समाचारं

चीनस्य एंटीमोन-आदि-उत्पादानाम् निर्यात-नियन्त्रणं विदेशीय-माध्यमेन निकटतया निरीक्षितम् अस्ति : अमेरिकी-यूरोपीय-सेनायोः कृते वास्तविकं दबावं जनयिष्यति |

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम लियू चेंगहुई]

"अमेरिका-यूरोपीय-सेनायोः वास्तविकः दबावः आगच्छति।" अनेकाः विदेशीयमाध्यमाः अवलोकितवन्तः यत् सैन्यसाधननिर्माणे सुरमास्य प्रमुखा भूमिका अस्ति उद्योगः एंटीमोनस्य उपरि बहुधा निर्भरः अस्ति । चीनस्य नवीनतमः नियामकदबावः अमेरिकीकम्पनीभ्यः अपि एंटीमोन-अयस्कानाम् स्थानीयखननस्य गतिं त्वरितुं बाध्यं करिष्यति ।

केषाञ्चन विश्लेषकाणां दृष्ट्या चीनस्य नवीनतमाः निर्यातनियन्त्रणानि भूराजनीतिकतनावानां प्रतिबिम्बम् अस्ति चिप् निर्माणे प्रतिबन्धाः तथा च कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां विरुद्धं टिट्-फॉर-टैट् प्रतिकाराः,

चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता १५ तमे दिनाङ्के बोधयति यत् चीनदेशः अन्तर्राष्ट्रीयप्रथानां आकर्षणं करोति, स्वकीयानां आवश्यकतानां आधारेण प्रासंगिकवस्तूनाम् निर्यातनियन्त्रणं च कार्यान्वयति, यस्य उद्देश्यं राष्ट्रियसुरक्षायाः उत्तमरीत्या, अप्रसारादिना अन्तर्राष्ट्रीयदायित्वस्य पूर्तये च भवति। प्रासंगिकनीतयः कञ्चन विशिष्टं देशं क्षेत्रं वा लक्ष्यं न कुर्वन्ति ।

रणनीतिकधातुत्वेन एंटीमोनस्य उपयोगः न केवलं बैटरी-प्रकाश-विद्युत्-उपकरणानाम् निर्माणे भवति, अपितु गोलाबारूदेषु, अवरक्त-निर्देशित-क्षेपणास्त्रेषु,परमाणुशस्त्रम्, रात्रौ दृष्टिचक्षुषः अन्ये सैन्यसामग्रीक्षेत्राणि च। एंटीमोनखनने, आपूर्तिषु च चीनदेशस्य प्रमुखं स्थानं वर्तते ।

रायटर इत्यनेन १५ दिनाङ्के उक्तं यत् चीनदेशः एंटीमोनस्य मुख्योत्पादकः अस्ति गतवर्षे वैश्विकं एंटीमोनखननस्य उत्पादनस्य ४८% भागः चीनदेशः अस्ति । ब्लूमबर्ग् इत्यनेन २०२३ तमे वर्षे यूरोपीयसङ्घस्य प्रतिवेदनस्य उद्धृत्य इदमपि दर्शितं यत् विगतकेषु दशकेषु चीनदेशः क्रमेण ३० तः अधिकानां प्रमुखखनिजानां विश्वस्य बृहत्तमः आपूर्तिकर्ता अभवत्, येषु विश्वस्य ५६% आपूर्तिः एंटीमोन अयस्कस्य आपूर्तिः भवति

हाङ्गकाङ्गस्य आङ्ग्लभाषायाः माध्यमस्य साउथ् चाइना मॉर्निङ्ग् पोस्ट् इत्यस्य अनुसारं अमेरिकी अन्तर्राष्ट्रीयव्यापारआयोगेन उक्तं यत् एंटीमोनः अर्थव्यवस्थायाः राष्ट्रियसुरक्षायाः च कृते महत्त्वपूर्णं खनिजम् अस्ति। अमेरिकादेशे एंटीमोनस्य प्रमुखप्रयोगेषु एंटीमोन-सीसामिश्रधातुनां गोलाबारूदानां च उत्पादनं, ज्वालानिरोधकानां च उत्पादनं भवति इति २०२४ तमे वर्षे अमेरिकीभूवैज्ञानिकसर्वक्षणस्य प्रतिवेदने उक्तम् २०१९ तः २०२२ पर्यन्तं अमेरिकादेशे आयातितस्य एंटीमोन-अयस्कस्य तस्य आक्साइड्-इत्यस्य च मध्ये ६३% चीनदेशात् आगताः ।

यद्यपि चीनस्य एंटीमोनखननस्य परिमाणं अन्तिमेषु वर्षेषु न्यूनीकृतम् अस्ति तथापि गतवर्षे चीनस्य एंटीमोनस्य उत्पादनं अद्यापि ४०,००० टनपर्यन्तं प्राप्तम्, यत् वैश्विककुलस्य प्रायः आर्धं भागं भवति

"निक्केई" इत्यनेन उक्तं यत् चीनस्य सुरमानिर्यातस्य प्रतिबन्धः प्रमुखधातुसम्पदां विरुद्धं नवीनतमः नियन्त्रणपरिपाटः अस्ति । ब्लूमबर्ग् इत्यनेन उक्तं यत् अस्मात् पूर्वं चीनदेशेन अन्येषु प्रमुखेषु खनिजेषु यथा गैलियम, जर्मेनियम च निर्यातनियन्त्रणं कार्यान्वितम्, येन अमेरिकादेशे "सतर्कता" प्रेरिता।

एसोसिएटेड् प्रेस (AP) इत्यनेन ज्ञापितं यत् यद्यपि चीनस्य नियन्त्रणं कियत्पर्यन्तं गमिष्यति इति अस्पष्टं तथापि चीनदेशेन उक्तं यत् अस्य उपायस्य उद्देश्यं “राष्ट्रीयसुरक्षायाः उत्तमरीत्या रक्षणं, अप्रसारादिकं अन्तर्राष्ट्रीयदायित्वस्य पूर्तये च अस्ति”, येषु “अप्रसारः” शस्त्रसम्बद्धाः उपयोगाः निर्यातप्रतिबन्धानां अधीनाः भविष्यन्ति इति पदस्य अर्थः भवितुम् अर्हति ।

केचन प्रतिभूतिविश्लेषकाः एप्रिलमासे एकस्मिन् शोधप्रतिवेदने भविष्यवाणीं कृतवन्तः यत् युद्धानां भूराजनीतिकतनावानां च कारणेन शस्त्राणां गोलाबारूदानां च अन्तर्राष्ट्रीयमागधा वर्धिता प्रासंगिकपक्षेभ्यः सुरमाखानानां नियन्त्रणं सुदृढं कर्तुं, सूचीं वर्धयितुं च प्रेरितुं शक्नोति।

रिपोर्ट्-अनुसारं अमेरिकी-रक्षा-विभागस्य निर्यात-आयात-बैङ्कस्य च समर्थनेन अमेरिकी-संसाधन-कम्पनी "परपेटुआ रिसोर्सेस्" मूलतः इडाहो-नगरे सुवर्णस्य सुरमा-खानस्य परियोजनायाः निर्माणं कुर्वती आसीत्, प्रारम्भे च २०२८ तमे वर्षे उत्पादनं आरभ्यत इति अपेक्षा आसीत् अधुना चीनस्य नवीनतमस्य एंटीमोन-अयस्क-नियन्त्रणस्य अर्थः अस्ति यत् कम्पनीयाः खनन-प्रगतेः त्वरिततायै उपायानां अध्ययनं कर्तव्यम् अस्ति ।

"वयं पश्यामः यत् निर्माणकाले वयं किं कर्तुं शक्नुमः यत् तासां सामरिक-आवश्यकतानां पूर्तये सुरमा-अयस्कं शीघ्रं बहिः आनेतुं शक्नुमः," इति पर्पेटुआ-रिसोर्स्स्-सङ्घस्य मुख्याधिकारी जॉन् चेरी रायटर्-सञ्चारमाध्यमेन अवदत् "(अमेरिका-देशस्य) रक्षाविभागः एंटीमोनस्य गम्भीरतायाः विषये अवगतः अस्ति तथा च उपलब्धानां सामानानाम् अभावः अस्माभिः अनेकेभ्यः स्रोतेभ्यः श्रुतं यत् एंटीमोनस्य आपूर्तिः अपर्याप्तः अस्ति, विपण्यं च अतीव कठिनं भवति, प्रतिदिनं च कठिनं भवति।

केचन विश्लेषकाः मन्यन्ते यत् चीनस्य एंटीमोनस्य निर्यातनियन्त्रणं चीन-अमेरिका-देशयोः भूराजनैतिकतनावयोः सम्बद्धं भवितुम् अर्हति ।

"एतत् कालस्य प्रतीकम् अस्ति।" (पुच्छः श्वः क्षोभयति, दुर्बलं बलवन्तः विरुद्धं निर्दिशति), सर्वेषां शस्त्रनिर्माणार्थं सुरमास्य आवश्यकता भवति, अतः तस्य विक्रयणस्य अपेक्षया तत् धारयितुं श्रेयस्करम्।

एतेन अमेरिकी-यूरोपीय-सैन्ययोः उपरि वास्तविकः दबावः भविष्यति इति सः अपि अवदत् ।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​समाचारः अस्ति यत् विश्लेषकाः विशेषज्ञाः च मन्यन्ते यत् चीनेन चिप्स् इत्यादिषु प्रौद्योगिकीषु अमेरिकादेशे प्रतिबन्धान् स्थापयितुं एतत् कदमः प्रतिकारः अस्ति। सैन्यसाधननिर्माणार्थं सुरमाः एतावत् महत्त्वपूर्णः इति कारणतः चीनस्य क्रियाभिः अमेरिकादेशस्य कृते शस्त्रनिर्माणं अधिकं कठिनं भविष्यति इति न संशयः यथा यथा बाइडेन् प्रशासनं "लघुप्राङ्गणानि, उच्चभित्तिः" इति रणनीतिं कार्यान्वयति तथा तथा अमेरिकादेशः प्रौद्योगिकीप्रतिबन्धान् निरन्तरं वर्धयति, चीनदेशेन प्रमुखखनिजानाम् निर्यातनियन्त्रणमपि कठिनं कृतम् अस्ति

सैन्यविशेषज्ञस्य फू कियान्शाओ इत्यस्य उद्धृत्य प्रतिवेदने उक्तं यत् चीनस्य नियन्त्रणेन अमेरिकादेशस्य सैन्यशस्त्रनिर्माणे कष्टानि भविष्यन्ति इति स्पष्टम्।

"एतत् कदमः सावधानीपूर्वकं विचार्य कृतः निर्णयः अस्ति। निर्यातं प्रतिबन्धयित्वा विश्वस्य प्रमुखेषु शस्त्रनिर्माणदेशेषु विशेषतः अमेरिकादेशे अस्य प्रभावः भविष्यति इति निःसंदेहम्।" सैन्यसाधनानाम् बृहत्-प्रमाणेन उत्पादनात् एतत् धातुम् उद्घाटयन्तु।

फ्रांसदेशस्य निवेशबैङ्कस्य नाटिक्सिस् इत्यस्य एशिया-प्रशांतक्षेत्रस्य मुख्या अर्थशास्त्री एलिसिया गार्शिया-हेरेरो इत्यनेन निर्यातनियन्त्रणं चीनदेशेन प्रेषितं "प्रतिकारसंकेतं" इति वर्णितम्

सा अवदत् यत् चीनदेशः दर्शयितुं आशास्ति यत् न केवलं अमेरिकादेशः द्वयप्रयोगस्य (सैन्य-नागरिकस्य) प्रौद्योगिकीषु निर्यातनियन्त्रणं आरोपयितुं शक्नोति, अपितु चीनदेशे सैन्यप्रौद्योगिकी अपि अस्ति यत् "शस्त्रीकरणं" कर्तुं शक्यते।

वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च अगस्तमासस्य १५ दिनाङ्के घोषणा कृता यत् ते सुरमादिवस्तूनाम् निर्यातनियन्त्रणं कार्यान्विष्यन्ति इति। वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च संयुक्तरूपेण जारीकृतायाः घोषणानुसारं एंटीमोन अयस्कं कच्चामालं च, एंटीमोनधातुः उत्पादाः च अन्ये च एंटीमोनसम्बद्धवस्तूनि, सुपरहार्डसामग्रीसम्बद्धानि वस्तूनि निर्यातयितुं न शक्यन्ते अनुज्ञां विना।

घोषणायाम् स्पष्टं भवति यत् घोषणायाम् सूचीकृतानां वस्तूनाम् निर्यातः येषां राष्ट्रियसुरक्षायां महत्त्वपूर्णः प्रभावः भवति, तेषां निर्यातः सम्बन्धितविभागैः सह मिलित्वा वाणिज्यमन्त्रालयेन अनुमोदनार्थं राज्यपरिषदः समक्षं प्रस्तुतः भविष्यति। यदि समीक्षायाः अनन्तरं अनुज्ञापत्रं अनुमोदितं भवति तर्हि वाणिज्यमन्त्रालयः द्वैधप्रयोगवस्तूनाम् प्रौद्योगिकीनां च निर्यातस्य अनुज्ञापत्रं निर्गमिष्यति।

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्कात् आरभ्य नूतनाः नियमाः कार्यान्विताः भविष्यन्ति ।

१५ दिनाङ्के एंटीमोन-आदि-वस्तूनाम् निर्यात-नियन्त्रण-नीतीनां विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा चीन-देशस्य वाणिज्य-मन्त्रालयस्य प्रवक्ता बोधयति यत्, एंटीमोन-सुपरहार्ड-सामग्री-सम्बद्धेषु वस्तूषु निर्यात-नियन्त्रणं कार्यान्वितुं अन्तर्राष्ट्रीय-स्तरस्य स्वीकृता प्रथा अस्ति |. चीनदेशः अन्तर्राष्ट्रीयप्रथानां आकर्षणं करोति, स्वकीयानां आवश्यकतानां आधारेण प्रासंगिकवस्तूनाम् निर्यातनियन्त्रणं च कार्यान्वयति, यस्य उद्देश्यं राष्ट्रियसुरक्षायाः उत्तमरीत्या, अप्रसारादिना अन्तर्राष्ट्रीयदायित्वस्य पूर्तये च भवति प्रासंगिकनीतयः कञ्चन विशिष्टं देशं क्षेत्रं वा लक्ष्यं न कुर्वन्ति । यदि निर्यातः प्रासंगिकविनियमानाम् अनुपालनं करोति तर्हि तस्य अनुमतिः भविष्यति।

प्रवक्ता अवदत् यत् चीनसर्वकारः परितः क्षेत्रेषु विश्वशान्तिं स्थिरतां च रक्षितुं, वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां सुनिश्चित्य, अनुरूपव्यापारस्य विकासं प्रवर्धयितुं च दृढनिश्चयः अस्ति। तस्मिन् एव काले चीनदेशस्य नियन्त्रितवस्तूनाम् उपयोगं कृत्वा चीनस्य राष्ट्रियसार्वभौमत्वं, सुरक्षां, विकासहितं च हानिकारकं कार्यं कर्तुं कस्यापि देशस्य वा प्रदेशस्य वा विरोधं कुर्मः

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।