2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/दैनिक वित्तीय प्रतिवेदन Lu Mingxia
अद्यैव “नम्बर वन एर्गोनॉमिक स्टॉक” इति लेगे कम्पनी लिमिटेड् (300729.SZ” इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् राजस्वस्य वृद्धिः दृश्यते परन्तु लाभे वृद्धिः न दृश्यते वित्तीयप्रतिवेदनानुसारं Lege Co., Ltd. 2024 तमस्य वर्षस्य प्रथमार्धे 2.427 अरब युआन् परिचालन आयं प्राप्तवती, मूलकम्पनीयाः कारणीभूतं शुद्धलाभं 160 मिलियन युआन् आसीत्, ए वर्षे वर्षे ६३.८६% न्यूनता, कटौतीपश्चात् अशुद्धलाभः १०७ मिलियन युआन् आसीत्, वर्षे वर्षे २९.९५% वृद्धिः ।
२००२ तमे वर्षे स्थापितं लेगे कम्पनी लिमिटेड् स्मार्टगृहस्य स्वस्थकार्यालयस्य च उत्पादानाम् अनुसंधानविकासः, निर्माता, विक्रेता च अस्ति । यद्यपि लेगे-शेयरैः राजस्वं वर्धितम् परन्तु वर्षस्य प्रथमार्धे लाभः न वर्धितः तथापि नगदप्रवाहस्य दबावः आसीत्, अतीतानां वैभवः अल्पकालीनरूपेण न पुनः आगमिष्यति
परन्तु वर्षस्य प्रथमार्धे अद्यापि उज्ज्वलस्थानानि सन्ति येषु ध्यानं दातव्यम् । एकतः तस्य मुख्योत्पादानाम् विक्रयः उत्थापितः अस्ति;
यथा यथा स्मार्ट होम उत्पादाः अधिकं लोकप्रियाः भवन्ति तथा तथा नकदप्रवाहस्य दबावः दृश्यते
स्मार्ट होम तथा स्वस्थकार्यालय उद्योगानां विपण्य आकारस्य विस्तारः निरन्तरं भवति। IMARC-आँकडानां अनुसारं वैश्विककार्यालय-फर्निचर-बाजारस्य आकारः २०२२ तमे वर्षे ६०.८ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि भविष्यति, तथा च २०२८ तमे वर्षे अस्य विपण्य-आकारस्य वृद्धिः ७७.४ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति, यत्र चक्रवृद्धि-दरः प्रायः ४.०५% भविष्यति
वैश्विक ऊर्ध्वता-समायोज्य-डेस्क-बाजारस्य विस्तारः निरन्तरं भवति क्रेडेन्स-रिसर्च-आँकडानां अनुसारं वैश्विक-उच्चता-समायोज्य-डेस्क-बाजारस्य आकारः २०२२ तमे वर्षे ६.७ अरब अमेरिकी-डॉलर् भविष्यति ।अपेक्षा अस्ति यत् वैश्विक-उच्चता-समायोज्य-डेस्क-आकारः ११ अरब अमेरिकी-डॉलर् यावत् भविष्यति २०३० तमे वर्षे प्रायः ७.२% चक्रवृद्धिः अभवत् ।
लेगे कम्पनी लिमिटेड इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे २.४२७ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः १६० मिलियन-युआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् ६३.८६% इत्यस्य, तथा च कटौतीानन्तरं अशुद्धलाभः १०७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २९.९५% वृद्धिः अभवत् ।
अस्मिन् एव उद्योगे तुलनीयकम्पनीरूपेण जीचाङ्ग ड्राइव् इत्यनेन अद्यैव प्रदर्शनस्य पूर्वानुमानं प्रकाशितम् यत् २०२४ तमस्य वर्षस्य प्रथमार्धे १८५ मिलियन युआन् तः १९५ मिलियन युआन् यावत् शुद्धलाभः प्राप्तुं शक्यते, यत् वर्षे वर्षे ११६.४६ इत्येव वृद्धिः अस्ति % तः १२८.१८% यावत्, शुद्धलाभः च १५ कोटि युआन् तः १६ कोटि युआन् यावत्, वर्षे वर्षे ९९.२०%-११२.५०% वृद्धिः ।
लेगे कम्पनी लिमिटेड् इत्यनेन उक्तं यत् कार्यप्रदर्शने अस्य परिवर्तनस्य मुख्यकारणं २०२३ तमस्य वर्षस्य जनवरीमासे विदेशेषु गोदामानां विक्रयः अभवत्, यया बृहत् अपुनरावृत्तिलाभहानिः उत्पन्ना, आयस्य च वृद्धिः प्रायः ७३.५२ मिलियन अमेरिकीडॉलर् (प्रायः ५३२ मिलियन आरएमबी) अभवत्
ज्ञातव्यं यत् लेगे इत्यस्य नगदप्रवाहस्य दबावः अल्पः नास्ति । अर्धवार्षिकप्रतिवेदने दर्शयति यत् जूनमासस्य अन्ते लेगे इत्यस्य मौद्रिकनिधिषु व्यापारवित्तीयसम्पत्तौ च प्रायः १.९८ अरब युआन्, अल्पकालीनऋणेषु ९२६ मिलियन युआन्, एकवर्षस्य अन्तः देयानि गैर-चालूदेयतासु ३०५ मिलियन युआन् च आसीत्
यद्यपि कम्पनीयाः समीपे नगदं धनं वर्तते यत् एकवर्षे एव तस्याः ऋणस्य परिशोधनं पूर्णतया आच्छादयितुं शक्नोति तथापि कम्पनीयाः दीर्घकालीनऋणानां राशिः ९६ कोटि युआन् यावत् भवति । तस्मिन् एव काले ३० जूनपर्यन्तं कम्पनीयाः प्राप्यलेखाः ३६७ मिलियन युआन्, देयलेखाः ५२५ मिलियन युआन् च आसन् । परिचालनक्रियाकलापैः उत्पन्नः शुद्धनगदप्रवाहः १६ कोटियुआन् आसीत्, यत् वर्षे वर्षे ५४.२९% न्यूनता अभवत् ।
मुख्योत्पादानाम् विक्रयः उद्धृत्य विदेशेषु गोदामव्यापारः द्वितीयः वृद्धिवक्रः भवति
लेगे इत्यस्य मुख्यव्यापारः सम्प्रति द्वयोः भागयोः विभक्तः अस्ति: स्मार्ट होम तथा स्वस्थ स्मार्ट ऑफिस उत्पादाः रेखीयड्राइवस्य मूलरूपेण सह, तथा च कम्पनीयाः व्युत्पन्नसीमापार-ई-वाणिज्यसार्वजनिकविदेशगोदामानां कृते अभिनवसेवाजटिलपरियोजनानि। अस्य मुख्योत्पादानाम् अन्तर्गतं स्मार्ट-कार्यालय-लिफ्ट-मेजः, स्मार्ट-गृह-मेजः, विद्युत्-बाल-अध्ययन-मेजः इत्यादयः सन्ति ।
आँकडा दर्शयति यत् एर्गोनॉमिक वर्कस्टेशन श्रृङ्खला उत्पादाः अद्यापि कम्पनीयाः परिचालन-आयस्य मुख्यः स्रोतः सन्ति राजस्व-रचनायाः दृष्ट्या, वर्षस्य प्रथमार्धे, तया 1.337 अरब युआन् राजस्वं प्राप्तम्। परिचालन-आयस्य ५५.०७% भागं भवति ।
वस्तुतः विगतकेषु वर्षेषु लेगे कम्पनी लिमिटेड् इत्यस्य मुख्यानि उत्पादनानि विक्रेतुं न शक्यन्ते इति गुप्तचिन्ता अभवत् । २०२१-२०२३ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने दर्शितं यत् वर्षस्य प्रथमार्धे तस्य रेखीयड्राइव-उत्थापन-प्रणाली-उत्पादानाम् विक्रय-समूहानां संख्या क्रमशः ६१३,४०० सेट्, ६८६,००० सेट्, ६२१,९०० सेट् च आसीत्, यत्र विक्रय-राशिः ७९ कोटि-युआन्, ९२० आसीत् मिलियन युआन्, तथा ९२४ मिलियन युआन् क्रमशः मन्द ।
अस्मिन् वर्षे प्रथमार्धे रेखीयड्राइव् लिफ्टिंग् सिस्टम् उत्पादानाम् विक्रयमात्रा ७८३,८०० यूनिट् यावत् अभवत्, यत्र विक्रयराशिः १.०२ बिलियन युआन् अभवत्, यत् वर्षे वर्षे १०.४२% वृद्धिः अभवत्
परन्तु उत्पादानाम् एर्गोनॉमिक श्रृङ्खलाया: सकललाभमार्जिनं विगतसप्तवर्षेषु न्यूनतमस्तरं प्राप्तवान्, यत् वर्षे वर्षे १.३३ प्रतिशताङ्कं न्यूनीकृत्य ४०.१७% यावत् अभवत्
लेगे इत्यस्य समग्रराजस्ववृद्धिं यत् चालयति तत् गोदामस्य, रसदसेवानां च । अर्धवार्षिकप्रतिवेदने दर्शयति यत् विदेशेषु गोदामव्यापारः लेगे इत्यस्य “द्वितीयवृद्धिवक्रः” अभवत् । विशेषतया उल्लेखनीयं यत् विदेशेषु गोदामव्यापारस्य सकललाभमार्जिनमपि निरन्तरं वर्धमानम् अस्ति। २०२३ तमे वर्षे सकललाभमार्जिनं १२.६९% भविष्यति, यत् २०२२ तमे वर्षे ९.३२ प्रतिशताङ्कस्य वृद्धिः अस्ति । अस्मिन् वर्षे प्रथमार्धे सकललाभमार्जिनं १५% यावत् अभवत्, यत् गतवर्षस्य अपेक्षया २.३१ प्रतिशताङ्कस्य वृद्धिः अभवत् ।
विदेशेषु गोदामविक्रयणं, सर्वकारीयसहायता, अपुनरावृत्तिलाभहानिः च बृहत्मात्रायां
सार्वजनिकविदेशीयगोदामव्यापारस्य अग्रे अन्वेषणे अपि लेगे सफलतां प्राप्तवान् इति कथ्यते । सार्वजनिकविदेशीयगोदामव्यापारस्य तीव्रगत्या विकासः अभवत्, ८५१ मिलियन युआन् राजस्वं प्राप्तवान्, यत् परिचालनराजस्वस्य ३५.०७% भागः अभवत् ।
एतत् अवगम्यते यत् सार्वजनिकविदेशीयगोदामव्यापारः विदेशविक्रयस्य व्युत्पन्नव्यापारः अस्ति यत् ग्राहकानाम् कृते रसदं, द्रुतवितरणं, गोदामम् इत्यादीनां सेवानां प्रदातुं आयं अर्जयति।
अस्मिन् वर्षे प्रथमार्धे लेगे इत्यस्य स्वस्वामित्वस्य ब्राण्ड्-आयः ६८.९३% (विदेशेषु गोदामान् विहाय) अभवत् पूर्ववत् स्वस्य उत्पादानाम् आन्तरिकसमर्थनं प्रदातुं बाह्यतृतीयपक्षग्राहकानाम् अपि सेवां करिष्यति।
विशेषतः विदेशेषु गोदामप्रतिरूपस्य अन्तर्गतं पूर्वमेव गन्तव्यगोदामपर्यन्तं मालस्य परिवहनं भविष्यति, प्रथमपदस्य वितरणसमयः रक्षितः भविष्यति, गन्तव्यस्थाने प्रतिगमनं आदानप्रदानं च कर्तुं शक्यते, येन सीमापारं ई-वाणिज्यं प्रायः समतुल्यं भवति to localized e-commerce यावत् पारम्परिकरसदस्य तुलने व्यावसायिकसेवासु किञ्चित् लाभाः सुविधा च सन्ति।
यूरोमॉनिटर-आँकडानां अनुसारं विश्वस्य प्रमुखेषु देशेषु अथवा क्षेत्रेषु ई-वाणिज्य-प्रवेशस्य दरः २०१९ तः २०२० पर्यन्तं स्पष्टः मोक्षबिन्दुः अस्ति, तथा च ऑनलाइन-शॉपिङ्ग्-प्रवेशस्य दरं त्वरितम् अस्ति
फ्रॉस्ट् एण्ड् सुलिवन् इत्यस्य गणनानुसारं मम देशस्य सीमापारं ई-वाणिज्य-रसद-विपण्यस्य परिमाणं २०२३ तमे वर्षे ३.६ खरब-युआन् भविष्यति, मम देशस्य सीमापार-ई-वाणिज्य-रसद-विपणनस्य परिमाणं २०२४ तमे वर्षे प्रायः ४.० खरब-युआन् भविष्यति , वर्षे वर्षे ११.१% वृद्धिः अभवत् ।
अपरपक्षे, अमेरिकादेशे औद्योगिकगोदामानां किरायाव्ययः अन्तिमेषु वर्षेषु वर्धितः, येन लेगे विदेशेषु गोदामानां विन्यासस्य अनुकूलनं आरब्धवान्, मूललघुक्षेत्रस्य गोदामानां रोलिंग आधारेण विक्रयणं, निर्माणार्थं भूमिक्रयणं च आरब्धवान् नवीनाः बृहत्क्षेत्रस्य गोदामाः।
२०२३ तमे वर्षे लेगे इत्यनेन “लघुगोदामानां बृहत्गोदामानां कृते आदानप्रदानम्” इति रणनीत्याः आधारेण ५ विदेशेषु गोदामविक्रयणं भूवितरणं च कृतम् । अस्मिन् वर्षे आरम्भात् लेगे इत्यनेन ५ स्वयमेव संचालिताः विदेशगोदामाः योजिताः । अर्धवार्षिकप्रतिवेदने ज्ञायते यत् लेगे विश्वे १७ स्वसञ्चालिताः विदेशगोदामाः सन्ति, येषां क्षेत्रफलं ४८२,१०० वर्गमीटर् अस्ति ।
एषा एव रणनीतिः अपि अन्तिमेषु वर्षेषु गोदामानां निपटानात् उत्पद्यमानानां गैर-चालू-सम्पत्त्याः निष्कासनात् प्राप्तस्य लाभस्य हानिस्य च राशिं अत्यन्तं अधिकं कृतवती अस्ति यत् २०२३ तमस्य वर्षस्य मध्यभागे ५० कोटि युआन् अपि अतिक्रम्य ६२ मिलियन युआन् यावत् भविष्यति अस्य वर्षस्य प्रथमार्धे ।
तदतिरिक्तं, सरकारी अनुदानस्य राशिः अपि अपुनरावृत्तिलाभहानियोः बृहत् भागः अस्ति अस्य वर्षस्य प्रथमार्धे राशिः 22 मिलियन युआन् यावत् अभवत् गणनानुसारं अपुनरावर्तनीयलाभहानियोः अनुपातः अस्मिन् वर्षे प्रथमार्धे उपर्युक्तौ कारकौ शुद्धलाभस्य ५२.५% % प्राप्तवन्तौ, गतवर्षस्य प्रथमार्धे अपि ८०% अतिक्रान्तौ ।
द्रष्टुं शक्यते यत् मूलकम्पनीयाः कारणीभूतस्य शुद्धलाभस्य तथा अदायित्वयुक्तस्य मूलकम्पनीतः कटौतीकृतस्य शुद्धलाभस्य मध्ये अन्तरं अन्तिमेषु वर्षेषु अल्पं नास्ति एतेन अपि ज्ञायते यत् कम्पनीयाः कृते स्वस्य वैभवं पुनः प्राप्तुं कठिनं भविष्यति २०२० तमे वर्षे अल्पकालीनरूपेण।
समग्रतया लेगे इत्यस्य अर्धवार्षिकप्रतिवेदने मिश्रितं चित्रं प्रस्तुतम् अस्ति । अर्धवार्षिकप्रतिवेदने केचन सकारात्मकाः कारकाः अपि प्रकाशिताः, परन्तु आव्हानानि, गुप्तचिन्ता च सन्ति, येषां अवहेलना कर्तुं न शक्यते।