2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के सायंकाले केचन माध्यमाः उपयोक्तारः वाङ्ग मौमू इत्यस्य "आकाश-उच्च-अन्तर्राष्ट्रीय-रोमिंग्-दरस्य" सम्मुखीभवनस्य विषये सूचनाः प्रकाशितवन्तः । 16 अगस्तदिनाङ्के सायं शङ्घाईसञ्चारप्रशासनब्यूरोतः संवाददाता ज्ञातवान् यत् तेषां अन्वेषणस्य, निबन्धनस्य च प्रक्रियाः यथाशीघ्रं आरब्धाः इति विवरणं निम्नलिखितम् अस्ति।
उपयोक्तुः वाङ्ग मौमौ इत्यस्य द्वौ मोबाईलफोनसङ्ख्या क्रमशः २० फरवरी २०१९ तथा ६ सितम्बर् २०२३ दिनाङ्के अन्तर्राष्ट्रीय तथा हाङ्गकाङ्ग, मकाओ तथा ताइवान डाटा रोमिंग सेवायाः कृते सक्रियः अभवत् उपर्युक्तौ सङ्ख्याद्वयं १७ डिसेम्बर् तः २३ दिसम्बर् २०२३ मध्ये रोमिंगं कृतम् नेपालस्य कृते यदा उपयोक्तारः १७ दिसम्बर् दिनाङ्के नेपालम् आगतवन्तः तदा चीनदूरसंचारः रोमिंगशुल्कस्य विषये सूचयितुं द्वयोः मोबाईलफोनसङ्ख्यायोः अवतरणपाठसन्देशान् प्रेषितवान् तदनन्तरं डिसेम्बर्-मासस्य १७ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं चीन-दूरसंचारः प्रतिदिनं पाठसन्देशद्वारा द्वयोः मोबाईल-फोन-सङ्ख्यायोः कृते रोमिंग-शुल्क-स्मरणपत्राणि प्रेषयति स्म, पृष्ठभूमि-प्रणाल्या च पाठसन्देशाः सफलतया वितरिताः इति दर्शितम्
शङ्घाई नगरसञ्चारप्रशासनेन उक्तं यत् "चीनगणराज्यस्य दूरसञ्चारविनियमानाम्" अनुच्छेदः २३ निर्धारयति यत् "दूरसञ्चारशुल्कं विपण्यविनियमितमूल्यानां अधीनं भविष्यति। दूरसञ्चारव्यापारसञ्चालकाः उत्पादनसञ्चालनव्ययः, दूरसञ्चार इत्यादीनां कारकानाम् व्यापकरूपेण विचारं करिष्यन्ति बाजारस्य आपूर्तिः माङ्गस्य च स्थितिः, तथा च दूरसञ्चारमूल्यानि यथोचितरूपेण निर्धारयन्ति।" व्यावसायिकशुल्कमानकाः। "नेपालः उच्चदत्तांशरोमिंगशुल्कयुक्तः क्षेत्रः अस्ति अतः चीनदूरसंचारेण स्वस्य परिचालनव्ययस्य आधारेण तदनुरूपदत्तांशरोमिंगशुल्कमानकानां डिजाइनं कृतम् अस्ति।