समाचारं

कुर्स्कनगरे रूसीसैनिकाः युक्रेनदेशस्य काफिलं नष्टवन्तः! जप्ताः सर्वे उपकरणाः नाटो-संस्थायाः आगताः सन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:10
रूसी उपग्रहसमाचारसंस्थायाः १७ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं रूसीसमुद्रीसेनायाः एकेन अधिकारीणा उक्तं यत् युक्रेनसेनायाः ८२ तमे स्वतन्त्रवायुवाहनप्रहारब्रिगेडस्य यंत्रीकृतकाफिले नाटोसदस्यराज्येभ्यः बख्रिष्टवाहनैः सुसज्जितस्य उपरि आक्रमणं कृतम् कुर्स्क-प्रदेशे रूसः ८१० तमे ब्रिगेड्-सैनिकाः पूर्णतया नष्टाः अभवन् ।
स्पुत्निकः युक्रेनदेशस्य काफिलस्य विनाशं दर्शयति इति भिडियो प्राप्तवान् ।
प्रतिवेदनानुसारं यूनिटस्य सेनापतिः अवदत् यत् - "शीघ्रयुद्धस्य अनन्तरं ८१० तमे ब्रिगेड् इत्यस्य मरीनैः कुर्स्क-ओब्लास्ट्-मध्ये कार्यं कुर्वतां नाटो-देशानां बखरी-वाहनानां काफिलं चालयन्तं युक्रेन-देशस्य चल-समूहं नष्टं कृतम् । केचन अमेरिकन-कनाडा-देशयोः बख्रिष्टवाहनानि तथा अमेरिकन "पुमा" इति भारी बख्रिष्टवाहनं नष्टम् अभवत् ।
प्रतिवेदने इदमपि उक्तं यत् रूसीसेनापतिः अवदत् यत् सैन्यसाधनानाम् अतिरिक्तं रूसीसैनिकाः युक्रेनदेशस्य सैनिकानाम् दस्तावेजान् अपि जप्तवन्तः, यत्र पासपोर्ट्, सैन्यपरिचयपत्राणि, प्रशिक्षणप्रमाणपत्राणि इत्यादयः सन्ति तदतिरिक्तं नाटोदेशेषु उत्पादितानि व्यक्तिगतशस्त्राणि, गोलाबारूदं, उपकरणानि (शरीरकवचं, गैसमास्कं च), संचारसाधनं, इलेक्ट्रॉनिकयुद्धसाधनं च जप्तम्
प्रतिवेदने उल्लेखितम् यत् रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य १६ दिनाङ्के उक्तं यत् रूसीसेना युक्रेनदेशस्य २८६० सैनिकानाम् उन्मूलनं कृत्वा कुर्स्क्-दिशि ४१ टङ्काः नष्टाः अभवन्
सम्पादकः ताओ यियी
सम्पादकः डेङ्ग ऐहुआ
प्रतिवेदन/प्रतिक्रिया