समाचारं

नवीनयुगे चीनसंशोधनम् : क्षेत्रं दृष्ट्वा·ईशानपूर्वाध्यायः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चांगचुन, 17 अगस्त प्रश्नः - पश्यन्तु यत् राष्ट्रियकारब्राण्ड् FAW Jiefang कथं स्वस्य कायाकल्पं करोति
सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जियान तथा हू गे
एजीवी (स्वचालित नेविगेशन वाहनम्) अग्रे पश्चात् शटलं कुर्वन्ति, बहुकार्यात्मकाः रोबोट् स्वबाहून् लहरन्ति, डिजिटल जुड़वाः च सम्पूर्णप्रक्रियायाः निरीक्षणं कुर्वन्ति... FAW Jiefang J7 स्मार्ट कारखाना एकः चहलपहलः उत्पादनदृश्यः अस्ति। इदं कारखानम् एकः वाणिज्यिकवाहनस्य बुद्धिमान् निर्माणस्य "सुपर कारखाना" अस्ति यत् स्वचालनं, लचीलतां, डिजिटलगुप्तचरं च एकीकृत्य, जीइफाङ्गस्य उच्चस्तरीयभारवाहनानां उत्पादनस्य विक्रयस्य च निरन्तरलोकप्रियतायाः ठोससमर्थनं प्रदाति
FAW Jiefang इत्यस्य महाप्रबन्धकः, दलस्य उपसचिवः च Li Sheng इत्यनेन उक्तं यत्, गौरवपूर्ण-इतिहासस्य राष्ट्रियकार-ब्राण्ड्-रूपेण FAW Jiefang इत्यस्य गहनः सञ्चयः, समस्याः च सन्ति, येषां समाधानं करणीयम् अस्ति। किञ्चित्कालात् व्यावसायिकसफलतायाः अपर्याप्तजागरूकता, विभागस्य दुर्बलसमन्वयः, न्यूनदक्षता, उत्पादविकासनिवेशस्य विषये अपर्याप्तचिन्तनम् इत्यादीनि आव्हानानि भिन्न-भिन्न-अवस्थायां सन्ति "उदाहरणार्थं पूर्वं वयं उन्नतप्रौद्योगिकीनां अनुसन्धानविकासयोः अधिकं ध्यानं दत्तवन्तः तथा च उपयोक्तृअनुभव इत्यादीनां केषाञ्चन मूलभूतानाम् आवश्यकतानां अवहेलनां कृतवन्तः; उदाहरणार्थं वयं मध्यम-भारित-ट्रक-उत्पाद-पङ्क्तौ केन्द्रीकृतवन्तः, परन्तु तत्र आसन् लघुट्रकस्य, नूतन ऊर्जायाः, विदेशेषु उत्पादपङ्क्तयः च विकासे दोषाः” इति सः अवदत्।
एतत् परिवर्तनस्य चालकशक्तिः अपि अस्ति ।
बहुवारं चर्चायाः सत्यापनस्य च अनन्तरं FAW Jiefang इत्यनेन परिवर्तनसमित्याः स्थापना कृता, आधिकारिकतया प्रक्रिया-आधारितस्य संस्थायाः निर्माणस्य आरम्भः च कृतः । "परिवर्तनं व्यायामवत् अस्ति, तदर्थं धैर्यस्य आवश्यकता वर्तते" इति ली शेङ्गः अवदत् यत्, "विगतकेषु वर्षेषु वयं समग्रसंकल्पनाया: व्यवस्थितचिन्तनेन च परिवर्तनस्य प्रचारं कर्तुं, अन्त्यपर्यन्तं खाचित्रं आकर्षयितुं, एकस्य पश्चात् अन्यस्य कार्यस्य कार्यं कर्तुं च आग्रहं कृतवन्तः ."
२०१७ तः २०२४ पर्यन्तं सप्तवर्षेभ्यः परं तथा च दलसमित्याः नेतृत्वस्य द्वयोः कार्यकालयोः रिलेप्रवर्धनद्वारा FAW Jiefang इत्यनेन प्रारम्भे नव प्रमुखैः उद्योगैः चतुर्भिः प्रमुखैः प्रणालीभिः सह मुख्यनिकायरूपेण एकं मॉडलं निर्मितम्, यत्र "उत्पादरेखाः मुख्यकेन्द्रत्वेन च मुख्यनिर्मातृरूपेण कार्यात्मकविभागाः". मैट्रिक्स संगठनात्मकसंरचना।
जून २०२२ तमे वर्षे मुख्यालयस्य मध्यमं तथा भारी वाहनस्य उत्पादपङ्क्तिः स्थापिता, जनवरी २०२३ तमे वर्षे किङ्ग्डाओ इत्यस्य मध्यमं तथा भारी वाहनस्य उत्पादपङ्क्तिः अगस्त २०२३ तमे वर्षे च स्थापिता, नवीन ऊर्जावाहनस्य उत्पादपङ्क्तिः विदेशेषु च उत्पादपङ्क्तिः आसीत् स्थापिताः... विपण्यस्य विभाजनार्थं क्रमशः अनेकाः प्रमुखाः उत्पादपङ्क्तयः स्थापिताः सन्ति ।
प्रतिवेदनानुसारं प्रत्येकस्य उत्पादपङ्क्तौ उत्पादसंशोधनविकासः, उत्पादनविक्रयणं च सर्वे एकीकृताः सन्ति, तथा च ते ग्राहकसन्तुष्टेः व्यावसायिकसफलतायाः च महत्त्वपूर्णकार्यं स्कन्धे धारयितुं स्वतन्त्रं संचालनं "पृथक् खादन्ति" इति दृष्टिकोणं स्वीकुर्वन्ति तथाकथितस्य "पृथक् क्षेत्रेषु भोजनम्" इत्यस्य अर्थः अस्ति यत् मध्यम-भार-शुल्क-वाहनानि, नवीन-ऊर्जा-वाहनानि च इत्यादीनां प्रत्येकं उत्पादपङ्क्तिः स्वक्षेत्रेषु केन्द्रीभूय स्वस्य लाभहानियोः उत्तरदायी भवति, यत् कर्तुं आन्तरिकप्रतिस्पर्धातन्त्रं निर्माति सर्वाणि उत्पादपङ्क्तयः सशक्ताः।
"एकस्मिन् महति घटे खादनम्" इत्यस्मात् आरभ्य "पृथक् घटेषु खादनम्" यावत् परिवर्तनं भवति चिन्तनं यत् सुदृढं भवति तत् कार्यक्षमता।
अधुना प्रत्येकस्मिन् उत्पादपङ्क्तौ प्रत्येकं उत्पादं शोधविकासस्य आरम्भात् एव विक्रय-सेवा-आदिषु सर्वतोमुखेन गहनसहकार्येन सह एकीकृतम् अस्ति, उत्पादविकासस्य, विपण्यस्य च नाडीं निकटतया संयोजयितुं "समकालिक-इञ्जिनीयरिङ्ग" कार्यान्वितम् अस्ति माङ्गं, तथा उत्पादानाम् विपण्य अवसरान् जितुम् सहायतां करोति .
१६ जुलै दिनाङ्के चीनस्य FAW इत्यस्य ६ कोटितमं कारं ९ मिलियनतमं च Jiefang ट्रकं उत्पादनपङ्क्तौ लुठितम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता यान लिन्युन्
अस्मिन् वर्षे आरम्भात् एव FAW Jiefang इत्यनेन प्राकृतिकगैसस्य भारीवाहनानां विपण्यप्रवृत्तिः समीचीनतया गृहीता अस्ति तथा च शीघ्रमेव "उच्च-अश्वशक्तियुक्तः" J7/J6V 16L इत्यादीनि नूतनानि प्राकृतिकगैस-उत्पादाः प्रारब्धाः अस्य विक्रयः प्रफुल्लितः अस्ति, तस्य विपण्यभागः च ३०% अतिक्रान्तवान्, "विस्फोटक" वृद्धिं दर्शयति । अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं FAW Jiefang इत्यनेन १६८,२६९ वाहनानि विक्रीताः इति आँकडानि दर्शयन्ति, यत् वर्षे वर्षे १६.८% वृद्धिः अभवत् । तेषु मध्यमस्य, भारीनां च ट्रकाणां विक्रयमात्रा १३६,९४८ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १२.६% वृद्धिः अभवत् ।
ली शेङ्गः अवदत् यत् FAW Jiefang इत्यस्य उत्पादनस्य विक्रयस्य च वृद्धिः न केवलं एकस्य मार्केटस्य एकस्य च मॉडलस्य वृद्धिः अस्ति, अपितु मध्यमं तथा भारी, लघु, नवीन ऊर्जा, विदेशेषु च सहितं सर्वेषां मार्केट्-मध्ये अपि वृद्धिः प्राप्ता अस्ति।
रिपोर्ट्-अनुसारं परिवर्तनं निरन्तरं कुर्वन् FAW Jiefang इत्यनेन स्वतन्त्र-नवीनीकरणे अपि स्वस्य प्रयत्नाः वर्धिताः, प्रमुख-कोर-प्रौद्योगिकीनां विजयाय च प्रयत्नः कृतः विगतत्रिषु वर्षेषु FAW Jiefang इत्यनेन 200 तः अधिकेषु प्रमुखेषु कोर-प्रौद्योगिकीषु सफलताः प्राप्ताः, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां अनुप्रयोग-रूपान्तरणस्य दरः च 65% यावत् वर्धितः अस्ति
१९५६ तमे वर्षे जुलैमासस्य १३ दिनाङ्के न्यूचाइना-देशस्य प्रथमं स्वदेशीयरूपेण निर्मितं जीफाङ्ग-ब्राण्ड्-कारं असेंबली-रेखातः लुठितम्, येन न्यू-चाइना-देशस्य कार-निर्माणं कर्तुं असमर्थतायाः इतिहासः समाप्तः जीफाङ्गः सप्तपीढीनां कारानाम्, ९० लक्षवाहनानां च कूर्दनं कृतवान् अधुना परिवर्तनस्य नवीनतायाः च समर्थनेन जीइफाङ्गः राष्ट्रियवाहनब्राण्ड् कायाकल्पं कुर्वन् अस्ति, विकासस्य नूतनं अध्यायं च लिखति च।
प्रतिवेदन/प्रतिक्रिया