2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखक|फैन लिआंग
सम्पादक|डिंग माओ
जुलै १२, २०१८.चीन परमाणुशक्तिः १४ अरब युआन निजीस्थापनयोजना अग्रे स्थापिता, सामाजिकसुरक्षाकोषः च स्पष्टतया सूचीयां अस्ति योजनाकृतसदस्यताराशिः १२ अरब युआन् यावत् अधिकः अस्ति, यस्य भागः ८५% यावत् अस्ति।. योजनाविवरणानुसारं अस्याः निजीस्थापनयोजनायाः निर्गमनमूल्यं प्रतिशेयरं ८.५२ युआन् अस्ति निर्गमनस्य समाप्तेः अनन्तरं सामाजिकसुरक्षाप्रतिष्ठानं कम्पनीयाः द्वितीयं बृहत्तमं भागधारकं भविष्यति, यस्य भागधारकानुपातः ५% अधिकः भविष्यति
ज्ञातव्यं यत् एतत् प्रथमवारं यत् सामाजिकसुरक्षाकोषः रणनीतिकनिवेशकरूपेण कम्पनीयाः निजीनियुक्तौ भागं गृहीतवान्, यत् चीनस्य परमाणुशक्तिः भविष्यस्य सम्भावनाविषये दीर्घकालीनसंस्थागतनिधिनां आशावादं प्रदर्शयति।
अस्मिन् वर्षे आरम्भात् चीन-परमाणुशक्तिः पूंजी-बाजारे अत्यन्तं उत्तमं प्रदर्शनं कृतवती अस्ति अरब युआन् तः २०२.१ अरब युआन् यावत् निवेशकानां आयस्य कृते पर्याप्तं निवेशः भवति ।
अतः, कम्पनीयाः शेयरमूल्यं प्रायः ५०% वर्धितम् इति पृष्ठभूमितः सामाजिकसुरक्षाकोषः अद्यापि उच्चस्तरस्य विपण्यां प्रवेशं कर्तुं इच्छति? चीनस्य परमाणुशक्तिः भविष्ये निवेशस्य योग्या वा ?
परमाणुशक्तिः अनुमानं लाभांशस्य विषये अस्ति वा वृद्धेः विषये वा?
अनेकाः निवेशकाः मन्यन्ते यत् चीनपरमाणुशक्तेः लाभस्य एषः दौरः मुख्यतया वर्षस्य प्रथमार्धे लाभांशरणनीत्याः कारणेन अस्ति, परन्तु वास्तविकस्थितिः भिन्ना भवितुम् अर्हति
अस्मिन् वर्षे विद्युत्-सञ्चयस्य उदय-पतनस्य तथा लाभांश-दरस्य तुलनायाः आधारेण चीन-परमाणु-शक्तिः लाभस्य दृष्ट्या शीर्षस्थाने अस्ति, परन्तु लाभांश-दरः केवलं १.८% एव अस्ति, यत् न केवलं विद्युत्-भण्डारयोः मध्ये स्पष्टतया न्यूनम् अस्ति, परन्तु समग्र ए-शेयरस्य तुलने अपि (१०,००० पूर्ण ए लाभांशदरस्य तुलने अपि निश्चितः अन्तरः अस्ति यत् प्रायः २.४९% अस्ति) । लाभांशदरस्य दृष्ट्या चीनपरमाणुशक्तेः २०२३ तमे वर्षे प्राप्ताः आँकडा: ३५% सन्ति, तस्य कार्यक्षमता अपि श्रेष्ठा नास्ति ।