबावेन वर्तते

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



पूंजीवृद्ध्या फोसुन् युनाइटेड् हेल्थस्य तत्कालीन आवश्यकताः न्यूनीकृताः, परन्तु कम्पनीयाः दीर्घकालीनविकासस्य कुञ्जी तस्याः व्यवसायस्य प्रतिस्पर्धायां वर्तते।

पाठ/दैनिक वित्तीय प्रतिवेदन चेंग यी

अद्यैव राज्यपरिषद्द्वारा जारीकृतैः "सेवाउपभोगस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" इति वाणिज्यिकस्वास्थ्यबीमायाः विकासाय बहवः व्यवस्थाः कृताः, येन स्वास्थ्यबीमायाः परिवर्तनस्य विकासस्य च स्थानं अधिकं उद्घाटितम् यद्यपि "2023 वाणिज्यिकस्वास्थ्यबीमासञ्चालनदत्तांशविश्लेषणप्रतिवेदने" दर्शितं यत् व्यावसायिकस्वास्थ्यबीमाकम्पनीनां समग्रवृद्धिः गैर-स्वास्थ्यबीमाकम्पनीनां अपेक्षया उत्तमः अस्ति, यतः उद्योगः गहनजलक्षेत्रेषु परिवर्तते, तथापि अनेकेषां व्यावसायिकस्वास्थ्यबीमाकम्पनीनां प्रदर्शनं भवति आशावादी भवितुं कठिनम् अस्ति। .

बहुकालपूर्वं न, सप्तव्यावसायिकस्वास्थ्यबीमाकम्पनीषु अन्यतमं Fosun United Health Insurance Co., Ltd. (अतः परं "Fosun United Health" इति उच्यते) द्वारा प्रकाशितेन द्वितीयत्रिमासे सॉल्वेन्सी रिपोर्ट् इत्यनेन दर्शितं यत् कम्पनी 1990 तमे वर्षे बीमाव्यापारस्य आयं प्राप्तवती २०२४ तमस्य वर्षस्य प्रथमार्धे २.७७८ अरब युआन्, १४.९६ मिलियन युआन् हानिः । २०२३ तमे वर्षे फोसुन् युनाइटेड् हेल्थ् इत्यस्य शुद्धलाभः केवलं न्यूनः भविष्यति, परन्तु अद्यापि लाभप्रदतां निर्वाहयितुं शक्नोति । यदि वर्षस्य उत्तरार्धे कम्पनीयाः कार्यप्रदर्शने सुधारः न भवति तर्हि Fosun United Health इत्यस्य वार्षिकहानिः भवितुम् अर्हति ।

तस्मिन् एव काले फोसुन् युनाइटेड् हेल्थ् इत्यस्य सॉल्वेन्सी "लालप्रकाशः" प्रज्वलितः । पूर्वं फोसुन् युनाइटेड् हेल्थ् इत्यस्य सॉल्वेन्सी-सम्बद्धाः सूचकाः निरन्तरं न्यूनाः अभवन्, यस्मिन् काले संक्रमणकालस्य कृते आवेदनं कृतवान् । अस्मिन् वर्षे नूतनानां भागधारकाणां पूंजीवृद्ध्या सह २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते फोसुन् युनाइटेड् हेल्थस्य कोर-व्यापक-सॉल्वेन्सी-पर्याप्तता-अनुपातयोः सुधारः अभवत्, यत् क्रमशः १०२.९२%, १७१.७६% च अभवत्

फोसुन् युनाइटेड् हेल्थ् इत्यस्य हानिः अभवत्, अपरं कोटिरूप्यकाणां दण्डः अपि प्राप्तः

एतावता ६२ असूचीकृताः जीवनबीमाकम्पनयः द्वितीयत्रिमासिकस्य सॉल्वेन्सी-रिपोर्ट्-पत्राणि प्रकाशितवन्तः । अस्मिन् वर्षे प्रथमार्धे ६२ असूचीकृतजीवनबीमाकम्पनीनां प्रीमियम-आयः ७४१.४५१ अरब युआन्, शुद्धलाभः च ९.११६ अरब युआन् आसीत् तेषु ३१ कम्पनीनां लाभः अभवत्, ३० कम्पनीनां हानिः अभवत्, १ कम्पनी शुद्धलाभस्य आँकडान् न प्रकटितवती .

तेषु फोसुन् युनाइटेड् हेल्थ् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे २.७७८ अरब युआन् बीमाव्यापार-आयः, १४.९६ मिलियन युआन् च हानिः प्राप्ता । "दैनिकवित्तीयप्रतिवेदने" उल्लेखितम् यत् अस्मिन् वर्षे द्वितीयत्रिमासे फोसुन् यूनाइटेड् हेल्थस्य वास्तविकलाभः ७५.९६ मिलियन युआन् यावत् अभवत्, परन्तु प्रथमत्रिमासे एव कम्पनीयाः ९१ मिलियन युआन् हानिः अभवत्

"सप्तव्यावसायिकस्वास्थ्यबीमाकम्पनीषु अन्यतमः" फोसुन् यूनाइटेड् हेल्थ् जनवरी २०१७ तमे वर्षे स्थापितः, स्वास्थ्यबीमा स्वास्थ्यप्रबन्धनसेवाः च प्रदातुं विशेषज्ञः अस्ति स्थापनायाः अनन्तरं फोसुन् युनाइटेड् हेल्थ् इत्यस्य प्रीमियम-आयः निरन्तरं वर्धमानः अस्ति, यत् २०१७ तमे वर्षे ५९ मिलियन युआन् आसीत्, २०२३ तमे वर्षे ४.१२५ बिलियन युआन् यावत् ।

परन्तु स्थापनायाः अनन्तरं प्रथमचतुर्वर्षेषु फोसुन् युनाइटेड् हेल्थ् इत्यस्य हानिः निरन्तरं भवति स्म, यत्र सञ्चितशुद्धहानिः २४५ मिलियन युआन् अभवत् । २०२१ तमे वर्षे एव फोसुन् युनाइटेड् हेल्थ् इत्यनेन लाभः कृतः, २ कोटि युआन् शुद्धलाभः च प्राप्तः । २०२२ तमे वर्षे फोसुन् युनाइटेड् हेल्थ् इत्यनेन ६२.८ मिलियन युआन् शुद्धलाभः प्राप्तः, यत् तस्य इतिहासे सर्वोच्चस्तरः अस्ति । २०२३ तमे वर्षे यद्यपि फोसुन् युनाइटेड् हेल्थ् इत्यस्य शुद्धलाभः सकारात्मकः आसीत् तथापि वर्षे वर्षे तीव्रं न्यूनतायाः प्रवृत्तिः दर्शिता, यत्र केवलं २३ मिलियन युआन् शुद्धलाभः अभवत् ।

कार्यप्रदर्शनस्य आव्हानानां सामनां कुर्वन् फोसुन् युनाइटेड् हेल्थ् इत्यस्य उल्लङ्घनस्य कारणेन दण्डः अपि दत्तः । अस्मिन् वर्षे जुलैमासे फोसुन् संयुक्तस्वास्थ्यमुख्यालये बीमाविक्रयक्रियाकलापं कर्तुं कानूनीयोग्यतां विना व्यक्तिं, असत्यवित्तीयव्यापारदत्तांशं, नियमानुसारं पञ्जीकृतबीमाशर्तानाम् उपयोगं न कृत्वा, शुल्कं प्राप्तुं धोखाधड़ीपूर्णमध्यस्थव्यापारं च न्यस्तं कृत्वा ३८०,००० आरएमबी दण्डः कृतः युआन्, शाखायाः १२ लक्षं युआन् दण्डः अभवत्, कम्पनीस्तरस्य कुलदण्डः १५८ लक्षं युआन् आसीत् । प्रभारी द्वादश प्रासंगिकाः जनाः चेतावनीः दत्ताः, कुलम् १९०,००० युआन् दण्डं च दत्तवन्तः ।

तदनन्तरं फोसुन् यूनाइटेड् हेल्थ् इत्यनेन घोषितं यत् एषः दण्डः २०२० तमे वर्षे मूलचीनबीमानियामकआयोगस्य स्थलनिरीक्षणेन आविष्कृतानां समस्यानां आधारेण अस्ति २०२० तमे वर्षे स्थलनिरीक्षणात् आरभ्य कम्पनी तस्य महत्त्वं दत्तवती अस्ति तथा च विभिन्ननिरीक्षणस्य आवश्यकतानुसारं सुधारणानि विवेकपूर्वकं व्यापकरूपेण च कार्यान्वितवती अस्ति।

सॉल्वेन्सी "लालप्रकाशं" प्रकाशयति, पूंजीवृद्ध्या तात्कालिक आवश्यकतां न्यूनीकरोति

ज्ञातव्यं यत् Fosun United Health इत्यस्य सॉल्वेन्सी-दबावः वर्धमानः अस्ति । २०२२ तमे वर्षात् आरभ्य फोसुन् युनाइटेड् हेल्थ् इत्यस्य सॉल्वेन्सी अत्यन्तं न्यूनीभवति । विशेषतः, २०२१ तः २०२३ पर्यन्तं कम्पनीयाः मूल-सॉल्वेन्सी-पर्याप्तता-अनुपाताः १४३%, ५७%, ५६% च सन्ति; " " . अपि च, २०२३ तः आरभ्य फोसुन् यूनाइटेड् हेल्थस्य व्यापकं जोखिममूल्याङ्कनं तस्य वर्षस्य तृतीयत्रिमासे बीबीतः चतुर्थे त्रैमासिके बी यावत् न्यूनीभवति, तथा च बी इत्यत्र एव तिष्ठति

२०२२ तमे वर्षे "C-ROSS Phase II" नियमाः कार्यान्विताः भविष्यन्ति, तदनुसारं Fosun United Health संक्रमणकालनीतेः कृते आवेदनं करिष्यति यत् तस्य सॉल्वेन्सी पर्याप्तं भवति तथा च नियामकानाम् आवश्यकतानां पूर्तिं करोति इति सुनिश्चितं भवति

वस्तुतः, Fosun United Health Insurance planned to increase capital in 2018, 2019, 2021, and 2023. तथापि, चत्वारि अपि योजनाः असफलाः अभवन्, एतत् केवलं दानं स्वीकृत्य भागधारकाणां कृते 650 मिलियन युआन् नकदं प्राप्तुं शक्नोति स्म , यस्य उपयोगः पूंजीबलस्य पूरकत्वेन भवति।

२०२४ तमे वर्षे, C-ROSS परियोजनायाः द्वितीयचरणस्य त्रिवर्षीयसंक्रमणकालस्य अन्तिमवर्षे एव, अन्ततः कम्पनीयाः पूंजीवृद्धिः नियामकअनुमोदनं प्राप्तवती, पूंजीवृद्धेः प्रथमपरिक्रमः च यथार्थतया सफलः अभवत्

अस्मिन् वर्षे मेमासे वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन शङ्घाई फोसुन् औषध (समूह) कम्पनी लिमिटेड् तथा गुआंगझौ नान्शा केजिन् होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्येतयोः योग्यतां नूतनानां भागधारकाणां रूपेण आधिकारिकतया अनुमोदनं कृतम्। द्वयोः कम्पनीयोः प्रत्येकं ९७.२२ मिलियनं भागं स्वीकृतम्, यत्र तेषां भागधारकानुपातः १४% यावत् अभवत्, तेषां पञ्जीकृतपूञ्जी अपि ५० कोटियुआन् तः ६९४ मिलियन युआन् यावत् वर्धिता

पूंजीवृद्ध्या सह फोसुन् युनाइटेड् हेल्थस्य सॉल्वेन्सी अस्थायीरूपेण कठिनतां दूरीकृतवती अस्ति। २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते फोसुन् युनाइटेड् हेल्थस्य मूलस्य व्यापकस्य च सॉल्वेन्सी-पर्याप्तता-अनुपातस्य सुधारः अभवत्, यत् क्रमशः १०२.९२%, १७१.७६% च अभवत् परन्तु Fosun United Health इत्यस्य सॉल्वेन्सी पर्याप्तता अनुपातः अद्यापि भविष्ये न्यूनतायाः जोखिमस्य सामनां करिष्यति।

फोसुन् हेल्थस्य बीमाक्षेत्रं "आकारं न्यूनीकरोति", तथा च फोसुन् हेल्थस्य कृते पूंजीवर्धनं सुलभं नास्ति

अस्मिन् पूंजीवृद्धौ फोसुन् फार्मा नूतनभागधारकरूपेण पूंजीवृद्धौ भागं गृहीतवती, यत्र फोसुन् युनाइटेड् हेल्थ् इत्यस्य इक्विटी इत्यस्य १४% भागः आसीत् । तदतिरिक्तं शङ्घाई फोसुन् औद्योगिकनिवेशकम्पनी लिमिटेड (अतः "फोसुन् औद्योगिक" इति उच्यते) इत्यस्य अपि फोसुन् यूनाइटेड् हेल्थस्य इक्विटी इत्यस्य १४.४% भागः अस्ति । फोसुन् फार्मास्युटिकल्, फोसुन् इण्डस्ट्रियल इत्येतयोः स्वामित्वं फोसुन् इन्टरनेशनल् इत्यस्य अस्ति, अतः फोसुन् युनाइटेड् हेल्थ् अपि फोसुन् इन्टरनेशनल् इत्यनेन सह सम्बद्धम् अस्ति ।

उद्योगपरिवर्तनस्य गहनतायाः, बीमाकम्पनीनां निवेशप्रतिफलस्य न्यूनतायाः च वर्तमानवातावरणे फोसुन् यूनाइटेड् हेल्थ् निःसंदेहं भाग्यशाली अस्ति यत् सः "रक्तपूरणम्" प्राप्तुं समर्थः अस्ति अन्ततः अद्यापि बहवः लघु-मध्यम-आकारस्य बीमाकम्पनयः सन्ति ये दीर्घकालीन-स्थिर-पूञ्जी-प्रतिफलनं दातुं असमर्थाः सन्ति, यस्य परिणामेण विद्यमान-शेयरधारकाणां पूंजी-वर्धनस्य इच्छायाः अभावः भवति, सम्भाव्य-निवेशकानां प्रति आकर्षणस्य अभावः च भवति

परन्तु "दैनिकवित्तीयप्रतिवेदने" अवलोकितं यत् फक्सिंग् इन्टरनेशनल् इत्यनेन अन्तिमेषु वर्षेषु स्वस्य बीमाक्षेत्रस्य "अल्पीकरणं" कृतम् अस्ति । २०२२ तमे वर्षे अमेरिट्रस्टस्य इक्विटीयाः १००% भागः ७४० मिलियन अमेरिकीडॉलर्-मूल्येन विक्रीयते; शान्क्सी राज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य अन्तर्गतं कम्पनीं प्रति बीमा Fosun International भागधारणानुपातः ४०.६८% तः १४.६९% यावत् न्यूनीकृतः।

अस्मिन् वर्षे एप्रिलमासे स्वस्य मूलव्यापारे ध्यानं दत्तुं धनं निष्कासयितुं च फोसुन् इन्टरनेशनल् इत्यनेन घोषितं यत् सः एगेस् एसए/एनवी (फुजी) इत्यस्य १५.४०१३ मिलियनतः अधिकं भागं बीएनपी परिबास् कार्डिफ् इत्यस्मै न विक्रीणीत यस्य कुलविचारः प्रायः ६.२६ ००० भवति मिलियनतः ६७० मिलियन यूरोपर्यन्तं भवति, यत् प्रायः ४.८ अब्जतः ५.१ अब्जपर्यन्तं युआन् यावत् भवति ।

एतेन पूंजीवृद्ध्या "रक्तं पुनः पूरितम्" तथा च फोसुन् युनाइटेड् हेल्थस्य तत्कालीन आवश्यकताः न्यूनीकृताः, परन्तु कम्पनीयाः दीर्घकालीनविकासस्य कुञ्जी तस्याः व्यवसायस्य प्रतिस्पर्धायां निहितम् अस्ति बीमाकम्पनयः स्वव्यापारस्य सम्पत्तिसंरचनायाः च अनुकूलनं कृत्वा स्वस्य अन्तःजातीयपूञ्जीक्षमतासु सुधारं कुर्वन्तु। परन्तु सम्पत्तिपक्षे दबावस्य वर्तमानपृष्ठभूमितः, देयतापक्षे परिवर्तनस्य गहनतायाः च अन्तर्गतपुञ्जं वर्धयितुं लाभं प्राप्तुं संघर्षं कुर्वतीनां बहवः लघुमध्यम-आकारस्य बीमाकम्पनीनां कृते सुलभं न भवति

Meicai.com कथनम् : अयं लेखः सार्वजनिकसूचनायाः आधारेण अस्ति । चित्रसामग्री अन्तर्जालप्रवेशात्, लोपात् च आगच्छति ।


2024

इदानीं कोडं स्कैन कुर्वन्तु

सामग्री प्रस्तुति: [email protected]

सम्पर्क नम्बर : 010-64607577 / 15650787695

निवेशकसञ्चारसमूहः : WeChat इत्यत्र आधिकारिकखाते सन्देशं त्यक्त्वा समूहस्वामिना समूहे योजितः भवतु