अस्मिन् वर्षे अन्ते यावत् बीजिंग-नगरे ५०० सुपरचार्जिंग-स्थानकानि निर्मास्यन्ति, नूतनाः सार्वजनिकचार्जिंग-सुविधाः च पूर्णतया साझाः भविष्यन्ति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग समाचाराः बीजिंगनगरे अतिचार्जिंगसुविधानां निर्माणं विकासं च त्वरितुं, "चार्जिंगमैत्रीपूर्णं नगरं" निर्मातुं, तथा च जनसामान्यं सुविधाजनकं उच्चगुणवत्तायुक्तं च चार्जिंग-अनुभवं प्रदातुं बीजिंग-नगर-विकास-सुधार-आयोगः, नगर-नगरीय-प्रबन्धनम् च समितिः अद्यैव नवीनऊर्जावाहनानां सुपरचार्जिंगस्थानकनिर्माणस्य त्वरिततायै "इदं नगरपालिका" कार्यान्वयनयोजनां जारीकृतवती कार्यान्विता च (अतः परं “कार्यन्वयनयोजना” इति उच्यते) उल्लिखितं यत् २०२४ तमस्य वर्षस्य अन्ते यावत् नगरे ५०० सुपरचार्जिंग-स्थानकानि निर्मिताः भविष्यन्ति, तस्य संख्यां दुगुणं कृत्वा १,००० यावत् प्रयतते;
रिपोर्ट्-अनुसारं ओवरचार्जिंग् इति उच्चशक्तियुक्तं चार्जिंग्-प्रौद्योगिकीं निर्दिशति यत् विद्युत्-वाहनानां कृते एक-बन्दूक-प्रकारेण विद्युत्-ऊर्जा प्रदाति, द्रुत-चार्जिंग्-मन्द-चार्जिंग्-इत्यस्य तुलने ओवरचार्जिंग्-इत्यस्य चार्जिंग्-वेगः द्रुततरः, चार्जिंग्-समयः च अल्पः भवति, यत् उपयोक्तृभ्यः आनेतुं शक्नोति प्रायः एककिलोमीटर् प्रति सेकण्ड्" इति गैस-स्थानके अन्तिम-चार्जिंग्-शक्ति-पुनर्पूरण-अनुभवस्य सदृशम् अस्ति । २०२३ तमस्य वर्षस्य अन्ते बीजिंग-नगरे कुलम् ७२ ओवरचार्जिंग्-स्थानकानि, ५९७ ओवरचार्जिंग्-पिल्स् च निर्मिताः सन्ति ।
"कार्यन्वयनयोजना" ७ पक्षेषु केन्द्रीभूता अस्ति तथा च १५ प्रमुखकार्यं प्रस्तावयति । सर्वप्रथमं अस्माभिः वैज्ञानिकरूपेण विन्यासस्य योजना कर्तव्या। नगरे विविधप्रकारस्य नवीन ऊर्जावाहनानां सुपरचार्जड् मॉडल् इत्यस्य स्केल, वितरणं, प्रचारप्रवृत्तिः च व्यापकविचारः क्रियते, सार्वजनिकयात्रामागधा हॉटस्पॉट्-विद्युत्-चार्जिंग-सुविधाभिः सह मिलित्वा, सुविधायाः, सुलभतायाः च लक्ष्येण वयं अध्ययनं करिष्यति, बीजिंग-नगरे सुपरचार्जिंग-स्थानकानां निर्माणस्य योजनां च सज्जीकरिष्यति, यत्र मध्यम-उन्नत-चार्जिंग-स्थानकानि सन्ति । तस्मिन् एव काले प्रत्येकस्य मण्डलस्य वास्तविकविकासः, यातायातस्य तीव्रता, भूसंसाधनं, विद्युत्सुरक्षा च इत्यादीनां कारकानाम् आधारेण वयं निर्माणक्रमस्य अनुकूलनं करिष्यामः, अति-उच्चगतिसार्वजनिकचार्जिंगस्थानकनिर्माणं प्रवर्धयिष्यामः, तथा च... पञ्चमस्य रङ्गस्य अन्तः सुपर-चार्जिंग-जालस्य क्षेत्रीयविन्यासस्य साक्षात्कारे नेतृत्वं कुर्वन्ति ।
द्वितीयं, अस्माभिः मानकविनिर्देशव्यवस्थायां सुधारः करणीयः । बीजिंग-अतिचार्जिंग-स्टेशन-निर्माणं परिचालन-विनिर्देशं च सूत्रयितुं, अतिचार्जिंग-स्टेशन-निर्माणार्थं प्रारम्भिक-पञ्जीकरण-दाखिलीकरण-प्रक्रियायाः अधिकं मानकीकरणं, चार्जिंग-सुविधानां श्रेणीबद्ध-मूल्यांकनस्य तथा सेवा-गुणवत्तायाः व्यापक-मूल्यांकन-तन्त्रस्य च सुधारः अतिचार्जिंगसुविधानां मुक्ततायाः साझेदारी च सक्रियरूपेण मार्गदर्शनं कुर्वन्तु, तथा च नवनियोजितानां निर्मितानाञ्च सार्वजनिकचार्जिंगसुविधानां कृते निर्मिताः, उपयोगे च स्थापितानां सार्वजनिकचार्जिंगसुविधानां प्रोत्साहनं मार्गदर्शनं च कुर्वन्ति, सिद्धान्ततः, ते पूर्णतया उद्घाटिताः भवेयुः तथा च समाजेन सह साझाः।
तस्मिन् एव काले विविधविकासे भागं ग्रहीतुं बहुपक्षं प्रोत्साहितं भवति । उच्चगुणवत्तायुक्तानां सुपरचार्जिंगजालस्य निर्माणं त्वरितुं चार्जिंगसुविधाभिः, पार्किङ्गप्रबन्धनेन, सम्पत्तिसेवाभिः अन्यकम्पनीभिः सह सहकार्यं कर्तुं उच्चगुणवत्तायुक्तानां कम्पनीनां चयनं कुर्वन्तु। "सरकारीमञ्चः, उद्यमस्वैच्छिकता, बहुपक्षीयभागीदारी च" इति विचारस्य अनुरूपं परियोजनानिर्माणसङ्घस्य स्थापनायाः अन्वेषणं कुर्वन्तु, विभिन्नप्रकारस्य उद्यमानाम् लाभं पूर्णं क्रीडां कुर्वन्तु, तथा च निर्माणस्य दक्षतायां प्रभावीरूपेण सुधारं कुर्वन्तु तथा च संचालन सेवाएँ।
भूमिप्रयोगसुरक्षायाः सुदृढीकरणस्य दृष्ट्या "कार्यन्वयनयोजना" स्पष्टीकरोति यत् बीजिंगस्य प्रत्येकं मण्डलं सार्वजनिकपार्किङ्गस्थानेषु, परिवहनकेन्द्रेषु, निष्क्रियभूमिषु इत्यादिषु केन्द्रीकृत्य क्षेत्रे अतिचार्जिंगस्थानकनिर्माणार्थं उपयुक्तभूमिं क्रमेण व्यवस्थितं करिष्यति, अतिचार्जिंग स्टेशनानाम् निर्माणं त्वरितुं। बसस्थानकेषु, विद्यमानगैसस्थानकेषु, स्वच्छतास्थानकेषु, तापस्थानकेषु, राजमार्गसेवाक्षेत्रेषु अन्येषु परिदृश्येषु च अतिचार्जिंगस्थानकनिर्माणार्थं नगरपालिकाराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं कुर्वन्तु।
विद्युत्सुरक्षां सुदृढीकरणस्य दृष्ट्या सम्पूर्णे नगरे अतिरिक्तचार्जिंगस्थानकानाम् कृते विद्युत्सुरक्षातन्त्रस्य स्थापना, अतिचार्जिंगस्थानकानाम् अभिगमनप्रक्रियायां प्रमुखानां कठिनानाञ्च विषयाणां समन्वयः, विद्युत्विस्तारस्वीकृत्यतन्त्रस्य अनुकूलनं च आवश्यकम् अस्ति "एकं स्टेशनं, एकं मूल्याङ्कनं" इति सिद्धान्तानुसारं विद्युत्जाल उद्यमाः नूतनसुपरचार्जिंगस्थानकानाम् विद्युत्प्रवेशक्षमतायाः मूल्याङ्कनं कुर्वन्ति
तदतिरिक्तं प्रौद्योगिकी-तन्त्र-नवीनीकरणं सुदृढं कुर्वन्तु। सुरक्षानियोजनस्य अनुपालनस्य आधारेण, एकीकृत-आप्टिकल-भण्डारणस्य, चार्जिंग-, प्रतिस्थापन-निरीक्षण-स्थलानां निर्माणं सक्रियरूपेण प्रवर्धयितुं, सुपरचार्जिंग-स्थानक-मञ्चानां तथा वाहन-जाल-अन्तर्क्रियाशील-मञ्चानां डॉकिंग्-मार्गदर्शनं कर्तुं, ग्रिड्-माङ्ग-प्रतिक्रियायां भागं ग्रहीतुं, हरित-विद्युत्-उपभोगं कर्तुं, सङ्गतिं कर्तुं च आभासीविद्युत्संस्थानानां निर्माणं, तथा च डिजिटल ऊर्जा तथा ऊर्जासुरक्षायाः समर्थनं च लचीलनगराणां निर्माणं च।
स्टेशननिर्माणस्य अतिचार्जिंगस्य सम्पूर्णप्रक्रियायां सुरक्षाप्रबन्धनं सुदृढं कुर्वन्तु। तैलं, विद्युत्, हाइड्रोजन इत्यादीनां विविध ऊर्जापुनर्पूरणस्थानकानां निर्माणार्थं सुरक्षामानकेषु अधिकं सुधारः भविष्यति, सुरक्षानिरीक्षणं च सुदृढं भविष्यति। नगरस्य एकीकृतस्य "वाहनस्य, ढेरस्य (स्टेशनस्य), तथा च संजालस्य" एकीकृतप्रबन्धनसेवामञ्चस्य निर्माणं त्वरितुं, तथा च "सर्वआवश्यकतानां प्रतिक्रिया" इति सिद्धान्तानुसारं मञ्चेन सह सम्बद्धाः भवितुं सुपरचार्जिंगस्थानकसहिताः चार्जिंगसुविधाः प्रवर्धयन्तु
अवगम्यते यत् "कार्यन्वयनयोजनायाः" निर्गमने सहकार्यं कर्तुं बीजिंगनगरविकाससुधारआयोगः उन्नतचार्जिंगसुविधानिर्माणपरियोजनानां प्रासंगिकनिर्माणस्थापनपरियोजनानां उपकरणक्रयणस्य च तदनुरूपं अनुदानं समर्थनं च प्रदास्यति। सम्प्रति परियोजनासंग्रहकार्यस्य प्रथमः समूहः कृतः अस्ति, परियोजनासमीक्षा अन्यप्रक्रियाः च भविष्ये परियोजनानां संग्रहणं निरन्तरं प्रचलति।
सम्पादक लियू मेंगजी