समाचारं

नवीनः व्यवसायः, आरब्धः⑧「"तेषां सह उड्डयनं" प्रतिवर्षं ३०,००० किलोमीटर् अतिक्रमति, ते ड्रोन् "आकाशे नेत्राणि" कुर्वन्ति।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे चोङ्गकिङ्ग्-नगरे सूर्यः प्रज्वलितः भवति, जनाः दीर्घकालं यावत् बहिः स्थातुं अनिच्छन्ति । परन्तु लियू झाओहुई इत्यस्य सहकारिणां कृते एषः एव ड्रोन्-उड्डयनस्य सर्वोत्तमः ऋतुः अस्ति - अत्र प्रकाशः प्रचुरः, मेघाः अल्पाः, उच्चदृश्यता पारदर्शिता च अस्ति
ड्रोन् इति नाम सूचयति मानवरहितं विमानम् । सामान्यलघुड्रोन् "उड्डयनकैमरा" भवितुम् अर्हति, तथा च बृहत् मध्यमाकारस्य ड्रोन् इत्यस्य उपयोगः पुलिस, नगरप्रबन्धन, कृषि, भूविज्ञान, मौसमविज्ञान, विद्युत्शक्ति, उद्धारः, आपदा राहत इत्यादीनां कृते कर्तुं शक्यते
यः व्यक्तिः ड्रोन्-यानं विविधकार्यं सम्पादयितुं निर्देशयति सः एव ड्रोन्-सञ्चालकः । अस्मिन् वर्षे जुलैमासे राज्यपरिषद्सूचनाकार्यालयेन प्रकाशितस्य आँकडानुसारं मम देशे सम्प्रति ड्रोन्-सञ्चालनस्य अनुज्ञापत्रं धारयन्तः जनाः २२५,००० तः अधिकाः सन्ति
चोङ्गकिङ्ग् भौगोलिकसूचना-दूरसंवेदन-अनुप्रयोगकेन्द्रे ड्रोन्-सञ्चालकः लियू झाओहुइ इत्ययं तेषु अन्यतमः अस्ति । सः प्रायः १० वर्षाणि यावत् उड्डीयते, प्रतिवर्षं समासे ३०,००० किलोमीटर् अधिकं यावत् ड्रोन्-यानैः उड्डीयते ।
▲ अगस्तमासस्य ७ दिनाङ्के लियू झाओहुइ इत्यनेन क्षेत्रे ड्रोन् सर्वेक्षणस्य, मानचित्रणस्य च आँकडानां पठनं कृतम् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
उपरि तप्तसूर्यं कृत्वा "बृहत्पुरुषं" आकाशं प्रति उड्डीयेतुं आज्ञापयन्तु
बहुकालपूर्वं लियू झाओहुई तस्य सहकारिभिः सह व्यावसायिकसर्वक्षण-मानचित्रण-ड्रोन्-द्वयेन सह ज़िकौ-नगरं, क्षिउशान्-मण्डलं प्रति वाहनेन गतवन्तौ । ते अत्र वास्तविकजीवनस्य त्रिविमदत्तांशं संग्रहीतुं इच्छन्ति ।
इदं "पूर्णशरीरस्य फोटो" ग्रहीतुं सुलभं नास्ति। प्रथमं तेषां सर्वेक्षणं करणीयम् यत्र ड्रोन्-यानानि उड्डीय अवतरन्ति । भूमौ तुल्यकालिकरूपेण समतलं भवितुम् आवश्यकम्, समीपे उच्छ्रितगोपुराणि भवनानि वा न सन्ति । द्वितीयं, ड्रोनस्य भागाः पेटीतः बहिः निष्कास्य ४ मीटर् पक्षविस्तारयुक्ते नियतपक्षयुक्ते ड्रोन्रूपेण संयोजिताः भवेयुः । ततः, सङ्गणकस्य उपयोगेन भूमौ ड्रोनस्य मार्गस्य योजनां कृत्वा उड्डयनस्य मापदण्डान् समायोजयन्तु ।
तदनन्तरं ते ड्रोन्-इत्यस्मिन् बैटरी-स्थापनं कृत्वा, कॅमेरा-आदि-उपकरणानाम्, उड्डयन-वृत्तिः च परीक्ष्य, ततः मार्गं विमाननियन्त्रणे अपलोड् कृतवन्तः अस्मिन् क्षणे यदि सर्वं सामान्यं भवति तर्हि ड्रोन् शनैः शनैः उड्डीयते, नियोजितमार्गानुसारं २-३ घण्टापर्यन्तं उड्डीयते, सर्वेक्षणस्य चित्राणि च गृह्णीयात् ।
अस्मिन् काले लियू झाओहुइ इत्यनेन सहकारिभिः सह सङ्गणकस्य समीपे एव तिष्ठितव्यं, ड्रोनस्य उड्डयनस्य स्थितिं च ध्यानं दातव्यम् आसीत् । ड्रोन् सुरक्षितरूपेण अवतरति ततः परं तेषां कृते ड्रोनेन गृहीताः चित्राणि दत्तांशं च सङ्गणके अवतरणं कृत्वा ड्रोन् विच्छेदनं कृत्वा अग्रिमकार्यबिन्दुपर्यन्तं परिवहनं करणीयम् सम्पूर्णा कार्यप्रक्रिया प्रायः ४-५ घण्टाः यावत् भवति, ग्रीष्मकाले च दिवसस्य उष्णतमः समयः भवति ।
हवाई सर्वेक्षणं मानचित्रणं च डिजिटल चोङ्गकिङ्ग् इत्यस्य निर्माणार्थं त्रिविमीयं आधारं प्रददाति
"वायुः खलु उष्णः अस्ति, परन्तु वयं चिरकालात् तस्य अभ्यस्ताः अस्मत्" इति लियू झाओहुई इत्यनेन उक्तं यत् सर्वेक्षणस्य, मानचित्रणस्य च ड्रोन्-यानानां उड्डयन-अवरोहण-स्थानानि प्रायः पर्वत-वन्य-क्षेत्रेषु भवन्ति, ड्रोन्-सञ्चालकाः न केवलं तस्य संपर्कं प्राप्नुयुः सूर्यं, परन्तु मशकदंशं सहितुं अपि भवति। परन्तु ड्रोन् शूटिंग् इफेक्ट्स् इत्यस्य कृते किञ्चित् दुःखं प्राप्नोति चेत् तस्य महत्त्वं नास्ति ।
चोङ्गकिङ्ग् भौगोलिकसूचना-दूरसंवेदन-अनुप्रयोग-केन्द्रस्य दूरसंवेदन-अनुप्रयोग-केन्द्रस्य निदेशकः हे ज़ोङ्ग् इत्यनेन उक्तं यत् साधारण-ड्रोन्-इत्यस्य विपरीतम्, सर्वेक्षण-मानचित्रण-ड्रोन्-इत्यनेन गृहीताः चित्राणि अत्यन्तं सटीकानि सन्ति, तेषां उपयोगेन वास्तविक-दूराणां मापनं, गणना च कर्तुं शक्यते
अतः सर्वेक्षणं, मानचित्रणं च ड्रोन्-इत्यस्य उपयोगः मुख्यतया पृष्ठस्य आर्थोग्राफिक-प्रतिमानां, वास्तविकजीवनस्य त्रि-आयामी-प्रतिमानां च ग्रहणाय भवति
वास्तविकजीवनस्य त्रि-आयामी स्थानिक-काल-दत्तांशः डिजिटल-चोङ्गकिंगस्य निर्माणार्थं स्थानिक-काल-आधारः अस्ति तथा च मेगासिटी-प्रबन्धनस्य मूलभूतः आँकडा अस्ति चोङ्गकिङ्ग्-नगरस्य डिजिटल-नगरस्य त्रिविम-आधारः वास्तविकजीवनस्य त्रि-आयामी-प्रतिमानां बहूनां आधारेण निर्मितः अस्ति । अङ्कीय-अन्तरिक्षे मार्गाः, भवनानि अपि च वनस्पतयः वृक्षाः च सर्वे वास्तविकरूपेण परस्परं अनुरूपाः भवितुम् अर्हन्ति ।
अस्मिन् समये ड्रोन्-सञ्चालकस्य तकनीकीस्तरः प्रत्यक्षतया चित्रस्य गुणवत्तां प्रभावितं करिष्यति ।
यथा, वास्तविकजीवनस्य त्रिविमचित्रस्य शूटिंग् करणसमये ड्रोन् शूटिंग् कर्तुं भिन्नानां झुकावकोणानां उपयोगं करिष्यति, तथा च पोस्ट-प्रोसेसिंग्-कर्मचारिणः भिन्न-भिन्न-कोणात् बहुविध-उच्च-परिभाषा-चित्रं एकत्र सित्वा त्रि-आयामी-वास्तविक-जीवनस्य त्रि- आयामी बिम्ब।
परन्तु शूटिंग् करणसमये ड्रोन् बिम्बे स्वस्य छायां त्यक्तुम् न शक्नोति । एतदर्थं ड्रोन्-सञ्चालकेन उत्तमः कोणः चित्वा सूर्यः यदा अत्यन्तं आदर्शस्थाने भवति तदा शूटिंग् करणीयम् ।
▲ सर्वेक्षणं, मानचित्रणं च कुर्वन्तः ड्रोन् वायुना उड्डीयन्ते । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
न केवलं, ड्रोन्-सञ्चालकानां विविध-रोमाञ्चकारी-आपातकालानाम् अपि निवारणस्य आवश्यकता वर्तते । वर्षत्रयपूर्वं सर्वेक्षणस्य समये लियू झाओहुई इत्यनेन प्रयुक्तः ड्रोन् सहसा "जमेन" अभवत्, संकेतान् प्राप्तुं स्वयमेव अवतरितुं च असमर्थः अभवत् । सः शीघ्रं निर्णयं कृत्वा, हस्तचलितविधाने परिवर्त्य, कतिपयशतमीटर्-उच्चतायाः शनैः शनैः अवतरितुं ड्रोन्-इत्यस्य आज्ञां दत्तवान्, तस्मिन् एव काले सः ड्रोनस्य उड्डयन-वृत्तिं नग्ननेत्रेण अवलोक्य, निरन्तरं तस्य कोणं समायोजयति स्म यथासम्भवं सुचारुरूपेण अवरोहणं सुनिश्चित्य धडस्य बन्धनं भवति।
अन्ते अर्धघण्टायाः अधिककालं यावत् कार्यं कृत्वा "दुर्घटना" इति ड्रोन् सुरक्षिततया अवतरत् ।
उद्योगस्य आवश्यकताः अवगत्य एव भवान् उत्तमः “उड्डयनकर्ता” भवितुम् अर्हति ।
लियू झाओहुई सहितं नगरीयभौगोलिकसूचना-दूरस्थसंवेदन-अनुप्रयोगकेन्द्रस्य यूएवी-दलस्य कुलम् ६ यूएवी-सञ्चालकाः सन्ति । २०१५ तमे वर्षात् सर्वेक्षणस्य, मानचित्रणस्य च ड्रोन्-यानानां सञ्चित-उड्डयन-माइलेजः ३,००,००० किलोमीटर्-अधिकं यावत् अभवत्, अस्मिन् काले एकः अपि सुरक्षा-घटना न अभवत्
"यदि भवान् ड्रोन-सञ्चालकः भवितुम् इच्छति तर्हि सुरक्षा-कानून-अनुपालनं च तलरेखा अस्ति, उद्योगस्य आवश्यकतानां अवगमनं च कुञ्जी अस्ति।" तथा च आधिकारिकसंस्थायाः प्रमाणपत्रं प्राप्तुं तत्सम्बद्धस्य उद्योगस्य स्तरस्य च कृते ड्रोन पायलट् अनुज्ञापत्रं निर्गन्तुं भवतः उद्योगस्य प्रासंगिकपृष्ठभूमिज्ञानमपि भवितुमर्हति।
यदि युवानः ड्रोन-सञ्चालकाः भवितुम् आकांक्षन्ति तर्हि तेषां रिक्त-कप-मानसिकता भवितुमर्हति, विशिष्टस्थानेषु पृथिव्यां उद्योग-ज्ञानं ज्ञातव्यं, उद्योग-आवश्यकताभिः सह ड्रोन्-नियन्त्रण-प्रौद्योगिकीम् संयोजयित्वा, "आकाशे नेत्राणि" स्वभागं निर्वहन्तु अधिकं मूल्यम्। यथा, नगरस्य त्रिगर्गेषु खतरनाकानां शिलाजोखिमानां निरीक्षणे निरीक्षणे च, प्राकृतिकसंसाधनानाम् ऐतिहासिकसंस्कृतेः च अन्वेषणं, निरीक्षणं, मूल्याङ्कनं च कर्तुं ड्रोन्-इत्यस्य उपयोगः भवति
अन्यस्य उदाहरणस्य कृते, नगरीय-भौगोलिक-सूचना-दूरस्थ-संवेदन-अनुप्रयोग-केन्द्रम् अपि चोङ्गकिंग-आपातकालीन-उद्धार-भौगोलिक-सूचना-सेवा-दलस्य कार्याणि गृह्णाति यथा "आकाशे नेत्राणि" इति नाम्ना, ड्रोन्-यानानि शीघ्रमेव आपदाभ्यः पूर्वं, आपदाभ्यः, पश्चात् च चित्र-दत्तांशं प्राप्तुं शक्नुवन्ति effectively carry out स्थले उद्धाराय, आपदानिरीक्षणाय, आपदाोत्तरमूल्यांकनार्थं च सशक्तमूलभूतदत्तांशसमर्थनं प्रदातव्यम्।
अतः प्रतिवर्षं जलप्रलयस्य ऋतौ यदा भूवैज्ञानिकविपदाः भवन्ति तदा ड्रोन्-दलानां शीघ्रमेव अग्रपङ्क्तौ त्वरितम् आगन्तुं भवति यत् आपत्कालीन-आज्ञा-निरीक्षण-पूर्व-चेतावनी, उद्धाराय च प्रथमहस्त-सूचनाः प्रदातुं आपदा-आँकडानां संग्रहणार्थं ड्रोन्-यानस्य उपयोगः करणीयः पुनर्प्राप्तिः, पुनर्निर्माणं च ।
अस्मिन् वर्षे आरभ्य ड्रोन्-दलेन यूयाङ्ग-नगरस्य गोङ्गटान्-नगरस्य हेकान्शाङ्ग-नगरस्य विषये भूस्खलनस्य निरीक्षणाय, पूर्वचेतावनी-कृते च विविधाः चित्राणि प्रदत्तानि सन्ति बाढस्य ऋतुकाले काउण्टीषु दूरसंवेदनप्रतिमानां विषयगतनक्शाः स्थानीयबचावस्य आपदाराहतकार्यस्य च सशक्तं समर्थनं प्रददति।
सूचना अस्ति यत् नगरपालिकायोजना प्राकृतिकसंसाधनब्यूरो इत्यस्य समग्रमार्गदर्शनेन नगरपालिकायाः ​​भौगोलिकसूचना-दूरसंवेदन-अनुप्रयोगकेन्द्रेण हालवर्षेषु यूएवी "आकाशे नेत्रम्" इत्यस्य अद्वितीयलाभानां पूर्णं क्रीडां दत्तवती अस्ति तथा च आपत्कालीनप्रतिक्रिया प्रदत्ता अस्ति to more than 60 emergencies such as dangerous rock disasters and forest fires in our city घटनानां आपत्कालीनप्रतिक्रियायै आँकडानां तकनीकीसमर्थनं च प्रदाति।
अग्रे पठनीयम् : १.
नवीनं करियरं, आरब्धम् 1 |. स्मार्ट निर्माण उद्योगस्य तकनीकिः, भवान् श्रुतवान् वा?
नवीनं कार्यं, आरब्धम् 2|सरियाकार्यकर्ता "इण्टरनेट् सेलिब्रिटी" एंकररूपेण परिणतः, ग्रामस्य स्थानीयविशेषताः गोपयितुं न शक्यन्ते!
नवीनं करियरं, आरब्धम् 3 |. कृत्रिमबुद्धिप्रशिक्षकः कथं "शिक्षयति" इति विषये निर्भरं भवति →
एकः नूतनः करियरः अत्र अस्ति 4 |.एकः नूतनः “ग्रीन कॉलर” करियरः अत्र अस्ति! ऊर्जा-भण्डारण-विद्युत्-स्थानकस्य संचालनं, अनुरक्षण-प्रबन्धकाः च नगरस्य "विद्युत्-बैङ्कस्य" रक्षणं कुर्वन्ति ।
नव करियर, प्रारब्ध 5 |. अङ्गुलीयाः गतिना मेघजालस्य बुद्धिमान् संचालनं अनुरक्षणं च कर्मचारिणः ५ निमेषेषु १७,००० सर्वराणां निरीक्षणं कुर्वन्ति
नवीनः व्यवसायः, अत्र वयं गच्छामः 6|औद्योगिक-अन्तर्जाल-सञ्चालन-रक्षण-इञ्जिनीयर्-जनाः कारखानेषु स्थिताः सन्ति येन निर्माण-व्ययस्य ५०% अधिकं रक्षणं भवति
नवीनं करियरं, उपलब्धम्7|8 मिलियनस्य प्रतिभायाः अन्तरम् अस्ति! पश्यन्तु यत् 3D मुद्रणस्य "जादूगरः" कल्पनाशीलरीत्या "विश्वस्य" निर्माणं कथं करोति
प्रतिवेदन/प्रतिक्रिया