समाचारं

हुवावे इत्यस्य नूतनं मॉडलं प्रकाशितम्! Wenjie M8 अस्मिन् वर्षे एव मुक्तं भवितुम् अर्हति, L8 इत्यनेन सह व्यक्तिगतयुद्धाय आदर्शम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


Chedongxi (सार्वजनिक खाता: chedongxi)
लेखक |
सम्पादक |

वेन्जी इत्यस्य चतुर्थं वाहनम् अत्र अस्ति!

चे डोङ्गक्सी इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् अधुना एव, एकस्य शङ्कितस्य वेन्जी एम ८ इत्यस्य गुप्तचरचित्रं उजागरितम्। यानस्य अग्रमुखस्य डिजाइनशैली अतीव समाना अस्तिवेन्जी एम ७पैरामीटर्चित्र), तथा च वाहनस्य पृष्ठभागस्य डिजाइनशैली समीपे अस्तिवेन्जी एम ९

जासूसी-चित्रेभ्यः न्याय्यं चेत् परीक्षणकारः लिडार्-प्रदर्शनं न करोति इति अनुमानं भवति यत् हुवावे-इत्यस्य शुद्धं दृश्यसमाधानं वेन्जी-एम८-इत्यत्र अपि दृश्यते इति अपेक्षा अस्ति । परन्तु पूर्वगुप्तचरचित्रेषु लिडार् दर्शितः अस्ति, यस्य अर्थः अपि अस्ति यत् Wenjie M8 इत्यस्य बहुसंस्करणं भवितुम् अर्हति, वर्तमानकाले परीक्षणं क्रियमाणं संस्करणं लिडार् विना संस्करणं भवितुमर्हति

मूल्यस्य दृष्ट्या पूर्वं ज्ञातं यत् Wenjie M8 इत्यस्य आरम्भमूल्यं M7 तथा M9 इत्येतयोः मध्ये भविष्यति, तथा च ऑनलाइन मूल्यं 350,000 युआन् इत्यस्य परिधितः भविष्यतिआदर्श L8, अस्मिन् वर्षे एव विमोचनं कृत्वा सामूहिकरूपेण उत्पादनं करणीयम् इति अपेक्षा अस्ति ।


▲ऊर्ध्वं चित्रं Wenjie M8 इति शङ्का अस्ति, अधोलिखितं चित्रं च Ideal L8 इति

एकत्र गृहीत्वा वेन्जी एम ८ इत्यस्य प्रक्षेपणेन वेन्जी ऑटोमोबाइलस्य उत्पादमात्रिकायां अधिकं सुधारः भविष्यति तथा च ३,००,००० तः ५,००,००० युआन् यावत् मध्यमं बृहत् च एसयूवी मार्केट् अधिकं कवरं भविष्यति।

वेन्जी एम ८ इत्यस्य समग्रप्रतिस्पर्धां न्यूनीकर्तुं न शक्यते यदि तदनन्तरं मूल्यं प्रबलं भवति तर्हि तस्य पुरातनप्रतिद्वन्द्वी ली ऑटो इत्यस्य उपरि अपि पर्याप्तं दबावं आनयिष्यति।

1. M7 इत्यस्य अग्रे M9 इत्यस्य पृष्ठभागे च बहुविधसंस्करणं भविष्यति इति अपेक्षा अस्ति ।

विशेषतः नूतनकारस्य अग्रमुखं तुल्यकालिकरूपेण ऊर्ध्वं भवति, तस्य शैली च वेन्जी एम 7 इत्यस्य सदृशी अस्ति recognizable.The overall look अद्यापि अतीव उच्चस्तरीयं वायुमण्डलीयं च।


▲ऊर्ध्वं चित्रं Wenjie M8 गुप्तचरचित्रस्य अग्रमुखं इति शङ्का अस्ति, अधोलिखितं चित्रं च Wenjie new M7 इत्यस्य अग्रमुखम् अस्ति

शरीरस्य पार्श्वतः, नूतनं कारं आकारेण Wenjie M9 इत्यस्य समीपे अस्ति, यत् इदं लघु अग्रे ओवरहैंग डिजाइनं स्वीकुर्वति, यत् इदं 3 पङ्क्तयः आसनैः अपि सुसज्जितं भवितुमर्हति अधिकं मैत्रीपूर्णं व्यावहारिकता च वर्धते।


▲ऊर्ध्वं चित्रं वेन्जी एम ८ इत्यस्य पृष्ठभागः इति शङ्का अस्ति, अधोलिखितं चित्रं च वेन्जी एम ९ इत्यस्य पृष्ठभागः अस्ति

तस्मिन् एव काले नूतनं कारं स्वस्य क्रीडालुभावं वर्धयितुं गुप्तद्वारहस्तकं, कृष्णचक्राणि च इत्यादीनि डिजाइनतत्त्वानि अपि स्वीकुर्वति ।


▲नवीनकारः गुप्तद्वारहस्तकस्य उपयोगं करोति

तदतिरिक्तं कारस्य पृष्ठभागस्य गोलः पूर्णः च आकारः अस्ति, नवीनतमगुप्तचरचित्रेभ्यः नूतनकारस्य टेललाइट् स्क्रीन् "囍" इति शब्दं प्रदर्शयति, यत् इदमपि सूचयति यत् Wenjie M8 इत्यनेन समानानि थ्रू-टाइप् टेललाइट्स् उपयोक्तुं शक्यन्ते as the M9 and support the "Light Language Programming" function , उपयोक्तृव्यक्तिगतः अनुभवः अधिकं वर्धितः अस्ति ।


▲संदिग्धस्य वेन्जी एम ८ कारस्य पृष्ठप्रकाशे "囍" इति शब्दः प्रदर्श्यते ।

ज्ञातव्यं यत् वर्तमानपरीक्षणकारस्य उपरि लिडार् नास्ति एतेन अपि ज्ञायते यत् Wenjie M8 मॉडल् अथवा स्मार्टड्राइविंग् सिस्टम् इत्यस्य केचन संस्करणाः Huawei इत्यस्य नवीनतमस्य विशुद्धरूपेण दृश्यमानस्य स्मार्टड्राइविंग् समाधानस्य उपयोगं कुर्वन्ति, परन्तु अन्ये संस्करणाः अपि भवितुम् अर्हन्ति


▲संदिग्ध वेन्जी एम 8 जासूसी फोटो

आन्तरिकस्य विषये गुप्तचरचित्रेषु बहु किमपि न प्रकाशितम्, परन्तु प्लवमानस्य LCD इन्स्ट्रुमेण्ट्-पटलस्य भागं किञ्चित् द्रष्टुं शक्यते ।


▲भवन्तः आन्तरिकभागे निलम्बितं LCD इन्स्ट्रुमेण्ट्-पटलं द्रष्टुं शक्नुवन्ति

विन्यासस्य दृष्ट्या पूर्वं ऑनलाइन प्रसारितानां सूचनानां आधारेण वेन्जी एम ८ इत्यस्य समग्रविन्यासः वेन्जी एम ९ इत्यस्य सदृशः भवितुम् अर्हति, यत्र वायुनिलम्बनं, सीडीसी चर-निरोधक-आघात-शोषकाः, जहाजे च बुद्धिमान् चतुः-चक्र-चालन-प्रणाली च भवति

नवीनकारस्य रेन्ज-विस्तारित-संस्करणे शुद्ध-विद्युत्-रेन्ज-विस्तारित-मञ्चः ४.० इत्यस्य उपयोगः भवति, यत् ४ सेकेण्ड्-मध्ये ० तः १० सेकेण्ड्-पर्यन्तं त्वरणं कर्तुं शक्नोति सीएलटीसी-व्यापक-क्रूजिंग्-परिधिः १,४०० कि.मी. शुद्धविद्युत्संस्करणं 800V उच्च-वोल्टेज-सिलिकॉन् कार्बाइड-मञ्चस्य उपयोगं करोति, अग्रे-ड्राइव-अतुल्यकालिक-पृष्ठ-ड्राइव-समकालिक-विद्युत्-ड्राइव-प्रणाल्या सुसज्जितम् अस्ति, तथा च सुपर-फास्ट-चार्जिंग्-समर्थनं करोति

2. जनवरीमासे 40,000 तः अधिकानां कारानाम् विक्रयः, सम्पूर्णवर्षस्य कृते 600,000 विक्रयणस्य लक्ष्यं कृत्वा

लेट्पोस्ट् इत्यस्य पूर्वप्रतिवेदनानुसारं एआइटीओ वेन्जी इत्यस्य २०२४ तमस्य वर्षस्य पूर्णवर्षस्य विक्रयस्य लक्ष्यं ६,००,००० वाहनानि अस्मिन् वर्षे एव एम ८ इत्यस्य विमोचनं, सामूहिकरूपेण उत्पादनं च कर्तुं योजना अस्ति, न्यूनातिन्यूनं चत्वारि मॉडल् विक्रयणार्थं भविष्यन्ति एआइटीओ वर्ल्ड इत्यनेन उपर्युक्तानि विक्रयलक्ष्याणि अपस्ट्रीम आपूर्तिश्रृङ्खलानिर्मातृभ्यः सूचिताः।

थैलिस् इत्यनेन प्रतिक्रिया दत्ता यत् "विक्रयलक्ष्यं आन्तरिकबाह्यवातावरणस्य आधारेण गतिशीलरूपेण समायोजितम् अस्ति। २०२६ तमे वर्षे दशलाखवाहनानां उत्पादनं विक्रयं च प्राप्तुं हुवावे इत्यस्य लक्ष्येण सह अस्माकं संयुक्तव्यापारः परिवर्तितः नास्ति। (२०२४ तमे वर्षे) वयं ठोसपदं ग्रहीतुं आशास्महे ."

होङ्गमेङ्ग स्मार्ट इत्यनेन प्रकाशितस्य आँकडानुसारं जुलैमासे वेन्जी इत्यस्य नूतनानां मॉडल् इत्यस्य विक्रयः ४१,५०० यूनिट् यावत् अभवत् इति द्रष्टुं शक्यते यत् वेन्जी इत्यस्य विक्रयनेतृत्वेन अस्मिन् वर्षे अद्यापि अतीव प्रबलः अस्ति।


▲Hongmeng Zhixing’s July 2024 वितरणप्रतिवेदनम्

जुलैमासस्य अन्ते उद्योगे ४,००,००० नूतनानां कारानाम् रोल-ऑफ-समारोहे हुवावे-संस्थायाः प्रबन्धनिदेशकः, टर्मिनल् बीजी-सङ्घस्य अध्यक्षः, स्मार्ट-कार-सोल्यूशन्स्-बीयू-संस्थायाः अध्यक्षः च यू चेङ्गडोङ्गः अवदत् यत्, “अनुमानं भवति यत् अस्मिन् शरदऋतौ एम तथा M9 नूतनपीढीं "Wenjie's sales growth and peak" इत्यस्य आरम्भं करिष्यति, तथा च Wenjie इत्यस्य नूतनाः मॉडल् क्रमेण युद्धक्षेत्रे सम्मिलिताः सन्ति।

एतेन अपि ज्ञायते यत् अस्मिन् वर्षे तृतीयत्रिमासे वेन्जी आटोमोबाइल इत्यस्य विक्रयविस्फोटः भविष्यति इति अपेक्षा अस्ति।

निष्कर्षः - वेन्जी इत्यस्य विक्रयस्य उदयः अपेक्षितः अस्ति

यद्यपि वेन्जी ऑटो सम्प्रति प्रमुखेषु नवीनशक्तिकारकम्पनीषु विक्रयस्य दृष्ट्या शीर्षस्थाने नवीनशक्तिकारकम्पनीषु अन्यतमः अस्ति तथापि अन्तिमेषु मासेषु चीनस्य नूतनशक्तिकारकम्पनीनां मासिकविक्रयविजेता आदर्शेन निरन्तरं विजयी अभवत्, वेन्जी च विजयी अभवत् सर्वदा किञ्चित् पृष्ठतः आसीत् .

सम्प्रति वेन्जी ऑटोमोबाइलस्य सर्वोत्तमविक्रयितद्वयं मॉडल् अस्ति M7, यस्य मूल्यं २४९,८०० युआन् तः ३२९,८०० युआन् यावत् अस्ति, तथा च M9, यस्य मूल्यं ४६९,८०० युआन् तः ५६९,८०० युआन् यावत् अस्ति उपयोक्तृभिः सर्वाधिकं आदेशितः अस्ति तस्य विपरीतम्, Wenjie Auto अद्यापि 300,000 तः 400,000 युआन् श्रेण्यां विपण्यां केचन अन्तरालाः सन्ति ।

वेन्जी ऑटो कृते अपि विक्रयणं प्रति स्प्रिन्ट् कर्तुं अवसरः अस्ति एकदा वेन्जी एम 8 आधिकारिकतया विमोचनं भवति तदा वेन्जी इत्यस्य न्यूनातिन्यूनं चत्वारि मॉडल् विक्रयणार्थं भविष्यन्ति, येन 300,000 तः 500,000 युआन् यावत् मध्यमं बृहत् च SUV मार्केटं पूर्णतया कवरं भविष्यति।