समाचारं

२०२४ चाङ्गपिङ्ग् खाद्यमहोत्सवः उद्घाटितः, सहस्राणि खानपानकम्पनयः नागरिकान् प्रामाणिकस्वादस्य स्वादनाय आमन्त्रयन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः तियान जिएक्सिओङ्ग्) अगस्तमासस्य १६ दिनाङ्के सायं २०२४ तमस्य वर्षस्य चाङ्गपिङ्ग् खाद्यमहोत्सवस्य आरम्भः जुयोङ्गगुआन् महाप्राचीरस्य पादे अभवत् । संवाददाता ज्ञातवान् यत् अयं चाङ्गपिङ्ग-खाद्य-महोत्सवः एकीकृत-उपभोगः, व्यापार-जिल्ला-लक्षणम् इत्यादिषु विषयेषु केन्द्रीभूतः भविष्यति, तथा च चाङ्गपिङ्ग-नगरस्य सहस्राणि खानपान-कम्पनयः एकीकृत्य चाङ्गपिङ्ग-खाद्य-संस्कृतेः सर्वाङ्ग-बहुकोण-प्रकारेण प्रस्तुतं करिष्यति |. राष्ट्रीयदिवसस्य अनन्तरं यावत् एषः कार्यक्रमः स्थास्यति, यत्र नागरिकान् चाङ्गपिङ्ग-व्यञ्जनस्य ताजगीं, स्वादिष्टतां च साझां कर्तुं आमन्त्रयन्ति, तथैव अद्वितीय-विविधतां च साझां कुर्वन्ति |.
अगस्तमासस्य १६ दिनाङ्के सायं २०२४ तमस्य वर्षस्य चाङ्गपिङ्ग् खाद्यमहोत्सवस्य आरम्भः जुयोङ्ग्वान्-महाप्राचीरस्य पादे अभवत् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
झेङ्गक्सिङ्ग् शुयुआन्-नगरस्य सिचुआन्-व्यञ्जनं मसालेदारं सुगन्धितं च भवति, यिकुआन्कान्यान्-नगरस्य कैण्डीड्-खजूर-इत्येतत् स्थूलं मधुरं च भवति, याङ्गफाङ्ग-नगरस्य उष्ण-घट-मटन-मटनं च पुरातन-बीजिंग-नगरस्य मटन-शाबु-शाबू-इत्यस्य प्रतिनिधि-ब्राण्ड् अस्ति १६ अगस्तस्य सायंकाले जुयोङ्ग्वान्-नगरे बहवः सुप्रसिद्धाः खानपान-कम्पनयः विशेष-जलपान-स्थानानि च एकत्रिताः आसन् पारम्परिक-चाङ्गपिङ्ग-विशेष-व्यञ्जनात् आरभ्य स्थानीय-स्वादैः सह अभिनव-विष्टि-व्यञ्जनानि यावत् "विश्वस्य सर्वाधिक-राजसी-दर्रे" इत्यस्य पादे वातावरणम् अपि आसीत् आतिशबाजीभिः पूरितम्।२०२४ तमे वर्षे चाङ्गपिङ्ग् खाद्यमहोत्सवस्य उद्घाटनसमारोहे चाङ्गपिङ्ग् इत्यनेन मेइटुआन् इत्यनेन सह मिलित्वा अनेकेषां विशेषभोजनागारानाम् एकं खाद्यनक्शं प्रकाशितम्, यत्र फार्महाउस् विशेषभोजाः सन्ति ये नगरस्य आईपी प्रकाशयन्ति, तथैव प्रसिद्धाः भोजनालयाः च ये व्यावसायिकविशेषताः यथा शुयुआन् तथा दाझाइमेन् पर्यटकानाम् नागरिकानां च अधिकसुलभं खाद्यनौकायानं प्रदातुं शक्नुवन्ति।यद्यपि महाप्राचीरस्य पादे भोजनालयाः केवलं एकरात्रं यावत् स्थापिताः तथापि अस्य चङ्गपिङ्ग खाद्यमहोत्सवस्य विविधाः क्रियाकलापाः अस्मिन् वर्षे राष्ट्रियदिवसस्य अनन्तरं यावत् निरन्तरं भविष्यन्ति इति संवाददाता ज्ञातवान् चाङ्गपिङ्ग-जिल्ला-वाणिज्य-ब्यूरो-संस्थायाः उपनिदेशकः डु वेइ-इत्यनेन परिचयः कृतः यत्, एतत् आयोजनं चाङ्गपिङ्ग-जिल्ला-वाणिज्य-ब्यूरो-द्वारा बहुविभागैः, उद्योग-सङ्घैः, प्रमुख-भोजन-कम्पनीभिः च सह मिलित्वा निर्मितम् अस्ति उद्योगं च एकं Changping विशेषता खाद्य संस्कृति ब्राण्ड् निर्मातुम् . आगामिसमये चाङ्गपिङ्गः "पर्वतानां नद्यः च भ्रमणं, पेटूभोजनस्य यात्रा", "स्वादकलिकी कार्निवलः, पेटूभोजनस्य शॉपिङ्गं", "बिट् आफ् टोन्ग्, स्वादिष्टं भोजनं अन्विष्यन्" इति ।
चाङ्गपिङ्ग् खाद्यमहोत्सवस्य उद्घाटने भोजनकम्पनयः जनसामान्यं प्रति ब्राण्ड्-विशेषतां परिचययन्ति । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
डु वेइ इत्यनेन अपि उक्तं यत् "पर्वतानां नदीनां च समीपे, पेटूभोजनस्य यात्रा" इति विभागे चाङ्गपिङ्गः चाङ्गपिङ्गस्य खानपानस्य सांस्कृतिकपर्यटनसंसाधनस्य च एकीकरणं गहनं करिष्यति, तथा च तस्य प्रचारं ऑनलाइन करिष्यति, येन नागरिकाः पर्यटकाः च सुन्दरस्य आनन्दं लब्धुं शक्नुवन्ति दृश्यानि अपि च प्रामाणिकभोजनस्य स्वादनं कुर्वन्ति। "Taste Bud Carnival·Food Shopping" इति विभागे Changping District इत्यस्मिन् वाणिज्यिकजटिलसंसाधनानाम् अपि पूर्णतया उपयोगः भविष्यति, Chaoji Heshenghui, Leduogang Wanda, Longde Plaza, इत्यादयः नागरिकान् पर्यटकान् च आनेतुं अनेकाः खाद्यकार्निवलक्रियाकलापाः आयोजिताः भविष्यन्ति चाङ्गपिङ्गस्य शॉपिङ्ग्-वीथिषु गत्वा स्वादिष्टानि भोजनानि आनन्दयितुं अधिकान् जनान् आकर्षयितुं स्वादिष्टानि भोजन-भोजानि कुर्वन्ति । "जिह्वाया: अग्रभागः - भोजनस्य अन्वेषणम्" इति विभागे चाङ्गपिङ्गः भोजनविशेषप्रशिक्षणस्य आयोजनमपि करिष्यति तथा च भोजनस्य अभ्यासकारिणां कृते व्यवस्थितं शिक्षणं संचारं च मञ्चं प्रदातुं उद्योगविशेषज्ञान् आमन्त्रयिष्यति।“तस्मिन् एव काले वयं खाद्यप्रतियोगितानां, डौयिन् लघु-वीडियो-क्रियाकलापानाम् इत्यादीनां माध्यमेन चाङ्गपिङ्गस्य पारम्परिकस्वादानाम् अभिनवव्यञ्जनानां च अन्वेषणं करिष्यामः, चाङ्गपिङ्गस्य खाद्य-अनुशंसकानां चयनं करिष्यामः, तथा च अद्वितीय-भोजनस्य अनुभवाय अधिकान् जनान् चाङ्गपिङ्ग-नगरं आकर्षयितुं आधिकारिक-अनुशंस-सूचीं प्रारभिष्यामः | . भोजनस्य आकर्षणम्।" डु वेइ अवदत्।सम्पादक तांग झेंगलियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया