समाचारं

बीजिंग-नगरस्य थोक-विपण्ये विपण्यां शाकस्य परिमाणं वर्धते, शाकस्य मूल्येषु च अधोगतिप्रवृत्तिः दृश्यते

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना शाकस्य मूल्यवृद्ध्या जनसमूहस्य ध्यानं आकृष्टम् अस्ति यत् बीजिंग-नगरस्य शाकस्य टोकरीयाः रक्षणं कथं करणीयम् ? संवाददाता बीजिंगनगरविकाससुधारआयोगात् ज्ञातवान् यत् यथा यथा मौसमस्य प्रभावः दुर्बलः जातः तथा तथा नगरेण आपूर्तिं सक्रियरूपेण व्यवस्थितं कर्तुं बहुविधाः उपायाः कृताः पर्याप्तविपण्यप्रदायेन सह शाकस्य थोकमूल्येषु अगस्तमासस्य १५ दिनाङ्कात् न्यूनतायाः प्रवृत्तिः दर्शिता अस्ति १८ तमे दिनाङ्के थोकमूल्ये मासे मासे १.६६% न्यूनता अभवत् ।
शाकस्य मूल्यं किमर्थं वर्धते ? मुख्यतया प्रतिकूलमौसमस्य कारणात्
जुलाईमासस्य अन्ते देशे सर्वत्र अनेकस्थानेषु उच्चतापमानं, प्रचण्डवृष्टिः च अभवत्, येन शाकस्य वृद्धिः, फलानां कटनी, भण्डारणं, परिवहनम् इत्यादीनि प्रभावितानि सन्ति, थोक-खुदरा-मूल्यानि च निरन्तरं वर्धन्ते प्रासंगिकसांख्यिकीयानाम् अनुसारं १८ अगस्तदिनाङ्के बीजिंग-थोकविपण्ये विपण्यां शाकानां परिमाणं २८,६०० टन आसीत्, यत् मासस्य आरम्भात् ७.९२% वृद्धिः (२६,५०० टन), वर्षे वर्षे च 17.21%; मासस्य ।
फलशाकानां प्रचुरतायां ग्रीष्मकाले शाकस्य मूल्यं किमर्थं वर्धते ? प्रासंगिक उद्योगस्य अन्तःस्थैः विश्लेषणस्य अनुसारं शाकमूल्यानां निरन्तरवृद्धेः मुख्यकारणं प्रतिकूलं मौसमं भवति तथा च उच्चतापमानस्य मौसमः शाकवृद्ध्यर्थं मन्दं भवति, रोगाः सामान्याः सन्ति, समग्रं उत्पादनं च भवति महत्त्वपूर्णतया न्यूनीकृतः अस्ति, यस्य परिणामेण उच्चमूल्यानि निरन्तरं भवन्ति
तदतिरिक्तं नित्यं वर्षा भवति चेत् शाकस्य कटनी अधिकं कठिनं भवति तस्मिन् एव काले उच्चतापमानस्य उच्चार्द्रतायुक्तेषु च जलवायुषु शाकस्य सड़नस्य वृद्धिः भवति, यस्य परिणामेण श्रमव्ययस्य, भण्डारणव्ययस्य, परिवहनव्ययस्य च महती वृद्धिः भवति, येन शाकस्य मूल्यं यावत् भवति अधिकं उदयः। राष्ट्रियशाकप्रदायक्षमतायां न्यूनता अभवत्, विशेषतः उत्तरशाकानां दक्षिणमागधायां वृद्धिः, येन प्रमुखेषु उत्पादकक्षेत्रेषु मूल्यानि अपि वर्धितानि सन्ति
नागरिकानां अन्नपुटस्य रक्षणं कथं करणीयम् ? आपूर्तिं सुनिश्चितं कुर्वन्तु, स्थिरमूल्यानां प्रचारं कुर्वन्तु
बीजिंग-नगरविकास-सुधार-आयोगस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य मते बीजिंग-नगरेण शाक-उत्पादन-क्षेत्रेषु उत्पादन-लिङ्केषु आपूर्ति-स्तरस्य न्यूनतायाः समस्यायाः निवारणाय मालस्य आपूर्तिं सक्रियरूपेण व्यवस्थितं कर्तुं बहुविधाः उपायाः कृताः सन्ति तथा च एतत् सुनिश्चितं भवति यत् विपण्यं भवति आपूर्ति पर्याप्तं तिष्ठति। शाकानां अन्येषां च महत्त्वपूर्णानां आजीविकानां वस्तूनाम् आपूर्तिं मूल्ये च अत्यधिकवृष्टेः, उष्णस्य आर्द्रस्य च मौसमस्य प्रभावं दृष्ट्वा बीजिंग-नगरेण चरम-मौसम-प्रतिक्रियायाः सुदृढीकरणस्य पूर्वमेव व्यवस्था कृता, तथा च आपूर्तिं सुनिश्चित्य मूल्यानि स्थिरीकर्तुं सर्वप्रयत्नाः कृता, येन जनानां आजीविकायाः ​​तलरेखां सुरक्षितुं।
शाकस्य आपूर्तिं सुनिश्चित्य थोक-अन्ते बीजिंग-नगरेण सिन्फाडी-सदृशैः प्रमुखैः थोक-बाजारैः सह समन्वयः कृतः, आपूर्ति-मार्गाणां अधिकविस्तारार्थं विपण्यां कार्यं कुर्वन्तः व्यापारिणः संगठिताः, उत्पादनक्षेत्राणां स्थाने केषाञ्चन उच्चमूल्यानां शाक-प्रकारस्य समन्वयः कृतः, सुदृढीकरणं च कृतम् the organization and transportation of supply sources at the retail end , नगरेण आधारेभ्यः प्रत्यक्षक्रयणं वर्धयितुं तथा च शाकानां तदनुरूपवर्गाणां आपूर्तिं वर्धयितुं बृहत्श्रृङ्खलासुपरमार्केट्-प्रत्यक्ष-आपूर्ति-उद्यमानां आयोजनं कृतम् अन्येषु प्रान्तेषु नगरेषु च बीजिंगनगरे टमाटर-ककड़ी-आदिशाकानां आपूर्तिं वर्धयितुं । तत्सह, अस्माभिः सर्वकारीय-आरक्षितानां आपत्कालीन-परिवहनस्य सज्जता करणीयम्, दैनन्दिन-आवश्यकता-आदि-सरकारी-भण्डार-निरीक्षणं सुदृढं कर्तव्यम्, तथा च, आरक्षित-वस्तूनाम् परिमाणं स्थाने अस्ति इति सुनिश्चितं कर्तव्यम्, तत्सह, अस्माभिः आपत्कालीन-परिवहनस्य सज्जता करणीयम् | आपत्कालीनस्थितौ सर्वकारीयभण्डारः "उपलब्धः उपयोगः च" भवितुम् अर्हति इति सुनिश्चितं कुर्वन्तु ।
आपूर्तिं स्थिरं कुर्वन्, नगरेण निगरानीयता, पूर्वचेतावनी, विपण्यनिरीक्षणं च सुदृढं कृतम्, धान्यानां, तैलानां, मांसानां, अण्डानां, शाकानां च विपण्यआपूर्तिं मूल्यपरिवर्तनं च निकटतया निरीक्षितं, दैनिकनिरीक्षणस्य दैनिकप्रतिवेदनस्य च पालनम् अभवत्, आपत्कालीनमूल्यनिरीक्षणं च शीघ्रमेव आरब्धम् अस्ति तथा च शीघ्रं पत्ताङ्गीकरणं, शीघ्रं प्रतिवेदनं, शीघ्रं निष्कासनं च प्राप्तुं बाजारनिरीक्षणं सुदृढं कर्तुं, सब्जस्य थोक-खुदरा-इकायानां यथा बृहत् थोक-बाजारः, श्रृङ्खला-सुपरमार्केट्, सामुदायिक-शाक-भण्डारः इत्यादीनां मूल्य-निरीक्षणं व्यवस्थितं कृत्वा, शीघ्रं जाँचं कर्तुं; जनसामान्येन प्रतिवेदितानां शाकमूल्यसमस्यानां सुरागः, तथा च कानूनानुसारं मूल्यधोखाधड़ी, मूल्यगोचिंग इत्यादीनां अनियमितानां सख्तीपूर्वकं अन्वेषणं करणीयम् मूल्यव्यवहारस्य समुचितः राजधानीयां महत्त्वपूर्णजनानाम् आजीविकावस्तूनाम् स्थिरं व्यवस्थितं च विपण्यं सुनिश्चितं करोति।
बीजिंग-नगरपालिकाविकास-सुधार-आयोगेन नागरिकान् अपि स्मारयति यत् निकटभविष्यत्काले बीजिंग-नगरस्य आपूर्तिं कुर्वन्तः मुख्याः शाक-उत्पादन-क्षेत्राणि अद्यापि वर्षा-ऋतुस्य अन्ते एव सन्ति, तथापि शाक-उत्पादने प्रतिकूल-मौसमस्य प्रभावः अद्यापि विलम्ब-काले एव अस्ति , आपूर्तिं सुनिश्चित्य मूल्यानि स्थिरीकर्तुं उपायानां कार्यान्वयनेन सह, विपण्यां शाकस्य मात्रा पर्याप्तं स्थिरं च तिष्ठति इति अपेक्षा अस्ति यत् "कुक्कुरदिनानां" समाप्तेः अनन्तरं शाकस्य आपूर्तिस्तरः अधिकं वर्धते, मूल्यानि च क्रमेण पतन्ति सामान्यस्तरं प्रति पुनः।
बीजिंग न्यूजस्य संवाददाता गेङ्ग जिये
ताङ्ग झेङ्ग इत्यनेन सम्पादितम्, जिया निङ्ग इत्यनेन च प्रूफरीड् कृतम्
प्रतिवेदन/प्रतिक्रिया