समाचारं

किं चेङ्गडु-नगरे बाल-आसनैः सह साझा-साइकिल-प्रक्षेपणं भविष्यति ?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पश्चिमचीनमहानगरदैनिकः (रिपोर्टरः याङ्ग बो) अद्यैव केचन नागरिकाः सुझावम् अददुः यत् चेङ्गडु-नगरं हाङ्गझौ-नगरात् शिक्षेत्, बाल-आसनैः सह साझा-साइकिल-इत्येतत् स्थापयतु, येन नागरिकाः स्वसन्ततिं हरित-कम्-कार्बन-यात्रायै नेतुम् अर्हन्ति
अस्य प्रतिक्रियारूपेण चेङ्गडुनगरपालनब्यूरो इत्यनेन ऑनलाइन-मञ्चे प्रतिक्रिया दत्ता यत् मार्ग-यातायात-सुरक्षा-कानूनस्य अनुच्छेद-८९ तथा सिचुआन-प्रान्तीय-गैर-मोटर-वाहन-प्रबन्धन-विनियमस्य अनुच्छेद-१५ (६) इत्यस्य अनुसारं सायकल-विद्युत्-साइकिल-इत्येतत् यावत् सीमितम् अस्ति १२ वर्षाणाम् अधः एकः नाबालिगः १२ वर्षाणाम् अधः १६ वर्षाणाम् अधः जनान् द्विचक्रिकायाः ​​उपरि न वहितुं शक्नोति अपि च मुख्यनगरीयक्षेत्रस्य "५+२" क्षेत्रे मार्गाः संकीर्णाः सन्ति, यातायातस्य प्रवाहः सघनः भवति, मार्गस्य स्थितिः च जटिला परिवर्तनशीलः च भवति द्विचक्रिकायाः ​​द्विचक्रिकायाः ​​वा द्विचक्रिकायाः ​​विद्युत्वाहनस्य च सह टकरावः सुलभः भवति । मातापितृ-बाल-साझा-साइकिल-यानं कुर्वन्तः अधिकांशः बालकाः २ तः ९ वर्षाणां मध्ये भवन्ति । यदि मातापितृ-बालस्य साझीकृत-साइकिलस्य अपरम्परागतरूपेण उपयोगः भवति, यथा आयुःसीमातः अधिकं सवारीं कर्तुं वा मालवाहनं वा, तर्हि वाहनस्य गुरुत्वाकर्षणकेन्द्रं परिवर्तते, वाहनस्य अधिकभारः भविष्यति, यस्य परिणामेण जडता वर्धते, सहजतया यातायातदुर्घटना च भवति सारांशेन चेङ्गडु-नगरं मातापितृ-बालयोः साझीकृत-साइकिल-यानं न प्रोत्साहयति ।