2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले बहवः निवेशकाः स्वखातेषु उपलब्धानि धनराशिं दृष्ट्वा भ्रमिताः अभवन् - शेयरबजारः संकुचितः पतितः च, शङ्घाई समग्रसूचकाङ्कः दीर्घकालं यावत् २,९०० बिन्दुभ्यः अधः भ्रमति, यत्र राष्ट्रियऋणस्य उतार-चढावः अभवत् ३० उच्चतमं बैंकनिक्षेपव्याजदराणि कटितानि, वार्षिकव्याजदराणि च "१" युगं प्राप्तवन्तः । किं अन्ये केचन उत्पादाः विपण्यां सन्ति ये परिवारधनस्य मूल्यं निरन्तरं निर्वाहयितुं वर्धयितुं च शक्नुवन्ति?
इदं प्रतीयते यत् निधिनां अन्तिमः सुरक्षितः आश्रयः इति वक्तुं शक्यते केवलं अल्पकालीनऋणनिधिः एव ।
प्रथमं अल्पकालीनऋणस्य बृहत्तमस्य विशेषतायाः विषये वदामः यत् “स्थिरता” इति ।
ठोसनिवेशविकल्परूपेण अल्पकालीनऋणनिधिषु वृद्धकुक्कुरवत् स्थिरत्वस्य अभिलेखः भवति । विपण्यं ऋक्षविपण्ये वा वृषभविपण्ये वा, विपण्यं स्टॉक-बाण्ड्-विपणनयोः द्विगुणं विपण्यं वा केवलं बाण्ड्-विपण्यं वा इति न कृत्वा, सर्वेषां कृते विगत १७ वर्षेषु सकारात्मकं प्रतिफलं प्राप्तम् अन्येषु शब्देषु विगत 17 वर्षेषु अल्पकालिकऋणनिवेशकाः प्रतिवर्षं स्वलेखेषु लाभं कृतवन्तः। WIND-आँकडानां अनुसारं २००७ तः वर्तमानपर्यन्तं अल्पकालीनऋणनिधिनां औसतप्रतिफलनदरः ३% अधिकः अस्ति, तेषां कृते १७ पूर्णवर्षेभ्यः सकारात्मकं प्रतिफलं प्राप्तम् अस्ति
अल्पकालिकऋणस्य द्वितीयं लक्षणं "स्वतन्त्रता" इति ।
२०१७ तमे वर्षे निरन्तरसकारात्मकप्रतिफलनात् अपि द्रष्टुं शक्यते यत् अल्पकालिकऋणनिधिनां शेयरबजारस्य च सहसंबन्धः प्रायः नास्ति इति विन्ड्-आँकडानां अनुसारं २०२३ तमस्य वर्षस्य अन्ते अल्पकालीनशुद्धऋणकोषः index and the Shanghai and Shenzhen 300 Index have been सहसंबन्धः -0.04 अस्ति, यत् दुर्बलं नकारात्मकं सहसंबन्धं दर्शयति। निवेश-विभागे अल्पकालिक-ऋण-निधिं योजयित्वा न केवलं विभागस्य समग्र-जोखिमं न्यूनीकरिष्यते, अपितु केषाञ्चन स्टॉक-सम्पत्त्याः निष्कासनस्य अपि क्षतिपूर्तिः भविष्यति यद्यपि लाभप्रदतायाः दृष्ट्या स्टॉक फण्ड् तथा आंशिक स्टॉक हाइब्रिड् फण्ड् इत्येतयोः अपेक्षया कोऽपि लाभः नास्ति तथापि निवेशकानां अधिकतमं प्रायः ५०% क्षयस्य जोखिमं न वहितव्यम्