चोङ्गकिंगः न्यून-उच्चतायाः आर्थिकविकासं वर्धयितुं वास्तविकजीवनस्य त्रि-आयामी "चतुर्चित्रम्" विन्यस्यति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चोङ्गकिङ्ग्-नगरे "नगरीयस्थानिकदत्तांशशासनस्य बुद्धिमान् सुरक्षानिरीक्षणस्य च उन्नतप्रशिक्षणपाठ्यक्रमः" आयोजितः । चोङ्गकिंगः न्यून-उच्चतायाः आर्थिकविकासस्य सशक्तीकरणाय वायुक्षेत्रस्य मानचित्रं, सुविधानक्शान्, उद्योगनक्शान्, दृश्यनक्शान् च समाविष्टं न्यून-उच्चतायाः वास्तविकजीवनस्य त्रि-आयामी-नक्शानां निर्माणं प्रवर्धयति ज्ञातव्यं यत् नगरस्य १०३१ वीथीनां नगरानां च त्रिविमवास्तविकजीवननक्शाः (द्वितीयकनक्शाः) सेप्टेम्बरमासस्य अन्ते पूर्णाः भविष्यन्ति
अल्पोच्चतायाः अर्थव्यवस्था किम् ?
निम्न-उच्चतायाः अर्थव्यवस्था एकं व्यापकं आर्थिकरूपं वर्तते यत् औद्योगिक-एकीकरणं विकासं च प्रवर्धयितुं न्यून-उच्चता-उड्डयन-क्रियाकलापानाम् उपयोगं करोति, तथा च काल-स्थानयोः कठिन-युग्मनस्य लक्षणं भवति निम्न-उच्चतायां अर्थव्यवस्थायाः सम्पूर्णशृङ्खलायां गणनासु भागं ग्रहीतुं विशालस्थानिक-काल-सूचना आवश्यकी भवति, सर्वेक्षण-मानचित्रण-विभागः न्यून-उच्चता-अङ्कीय-आधारानाम् आपूर्तिकर्ता, न्यून-उच्चता-अर्थव्यवस्थायाः विकासस्य महत्त्वपूर्णः लाभार्थी च भवितुम् अर्हति
चेन गुआंग
चोङ्गकिंग इन्स्टिट्यूट् आफ् सर्वेक्षण एण्ड मैपिंग साइंस एण्ड टेक्नोलॉजी इत्यस्य बेसिक सर्वेइंग एण्ड मैपिंग शाखायाः मुख्य अभियंता चेन् गुआङ्ग इत्यनेन उक्तं यत् चोङ्गकिंग इत्यनेन 22.56 मिलियनं व्याप्तं सघनजनसंख्यायुक्तानां नगरानां, गलीनां च 1,031 नगरस्तरीयं वास्तविकजीवनस्य त्रिविमनिर्माणं क्रियते जनाः तथा नगरे प्रायः ४,००० वर्गकिलोमीटर् यावत्, आँकडासंलयनस्य, अनुप्रयोगसशक्तिकरणस्य च प्रबलतया प्रचारं कुर्वन्ति । सम्प्रति प्रायः १,००० नगरानां, वीथिनां च वास्तविकजीवनस्य त्रिविमनिर्माणं सम्पन्नम् अस्ति, तथा च अपेक्षा अस्ति यत् चोङ्गकिङ्ग्-नगरस्य वास्तविकजीवनस्य मानचित्रं (द्वितीयकनक्शा) सेप्टेम्बरमासस्य अन्ते सम्पन्नं भविष्यति
वास्तविकजीवनस्य 3D न्यून-उच्चतायाः अर्थव्यवस्थां कथं सशक्तं करोति?
वास्तविकजीवनस्य 3D वास्तविकभूरूपं प्रतिबिम्बयितुं शक्नोति तथा च प्रबन्धनविभागस्य "दीवारचार्टसञ्चालनस्य" साक्षात्कारं कर्तुं शक्नोति । वर्तमान समये सूक्ष्मभूभागस्य भूरूपस्य च सूचनानां संग्रहणं मुख्यतया ड्रोन्-इत्यस्य उपरि निर्भरं भवति "मानवरहितविमानस्य उड्डयनस्य प्रबन्धनस्य अन्तरिमविनियमाः" इति नियमः अस्ति यत् लघु, लघु, मध्यमाकारस्य मानवरहितविमानाः यथार्थतः ३०० मीटर् अधिकं न उड्डीयन्ते
"अन्यशब्देषु, अस्मिन् उड्डयन-उच्चतायां भविष्ये अधिकाधिकाः ड्रोन्-वाहनानि भविष्यन्ति" इति चेन् गुआङ्ग् इत्यनेन उक्तं यत्, अधिकसुलभतया आँकडा-सूचना-सङ्ग्रहस्य अतिरिक्तं व्यावसायिक-सर्वक्षण-मानचित्रण-विभागैः अपि तस्य पूर्ण-उपयोगस्य उपक्रमः करणीयः | वास्तविकजीवनस्य त्रिविमप्रौद्योगिक्याः अन्तरिक्षे ड्रोन्-इत्यस्य मध्ये भविष्ये द्वन्द्वं परिहरितुं।
न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे सहायतार्थं चत्वारि मानचित्राणि विन्यस्तानि सन्ति
सम्प्रति चोङ्गकिंग् सर्वेक्षणं मानचित्रणं च विज्ञानं प्रौद्योगिकी च संस्थानं वायुक्षेत्रस्य मानचित्रं, सुविधानक्शान्, उद्योगनक्शान्, दृश्यनक्शान् च विन्यस्यति यत् चोङ्गकिंग्-नगरस्य न्यून-उच्चतायां "स्वतन्त्रतया उड्डयनं" कर्तुं साहाय्यं करोति
तथाकथितः वायुक्षेत्रस्य मानचित्रं ड्रोन्-यानानां उड्डयनाय उपयुक्तान् क्षेत्रान् मार्गान् च आकर्षयितुं भवति अयं न्यून-उच्चता-वायुक्षेत्रस्य एकीकृतः डिजिटल-युग्मः अन्तरिक्षः अस्ति । न्यून-उच्चता-विमानानाम् संख्यायाः वर्धनेन सह ट्रङ्क्, शाखा, अल्पकालीनमार्गाः च उड्डयनकाले यूएवी-विमानानाम् स्वमार्गं गन्तुं शक्नुवन्ति । "उदाहरणार्थं, अल्पदूरस्य द्रुतवितरणस्य कृते भविष्ये विकासे वयं अनुकूलितमार्गसेवाः अपि प्रदातुं शक्नुमः। व्यक्तिगतरूपेण अनुकूलितमार्गाः अपि भविष्यस्य विकासस्य दिशा एव सन्ति।
सुविधानक्शे भूमौ स्थितस्य यातायातगस्त्यस्थानकस्य सदृशं ड्रोन्सेवासंरचनायाः निर्माणविन्यासं निर्दिशति । यथा विमानस्य उड्डयनसेवास्थानकानाम्, उड्डयन-अवरोहणस्थलानां, ५जी-ए-आधारस्थानानां च निर्माणम् । "5G-A 5G इत्यस्य उन्नतसंस्करणम् अस्ति, यस्य सूचनासञ्चारदक्षता न्यूना, विलम्बता च न्यूना भवति, तथा च विमानानाम् वास्तविकसमयस्य स्थितिनिर्धारणं प्रदातुं शक्नोति।"
औद्योगिकनक्शा ड्रोनानां उपरितन-निम्न-औद्योगिकशृङ्खला अस्ति यत् औद्योगिकभूमिः, औद्योगिक-नक्शा, निवसित-उद्यमानि, निवेशः, स्थानचयनं च इत्यादिभ्यः आयामेभ्यः निर्मितः न्यून-उच्चतायाः औद्योगिक-अन्तरिक्षस्य बृहत्-आँकडा-आधारः अस्ति उद्यमानाम् कृते, योजनायाः कार्यान्वयनस्य समर्थनार्थं एतेषां उद्यमानाम् कृते स्थलचयनं निवेशस्य आकर्षणं च अन्यसेवाः च प्रदाति ।
दृश्यचित्रं विशिष्ट-उद्योगानाम् सेवां प्रदातुं लघु-बैच-परिवहन-सेवाः, चिकित्सा-उद्धार-सेवा, नदी-निरीक्षणम्, उच्च-वोल्टेज-रेखा-निरीक्षणम् इत्यादीनां केषाञ्चन अनुप्रयोग-परिदृश्यानां परिष्कारः भवति
"'विमाननिर्माणं, आकाशमार्गनिर्माणं, आकाशजालं च बुनतु' इति ड्रोन्-उड्डयनं व्यवस्थितं नियन्त्रणीयं च कर्तुं साधनानां श्रृङ्खलायाः उपयोगः भवति, तथा च सर्वेषां भागं ग्रहीतुं न्यून-उच्चतायाः उड्डयनस्य लाभस्य आनन्दं च लभते इति चेन् गुआङ्ग् इत्यनेन उक्तं यत् एतत् एव... न्यून-उच्चतायाः उड्डयनेन आनितः आर्थिकलाभः।
अपस्ट्रीम न्यूज रिपोर्टर चेन् झू तथा साक्षात्कारकर्ता द्वारा प्रदत्त फोटो