BYD कार रोल-ऑफ् जहाजः स्पेनदेशम् आगच्छति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १७ दिनाङ्के समाचारः प्राप्तःस्पेनदेशस्य "अब्बेसा" इति जालपुटे अगस्तमासस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयविद्युत्कारनिर्मातृसंस्थायाः BYD इत्यस्य काररोल-ऑफ् परिवहनजहाजः "पायनियर् १" स्पेनदेशस्य सैन्टाण्डर्-बन्दरे आगतः अस्ति ७,००० काराः वहितुं शक्नोति, अस्मिन् वर्षे जनवरीमासे १० दिनाङ्के एतत् जहाजं वितरितम् अस्ति ।
आगामिषु मासेषु सप्त अपि एतादृशानि परिवहनजहाजानि कार्यान्वितुं कम्पनी योजनां करोति इति प्रतिवेदने उक्तम्। स्वस्य रो-रो-पोतानां उपयोगेन कार-परिवहनस्य रणनीतिः वाहन-उद्योगे अपूर्वा अस्ति । ब्राण्ड् इत्यस्य एव अनुसारं प्रतिस्पर्धात्मकमूल्यानां कारानाम् प्रस्तावस्य रणनीतिः लम्बवत् एकीकृतप्रतिरूपे आधारिता अस्ति । अनेन बहुराष्ट्रीयनौकायानकम्पनीषु निर्भरतां परिहरितुं कम्पनी स्वकीयं नौकायानबलस्य निर्माणस्य योजनां कृतवती अस्ति ।
२०२३ तमस्य वर्षस्य मार्चमासे स्पेनदेशस्य विपण्यां प्रारम्भात् आरभ्य BYD देशस्य बृहत्तमेषु विक्रयेषु प्लग-इन्-संकरवाहनब्राण्ड्-मध्ये अन्यतमः अभवत् । २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं कम्पनीयाः विक्रयवृद्धिः आश्चर्यजनकः आसीत्, प्रायः १० गुणा वृद्धिः अभवत् । अस्मिन् वर्षे स्पेनदेशे ब्राण्ड् इत्यनेन १४०० तः अधिकाः नूतनाः काराः पञ्जीकृताः ।
स्पेनदेशे ट्रेलब्लेजर् १ इत्यस्य आगमनानन्तरं विशेषज्ञाः अपेक्षां कुर्वन्ति यत् आगामिषु मासेषु एतेषु आँकडासु महती सुधारः भविष्यति तथा च टेस्ला इत्यनेन सह अन्तरं अधिकं संकुचितं भविष्यति।
(तियान सी इत्यनेन संकलितः)
२०२४ तमे वर्षे जनवरीमासे १४ दिनाङ्के BYD इत्यस्य "Pioneer 1" ro-ro इति जहाजः शेन्झेन् बन्दरगाहस्य Xiaomo अन्तर्राष्ट्रीयरसदबन्दरगाहं प्राप्तवान् । (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)