2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मेड इन चेङ्गडु" उड्डयनकारः। फोटो Wofei Changkong इत्यस्य सौजन्येन प्राप्तम्
पश्चिमचीनमहानगरदैनिकः (रिपोर्टरः याङ्ग जिन्झू) "मेड इन चेङ्गडु" इति उड्डयनकारस्य विषये नूतनाः वार्ताः सन्ति। अगस्तमासस्य १४ दिनाङ्के चेङ्गडु उच्चप्रौद्योगिकीक्षेत्रात् संवाददातारः ज्ञातवन्तः यत् अद्यैव चीनस्य नागरिकविमाननस्य दक्षिणपश्चिमक्षेत्रीयप्रशासनेन सख्तसमीक्षायाः अनन्तरं चेङ्गडु उच्चप्रौद्योगिकीक्षेत्रस्य उद्यमस्य वोफेई चाङ्गकोङ्गस्य डिजाइन आश्वासनप्रणाली (DAS) सफलतया अनुमोदिता तथा कुशलतापूर्वकं कार्यं कुर्वन् अस्ति। देशस्य प्रथमा अनुमोदिता मानवयुक्ता उड्डयनवाहनस्य डिजाइन आश्वासनप्रणाली इति नाम्ना डीएएस-प्रक्षेपणेन एई२०० विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्य विमान-योग्यता-प्रमाणीकरण-कार्यं क्रमेण त्वरितं भविष्यति |.
DAS चीनीयनागरिकविमाननविनियमस्य CCAR-21 इत्यस्य आवश्यकतानुसारं तस्य प्रासंगिकप्रक्रियाणां च अनुसारं स्थापिता प्रणाली अस्ति, तथा च अनुमोदितेन आवेदकेन वा प्रमाणपत्रधारकेण वा स्थापिता यत् आवश्यकानि डिजाइनकार्यं, विमानयोग्यताकार्यं, स्वतन्त्रं पर्यवेक्षणं च कर्तुं समर्थं भवति कार्याणि ।
वोफेई चाङ्गकाङ्ग इत्यनेन विमानयोग्यतायाः आवश्यकतां पूरयति इति डिजाइन आश्वासनप्रणाली स्थापिता अस्ति तथा च एई२०० विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्य विकासे विमानयोग्यता-प्रक्रियायां च प्रयुक्ता अस्ति एकतः, एतत् अग्रे सुनिश्चितं करोति यत् एई२०० विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्य डिजाइनः, परीक्षण-भागानाम् उत्पादनं, निर्माणं च, एकीकृत-सत्यापनम् अन्ये च प्रक्रियाः अपरतः प्रभावी-उपयोगस्य माध्यमेन विमान-योग्यता-मानकानां सुरक्षा-आवश्यकतानां च पूर्तिं कुर्वन्ति DAS प्रणाल्याः, एतत् प्रभावीरूपेण AE200 विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्य अनुकूलतां प्रवर्धयति ।
अस्मिन् वर्षे मार्चमासे चीनदेशस्य नागरिकविमाननप्रशासनेन "नागरिकविमाननउत्पादनिर्माणस्वीकृत्यप्रक्रियायाः समये प्राधिकरणस्य समीक्षायाः व्याप्तिः गभीरता च निर्धारयितुं मार्गदर्शिकाः" जारीकृताः मार्गदर्शिकाविनिर्देशेषु जोखिमप्रबन्धनस्य सिद्धान्तानां विचाराणां च आधारेण, डिजाइन-आश्वासन-प्रणाली-वायुयोग्यता-कार्यस्य अन्तर्गतं, Wofei Changkong अनुपालन-सत्यापन-कार्यं कार्यान्वितुं अनुपालन-सत्यापन-इञ्जिनीयरस्य (CVE)-दलस्य निर्माणं कर्तुं प्रयतते तथा च संसाधनानाम् समीक्षायै प्राधिकारिणा सह कुशलतापूर्वकं समन्वयं कर्तुं प्रयतते तथा आवेदकानां स्वतन्त्रानुपालनसत्यापनक्षमता, विमानयोग्यतासमीक्षायाः दक्षतायां सुधारः, विमानयोग्यताप्रमाणीकरणस्य प्रगतिः च त्वरिता भवति।
जूनमासे चेङ्गडु-नगरस्य नगरीय-निम्न-उच्चतायाः मानवयुक्तस्य यात्रा-सत्यापन-विमानस्य "प्रथम-उड्डयनम्" सफलतया सम्पन्नम्, येन नगरीय-निम्न-उच्चता-यात्रा-मार्ग-सञ्चालन-प्रक्रिया उद्घाटिता "एकं नगरं, द्वौ विमानस्थानकौ" (एकस्मिन् नगरे द्वौ विमानस्थानकौ परस्परं उड्डीयमानौ), विमानस्थानक-नगरीय-नगरीय-दृश्यस्थानानि इत्यादयः मार्गाः च समाविष्टाः एतत् अवसरं स्वीकृत्य नगरीयनिम्न-उच्चता-यात्रा-सेवा-कार्यन्वयनस्य सम्पूर्णा प्रक्रिया सम्पन्ना, यत्र वायुक्षेत्रस्य अनुप्रयोगः, नेविगेशन-रिपोर्टिंग्, स्टेशन-निर्माणं, यातायात-समन्वयः इत्यादयः क्षेत्राणि च सन्ति, अपि च नागरिकान् "उड्डयन"-यात्रायाः अपेक्षाभिः परिपूर्णाः अभवन्
वोफेई चाङ्गकाङ्गस्य सामरिकविपणननिदेशकः फी लान् इत्यनेन उक्तं यत्, मानवयुक्तानां उड्डयनवाहनानां विमानयोग्यताप्रमाणीकरणप्रक्रियायां सम्प्रति चीनदेशे विश्वे अपि अग्रणीस्थाने अस्ति, तथा च २०२६ तमे वर्षे प्रकारप्रमाणपत्रप्रमाणीकरणप्रक्रियायाः समाप्तिः अपेक्षिता अस्ति। तावत्पर्यन्तं चेङ्गडु-नगरस्य नागरिकाः केचन लघु-समूहस्य नियतमार्गाणां अनुभवं कर्तुं शक्नुवन्ति ।