समाचारं

विदेशीयमाध्यमाः : यथा यथा युक्रेनदेशस्य सैन्यं रूसीक्षेत्रे कार्याणि कर्तुं प्रविशति तथा तथा बाइडेन् प्रशासनं युक्रेनदेशं प्रति दीर्घदूरपर्यन्तं क्रूजक्षेपणानि प्रेषयितुं "उद्घाटितम्" अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] अमेरिकी "राजनैतिकसमाचारजालस्य" यूरोपीयसंस्करणस्य १५ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यथा यथा युक्रेनदेशस्य सेना कार्याणि कर्तुं रूसदेशं प्रविशति तथा तथा बाइडेन् प्रशासनं दीर्घदूरपर्यन्तं क्रूज्-क्षेपणास्त्रं प्रेषयितुं "उद्घाटितम्" अस्ति युक्रेनदेशं प्रति, तथा च एतादृशानां क्षेपणास्त्रानां प्रेषणं युक्रेनदेशस्य एफ-१६ युद्धविमानानाम् युद्धप्रभावशीलतां वर्धयिष्यति।

व्हाइट हाउस, डाटा मैप, स्रोत: अमेरिकी मीडिया

प्रतिवेदनानुसारं बाइडेन् प्रशासनस्य एकः अधिकारी अवदत् यत् अमेरिकीसर्वकारेण अद्यापि "युक्रेनदेशं प्रति दीर्घदूरपर्यन्तं क्रूज्-क्षेपणास्त्रं प्रदास्यति वा" इति विषये अन्तिमनिर्णयः न कृतः, परन्तु जटिलविवरणानां अध्ययनं कुर्वन् अस्ति प्रतिवेदनानुसारं अमेरिकादेशेन अध्ययनं कृतेषु विषयेषु संवेदनशीलप्रौद्योगिक्याः स्थानान्तरणस्य समीक्षा, युक्रेनदेशस्य युद्धविमानानि २४०० पाउण्ड्पर्यन्तं भारयुक्तानि क्षेपणास्त्राणि प्रक्षेपयितुं शक्नुवन्ति, १००० पाउण्ड् यावत् वारशिरः च वहितुं शक्नुवन्ति इति सुनिश्चितं च अन्तर्भवति

परन्तु अमेरिकी "राजनीतिसमाचारजालस्य" यूरोपीयसंस्करणे उक्तं यत् अमेरिकीरक्षाविभागेन उपर्युक्तानां क्षेपणास्त्रानाम् युक्रेनदेशं प्रति प्रेषणं विभागेन अनुमोदितं वा इति विषये टिप्पणीं कर्तुं अनागतम्। अमेरिकी रक्षाविभागस्य प्रवक्ता अवदत् यत्, “वयं एतादृशानां विकल्पानां श्रेणीं विचारयामः ये युक्रेनदेशस्य सुरक्षासहायतायाः आवश्यकतां पूरयितुं शक्नुवन्ति, परन्तु अस्माकं समीपे कोऽपि सूचना नास्ति।

प्रतिवेदने उक्तं यत् विगतमासेषु केचन युक्रेनदेशस्य विधायकाः युक्रेनदेशस्य राष्ट्रपतिसल्लाहकाराः च अमेरिकीसरकारस्य अधिकारिणः काङ्ग्रेसस्य सदस्यान् च आग्रहं कुर्वन्ति यत् ते "संयुक्तवायुतः भूपृष्ठं यावत् स्टैण्डोफ् मिसाइल" (JASSM) इति युक्रेनदेशं प्रेषयितुं सहमताः भवेयुः, यत् कर्तुं शक्नोति enable the Ukrainian military to प्रणाल्याः व्याप्तिः बहु वर्धिता अस्ति।

अस्मिन् मासे प्रारम्भे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमञ्चेषु पश्चिमदेशैः वितरितानि एफ-१६ युद्धविमानानि युक्रेनदेशे प्राप्तानि इति पुष्टिः कृता, तस्य परिणामेण युक्रेनस्य युद्धक्षमता सुदृढा भविष्यति इति। सः अपि अवदत् यत् युक्रेनदेशस्य विमानचालकाः घरेलुकार्यं कर्तुं एफ-१६ युद्धविमानानाम् उड्डयनं आरब्धवन्तः। रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः एकदा अवदत् यत् पाश्चात्यदेशैः युक्रेनदेशं प्रति एफ-१६ युद्धविमानानाम् वितरणेन युद्धे महत् प्रभावः न भविष्यति, यतः एतानि युद्धविमानानि निपातयित्वा नष्टानि भविष्यन्ति।

TASS सहितं बहुभिः माध्यमैः प्राप्तानां समाचारानुसारं युक्रेन-सेना अस्मिन् मासे ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, तदनन्तरं राज्ये पक्षद्वयस्य मध्ये संघर्षाः अभवन् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये समागमं कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रे उज्बेकिस्तानेन उज्बेकिस्तानदेशात् बहिः निष्कास्य सीमाक्षेत्रस्य प्रभावीरूपेण रक्षणं कृत्वा रूसः दृढतया प्रतिक्रियां दास्यति वर्तमानस्य सर्वोच्चप्राथमिकताः सन्ति। व्हाइट हाउसस्य प्रेससचिवं करीना जीन्-पियरे इत्यनेन १३ दिनाङ्के पत्रकारसम्मेलने युक्रेन-सेनायाः आक्रमणं कर्तुं रूस-देशे प्रवेशस्य विषये पृष्टम्। सा तदा अवदत् यत् युक्रेनदेशः पूर्वमेव अस्य विषयस्य विषये अमेरिकादेशं न सूचितवान्, अमेरिकादेशः च युक्रेनसेनायाः कार्ये "भागं न गृहीतवान्" इति

सिन्हुआ न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् केचन विश्लेषकाः मन्यन्ते यत् यूक्रेन अन्येषु अग्रपङ्क्तौ दबावं न्यूनीकर्तुं रूसदेशेन सह वार्तायां अधिकं उत्तोलनं प्राप्तुं च उपर्युक्तानां कार्याणां उपयोगं कर्तुम् इच्छति तथापि एतेन पक्षद्वयस्य मध्ये द्वन्द्वस्य अधिकं वृद्धिः भवितुम् अर्हति। पाश्चात्यदेशाः स्थितिं निरन्तरं प्रज्वलयन्ति इति पृष्ठभूमितः युक्रेन-संकटस्य राजनैतिकसमाधानस्य सम्भावनाः अधिकाः जटिलाः अभवन्