2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लियू चेंग/पाठ अधुना चालकरहिताः ऑनलाइन-सवारी-हेलिंग्, चालकरहिताः वितरणवाहनानि, चालकरहिताः क्रूज-जहाजाः, ड्रोन्-वाहनानि च इत्यादयः उद्योगाः बीजिंग-वुहान-आदिषु स्थानेषु त्वरिताः अभवन्, येन देशे सर्वत्र विश्वे अपि प्रथम-गति-लाभाः प्राप्ताः परन्तु तया उत्थापिताः सामाजिकशासनस्य विषयाः विशेषतः उत्तरदायित्वनिर्देशस्य विषयः अद्यापि अनवधानः अस्ति ।
सामाजिकनियमानाम् अभावात् उद्योगानां अभिनवविकासः प्रतिबन्धितः न भवति, परन्तु "अराजकता" इत्यस्य अवस्थायां सम्बन्धितप्रौद्योगिकीनां मनमानारूपेण कार्यं कर्तुं न शक्यते अतः समाजस्य सर्वेषु क्षेत्रेषु सैद्धान्तिकचिन्तनं व्यावहारिकविमर्शं च सुदृढं कर्तुं आवश्यकता वर्तते संस्थागतनियमानां विषये कतिपयान् मानकान् प्राप्तुं शक्नुवन्ति।
चालकरहितवाहनस्य अर्थः न भवति यत् कोऽपि उत्तरदायी नास्ति
वर्तमानकायदानानां विनियमानाञ्च अधिकांशः बाध्यकारीविषयाः जनाः (प्राकृतिकव्यक्तिः वा कानूनीव्यक्तिः) भवन्ति, विशेषतः यदा आपराधिकदायित्वम् इत्यादीनां प्रमुखजवाबदेहीतन्त्राणां विषयः आगच्छति, येषां प्रायः व्यक्तिगतप्राकृतिकव्यक्तिनां स्वच्छतायै निर्देशनस्य आवश्यकता भवति
अन्येषु शब्देषु, प्रमुखदुर्घटनानां, इच्छितअपराधानां च इत्यादीनां सुरक्षातलरेखानां पर्यवेक्षणं (यद्यपि सामान्यसुरक्षादुर्घटनानां तुलने घटनादरः अधिकः नास्ति) यातायातस्य सामाजिकव्यवस्थायाः च निर्वाहार्थं आवश्यका शर्तः अस्ति, तथा च एतत् आपराधिककानूनस्य उपरि बहुधा निर्भरं भवति तेषु अधिकांशः मार्गयान-अपराधः मोटरवाहनानां चालकान् लक्ष्यं करोति ।
अतः स्वायत्तवाहनचालनस्य (कृत्रिमबुद्धियुक्तानां अन्येषां तत्सदृशानां उत्पादानाम्) नियमने उत्तरदायीपक्षस्य निर्धारणं प्राथमिकः विषयः अस्ति सामान्यवाहनचालनस्य विपरीतम् स्वायत्तवाहनचालनस्य प्रत्यक्षचालकः नास्ति, यस्य परिणामेण प्रत्यक्षदायित्वविषयाणां अभावः भवति एतत् वास्तविकतायां "शिरःहीनं रहस्यं" अथवा सैद्धान्तिकविरोधः जातः इति भासते
घटनायाः माध्यमेन सारं दृष्ट्वा वयं अद्यापि अनेकाः उत्तरदायी संस्थाः ज्ञातुं शक्नुमः ये स्वायत्तवाहनचालनस्य उपयोक्तारः, तकनीशियनाः वा स्वायत्तवाहनचालनस्य पृष्ठतः सुरक्षाधिकारिणः; अवश्यं, एतत् मुख्यतया सैद्धान्तिकं अनुमानं, अल्पसंख्याभिः विदेशीयप्रकरणैः अपि समर्थितम् । परन्तु पर्यवेक्षणस्य उत्तरदायी कस्य अस्ति इति विषये अद्यापि शैक्षणिकविभागैः, सर्वकारीयैः, विधायिकाभिः च गहनं शोधं, प्रदर्शनं च आवश्यकम् अस्ति ।
स्वायत्तवाहनेषु (अथवा अन्येषु परिवहनसाधनेषु यथा जहाज-विमानम्) चालकः नास्ति, परन्तु स्पष्टः उपयोक्ता भवति इति न संशयः यूके-कानून-आयोगस्य प्रस्तावितस्य "उपयोगस्य उत्तरदायी-उपयोक्ता" इत्यस्य सदृशं अमेरिकी-राज्ये जॉर्जिया-देशे अस्य अर्थः "यः व्यक्तिः वाहनस्य गतिं जनयति" इति
यदि कश्चन उपयोक्ता मानवरहितं वाहनं मानवरहितं इति ज्ञात्वा तस्य उपयोगं वा सक्रियीकरणं वा कर्तुं चयनं करोति तर्हि सः सम्भाव्यं परिणामं वहितुं इच्छति अवश्यं केचन जनाः मन्यन्ते यत् उपयोक्तारः केवलं सेवायाः विषयाः, उपभोक्तारः एव सन्ति। सामान्यसिद्धान्तः अस्ति यत् यावत् अनुचितः उपयोगः नास्ति तावत् उपभोक्तृभिः उपभोगप्रक्रियायाः प्रतिकूलपरिणामानां उत्तरदायी न भवेत् अतः स्वायत्तवाहनचालनस्य मुख्यदायित्वं उपयोक्तारः वहन्ति इति विश्वस्य देशेषु पर्याप्तः विवादः अस्ति ।
एकः सम्झौता अस्ति यत् स्वायत्तवाहनस्य उपयोक्तुः अद्यापि चालकस्य भूमिकां ग्रहीतुं भवति । चालकस्य प्रमुखभूमिकायाः कारणात् अमेरिकादेशस्य केचन राज्याः येषु स्वायत्तवाहनानां मार्गे गन्तुं अनुमतिः भवति, तेषु मानवचालकः चालकस्य आसने भवितुमर्हति, सजगः च भवितव्यः, परन्तु वस्तुतः बैकअप चालकं धारयितुं आवश्यकम् अस्ति परिणामः अस्ति यत् चालकरहितवाहनेषु चालकस्य उत्तरदायित्वं ग्रहीतुं आवश्यकं भवति, तथा च उपयोक्ता चालकः भवति चालकरहितवाहनचालनं नाममात्रे भवति, उद्योगस्य विकासं सीमितं करोति।
सम्भाव्यदायित्वस्य द्वितीयः वर्गः दूरस्थसञ्चालकाः सन्ति । दूरस्थसञ्चालकाः, तकनीकिणः, सुरक्षाधिकारिणः च स्वायत्तवाहनचालनप्रौद्योगिक्याः “चालकाः” इति वर्णयितुं शक्यन्ते । सामान्यपरिस्थितौ जनाः स्वस्य उपस्थितिं न अनुभवन्ति, परन्तु आपत्काले ते शीघ्रमेव उपस्थिताः भूत्वा सुरक्षासहायतां दास्यन्ति ।
संयुक्तराज्यसंस्थायाः कैलिफोर्निया-राज्यं स्वायत्त-वाहन-परीक्षण-अनुज्ञापत्राणां कृते आवेदनस्य अनुमतिं ददाति, परन्तु तत्सम्बद्धं चालक-अनुज्ञापत्रं विद्यमानः दूरस्थ-सञ्चालकः "वाहनस्य गतिशील-वाहन-चालन-कार्य-निष्पादनस्य निरन्तरं निरीक्षणं करोति" यदा मानव-बैकअप-चालकः नास्ति अमेरिकी एरिजोना-राज्ये नियमः अस्ति यत् यातायातस्य अथवा वाहनस्य उल्लङ्घनस्य कारणेन उत्पद्यमानाः दण्डाः तेषां जनानां कृते आरोपिताः भविष्यन्ति ये "पूर्णतया स्वायत्तवाहनानां परीक्षणं कुर्वन्ति वा चालयन्ति वा" इति
अन्येषु शब्देषु, एषः उपायः चालकस्य अवधारणां दूरस्थसञ्चालकं यावत् विस्तारयति यः वाहनस्य उत्तरदायी इति मन्यते, यद्यपि ते याने न उपविष्टाः सन्ति
तृतीयः प्रकारः उत्तरदायी विषयः चालकस्य तार्किकरूपरेखातः बहिः कूर्दति, हितस्य दृष्ट्या उत्तरदायित्वं ग्रहीतुं वाहनस्वामिनः, संचालकाः वा लाभार्थिनः वा अन्वेषयति
प्रथमयोः प्रकारयोः विषयप्रयोक्तारः दूरस्थसञ्चालकाः च क्रमशः वाहनस्य चालनं कुर्वन्ति तथा च दूरस्थरूपेण वाहनस्य नियन्त्रणं कुर्वन्ति यदि स्वयमेव चालनस्य वाहनस्य चालकः लभ्यते तर्हि अपि विद्यमानाः नियमाः प्रवर्तन्ते, स्वचालनस्य सर्वाणि नियामक-आव्हानानि च समाधानं प्राप्नुयुः ।
परन्तु यथा पूर्वं उक्तं प्रथमद्वयं प्रकारं विषयं सर्वथा वास्तविकचालकं न भवति, तादात्म्यानां एतादृशी मनमाना परिचयः महतीं सामाजिकविवादं जनयति अतः तृतीयप्रकारः उत्तरदायी विषयः उद्भवति।
यदि उपयोक्तारः दूरस्थसञ्चालकाः च बलिबकं कर्तुं न शक्नुवन्ति तर्हि सम्भाव्यदुर्घटनानां उत्तरदायी अन्यः कः भवितुम् अर्हति ? समाजे सर्वाधिकं उच्चैः आह्वानं भवति यत् वाहनस्वामिनः उत्तरदायित्वं स्वीकुर्वन्तु।
सम्प्रति वाहनस्वामिनः, संचालकाः, लाभार्थिनः च सर्वे एकमेव संस्थाः सन्ति-मञ्चकम्पनयः । ते एतत् नूतनं व्यापारं प्रारभन्ते, सेवां ददति, लाभं च अर्जयन्ति, एतस्य उत्तरदायित्वं तेषां भवितुमर्हति, यथा भोजनालयाः स्वभोजनस्य उत्तरदायी भवन्ति ।
परन्तु वास्तविकं कठिनता अस्ति यत् मञ्चः कम्पनी अस्ति, न तु स्वाभाविकः व्यक्तिः, अपराधिकदायित्वं च वहितुं कठिनम् अस्ति । केचन जनाः प्रस्तावितवन्तः यत् निगमकानूनीव्यक्तिः उत्तरदायी भवितुमर्हति, परन्तु एतत् उत्पादगुणवत्तायाः अथवा सेवागुणवत्तादायित्वस्य सामान्यव्याप्तेः परं गच्छति सामान्यतया यदा उपभोक्तारः उत्पादानाम् सेवानां वा उपयोगं कुर्वन्ति तदा उत्पादस्य वा सेवायाः आपूर्तिकर्ता उत्पादस्य गुणवत्तायाः उत्तरदायी भवति, परन्तु तस्य स्पष्टः व्याप्तिः भवति तथा च उत्तरदायित्वं अतिशयेन न भवितुम् अर्हति
अधिका कठिनता अस्ति यत् यदा वाहनस्वामिनः, संचालकाः, लाभार्थिनः च पृथक् भवन्ति तदा उत्तरदायित्वस्य आरोपणस्य, साझेदारी च प्रायः समाधानं न भवति यथा, यदि व्यक्तिभ्यः चालकरहितवाहनानि भाडेन स्वीकृत्य भविष्ये तृतीयपक्षेण संचालितुं अनुमतिः भवति तर्हि वाहनस्वामिनः, पट्टेदाराः, संचालकाः, लाभार्थिनः च समाविष्टाः बहुविधाः संस्थाः भविष्यन्ति
ज्ञातव्यं यत् उपर्युक्तविश्लेषणं केवलं चालकरहितवाहनानां सामान्यप्रयोगस्य समये भवितुं शक्नुवन्तः सम्भाव्यदुर्घटनादायित्वस्य विषये केन्द्रीक्रियते यत् उपयोगस्य समये इच्छितरूपेण अवैधकार्यं कर्तुं विशिष्टानां उत्तरदायीव्यक्तिनां पहिचानः प्रकरणान्तरेण करणीयम्। यथा - यदि कस्यचित् उपयोक्तुः अनुचितप्रयोगेन दुर्भावनापूर्णः टकरावः भवति तर्हि उपयोक्ता प्राथमिकः उत्तरदायी व्यक्तिः भवेत् ।
किं बुद्धिमान् यन्त्राणां व्यक्तित्वं भवति, तेषां उत्तरदायित्वं कथं भवति ?
चालकरहितवाहनानि, जहाजानि, विमानानि, अन्ये च कृत्रिमबुद्धियुक्तानि यन्त्राणि न सन्ति, ते मनुष्याः न सन्ति;
परन्तु यदि एतेषां यन्त्राणां व्यक्तित्वलक्षणं भवति तर्हि तेषां स्वतन्त्रं कानूनी व्यक्तित्वं भविष्यति तथा च तेषां "स्वकीयानां" कार्याणां उत्तरदायी भवितुम् अर्हति । एतत् विज्ञानकथा इव ध्वन्यते, परन्तु सिद्धान्ते यथार्थे च पूर्वमेव विद्यते ।
चालकरहितवाहनसहितं यन्त्राणां व्यक्तित्वं भवति वा ? अस्मिन् विषये द्वौ विरुद्धौ मतौ स्तः ।
एकं मतं यत् यन्त्राणां व्यक्तित्वं नास्ति, तेषां कर्मणां उत्तरदायित्वस्य आवश्यकता नास्ति, अतः यन्त्राणां पृष्ठतः जनानां मुख्यदायित्वस्य अनुसरणं आवश्यकम्
केचन विद्वांसः मन्यन्ते यत् यद्यपि बुद्धिमान् यन्त्राणां "स्वायत्तता" प्रायः स्वतन्त्रतया निर्णयक्षमतायाः वर्णनार्थं प्रयुक्ता भवति तथापि तेषां इच्छाः मूल्यानि वा नास्ति एआइ-प्रणाल्याः स्वायत्तत्वेन वर्णने प्रायः तस्य अर्थः न भवति यत् सा “स्वयं” निर्णयं करोति । अस्मात् दृष्ट्या अवगतः स्वायत्ततायाः विषयः कृत्रिमबुद्धिव्यवस्थासु निहितः कोऽपि रहस्यपूर्णः गुणः नास्ति ।
यन्त्रे स्वायत्तनिर्णयक्षमता अस्ति चेदपि तत् केवलं मानवीयकार्यक्रमस्य आज्ञानुसारं "चेतन" क्रिया अस्ति । अतः यन्त्राणां स्वायत्तव्यवहारस्य उत्तरदायी मनुष्याः भवेयुः ।
अवश्यं मनुष्याणां यन्त्राणां स्वचालितनिर्णयस्य सशक्तिकरणस्य प्रक्रिया पारदर्शी भवितुमर्हति, यन्त्राणां गलतक्रियाणां कृते मनुष्याः स्वज्ञानं विना उत्तरदायी न भवितुम् अर्हन्ति अन्येषु शब्देषु यन्त्रं नियन्त्रयति सः यन्त्रस्य उत्तरदायी भवति, सामान्यजनानाम् अधिकारः अस्ति यत् यन्त्रं कथं निर्णयं करोति इति ज्ञातुं, तस्मात् तेषां ज्ञातुं अधिकारस्य रक्षणं भवति तथैव मञ्चादयः बृहत्कम्पनयः स्मार्टयन्त्राणां उत्तरदायी भवन्ति, तेषां कृते स्मार्टयन्त्राणां एल्गोरिदम्स्, स्वचालितनिर्णयस्य सिद्धान्तान् च उपयोक्तृभ्यः सूचयितुं आवश्यकम् अस्ति
यूरोपीयसङ्घस्य सामान्यदत्तांशसंरक्षणविनियमस्य (GDPR) अनुसारं उपयोक्तृभ्यः स्वचालितनिर्णयतन्त्रं अस्ति वा इति व्याख्यानं अनुरोधयितुं अधिकारः अस्ति, तथैव "स्वचालितनिर्णयनिर्माणे सम्बद्धानां तार्किकसिद्धान्तानां, उपयोक्त्रे तस्य महत्त्वं अपेक्षितपरिणामाश्च" इत्यादीनि सूचनानि। चालकरहितस्य वाहनचालनस्य परिदृश्यस्य अनुरूपं मञ्चः वाहनस्य उत्तरदायी भवितुमर्हति तथा च उपयोक्तृभ्यः वाहनस्य संचालनस्य विषये मूलभूतसूचनाः, यथा वाहनस्य गतिः, पदयात्रिकपरिहारः इत्यादयः सूचनाः सूचयितव्याः
अन्यत् मतं यत् चालकरहितवाहनसहितं यन्त्रेषु, तेषां कृत्रिमबुद्धिप्रणालीषु च "रोबोट् स्वायत्तचेतना" भवति, अन्ते च पूर्णकानूनीव्यक्तित्वं भविष्यति
केचन विद्वांसः मन्यन्ते यत् यन्त्राणां स्वायत्तचेतना भवति, ते स्वकर्मणां उत्तरदायी भवितुम् अर्हन्ति । मार्गयातायातकायदानानां कार्यं अवैधकार्याणां दण्डस्य उद्देश्यं च मार्गसुरक्षासुधारं कर्तुं मार्गव्यवस्थां च निर्वाहयितुम् अस्ति चालकानां दण्डः, कारावासः, व्यक्तिगतपुनर्वासः च मानवव्यवहारं सुरक्षामानकानां अनुपालनाय बाध्यं कर्तुं भवति।
उपमारूपेण मनुष्याः प्रत्यक्षतया मानवरहितवाहनेषु तेषां बुद्धिमान् प्रणालीषु च नियमप्रतिबन्धान् आरोपयितुं शक्नुवन्ति, तथा च कानूनप्रवर्तनं प्रशिक्षणप्रणालीनां प्रतिक्रियालिङ्करूपेण व्यवहारं कर्तुं शक्नुवन्ति येन तेषां एल्गोरिदम्-वास्तुशिल्प-निर्माणं च अधिकं परिवर्तयितुं शक्यते
अधिकगम्भीरप्रकरणेषु कतिपयानां स्वायत्तवाहनानां मार्गे कार्यं कर्तुं प्राधिकरणं निरस्तं कृत्वा तेषां सूचीनिर्गमनं वा विलुप्तं वा भवति, तत् कस्यचित् व्यक्तिस्य मृत्युदण्डस्य अनुमोदनं सदृशं भवति संक्षेपेण यदि यन्त्रस्य व्यक्तित्वं भवति तर्हि परिवर्तनेन वा विनाशेन वा दण्डः दातुं शक्यते ।
एकः यूटोपियनः दृष्टिः अस्ति यत् चालकरहिताः वाहनाः चालनप्रौद्योगिक्यां मानवचालकानाम् अपेक्षया एतावन्तः श्रेष्ठाः भवेयुः यत् आपराधिकदायित्वस्य विषये सर्वथा विचारस्य आवश्यकता नास्ति, केवलं प्रौद्योगिक्याः नीतिशास्त्रस्य, विपण्यप्रतिस्पर्धायाः क्रमस्य च निर्वाहस्य आवश्यकता वर्तते एतेन जनानां सामाजिकपरिवेक्षणस्य विषयः विपण्यस्य आर्थिकपरिवेक्षणस्य विषये परिणमति ।
सामाजिकनियमेषु गहनपरिवर्तनस्य तत्काल आवश्यकता वर्तते
स्वायत्तवाहनचालनेन प्रतिनिधित्वं कृताः कृत्रिमबुद्धिप्रणाल्याः जटिलाः कुशलाः च सन्ति, ते सभ्यतायाः समग्रविकासं प्रवर्धयितुं, सामाजिकतन्त्राणि प्रभावितं कर्तुं, सामाजिकश्रमविभाजने, कार्यबाजारेषु, अवसरप्रतिमानयोः परिवर्तनं आनेतुं, सांस्कृतिकप्रथानां सामाजिकपरस्परक्रियाणां च प्रभावं कर्तुं, मानवीयं परिवर्तनं कर्तुं च शक्नुवन्ति उत्पादनम् , जीवनं जीवितस्य च मार्गः, ये सामाजिकमान्यतानां पुनः आकारं दातुं शक्नुवन्ति।
द्रुतगत्या परिवर्तमानानाम् भौतिकप्रौद्योगिकीनां कृते सम्पूर्णसमाजस्य विकासं नवीनतां च चालयितुं सदैव तत्सम्बद्धानां प्रणालीनां, अवधारणानां, अन्येषां सांस्कृतिकानां अनुकूलनानां च आवश्यकता भवति परन्तु अद्यत्वे मानवाः स्वभावतः पश्चात्तापसंस्कृतेः प्रति प्रवृत्ताः सन्ति, नूतनानां प्रौद्योगिकीनां अनुकूलतां प्राप्तुं च स्पष्टतया असमर्थाः सन्ति । विशेषतः यदा शासनव्यवस्थाः नैतिकसंकल्पनाश्च शीघ्रं अनुकूलतां न प्राप्नुवन्ति तदा प्रौद्योगिकीपरिवर्तनं बाधकं सांस्कृतिकविलम्बस्य दुविधा भविष्यति वा? एतेषां विषयेषु शैक्षणिकक्षेत्रे उद्योगे च सैद्धान्तिकसंशोधनस्य व्यावहारिकविमर्शस्य च तत्कालीनावश्यकता वर्तते।
लेखकस्य मतेन चालकरहितस्य वाहनचालनस्य अर्थः न भवति यत् तस्य पृष्ठतः मोटेन द्वौ विचारौ स्तः- एकः उत्तरदायी विषयं ठोसरूपेण स्थापयितुं तथा च कञ्चित् अन्वेष्टुम् यः चालकः नास्ति किन्तु चालकस्य उत्तरदायित्वं ग्रहीतुं शक्नोति रोबोट् इत्यस्य मूर्तरूपं कृत्वा चालकं करोति।
(लेखकः चीनी सामाजिकविज्ञानस्य अकादमीयाः वित्तीयरणनीतिसंस्थायाः सहायकः शोधकः अस्ति)
प्रतिलिपिधर्मकथनम् : उपर्युक्ता सामग्री "आर्थिकपर्यवेक्षकस्य" मूलकृतिः अस्ति, प्रतिलिपिधर्मः च "आर्थिकपर्यवेक्षकस्य" अस्ति । आर्थिकपर्यवेक्षकस्य प्राधिकरणं विना पुनर्मुद्रणं वा प्रतिबिम्बीकरणं वा सख्यं निषिद्धम् अस्ति, अन्यथा प्रासंगिकाः अभिनेतारः कानूनीरूपेण उत्तरदायी भविष्यन्ति। प्रतिलिपिधर्मसहकार्यार्थं कृपया सम्पर्कं कुर्वन्तु: [010-60910566-1260] ।