समाचारं

हरित मखमलः : आकाशस्य समीपस्थं "प्राच्यसौन्दर्यम्"

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



बालाङ्गपर्वते पश्चिमे सिचुआन्-नगरे हरित-मखमलम् ।


जियाजिनशान हरित मखमल।


४,००० मीटर् अधिकं ऊर्ध्वं जियाजिन पर्वतस्य उपरि हरितमखमलस्य पुष्पं भवति ।


जियाजिनपर्वते पूर्णधारी हरितमखमलः प्रफुल्लितः।

पश्चिमे चीनदेशस्य हिमाच्छादितपर्वतेषु हरितमखमलः वर्धते । १०० वर्षाणाम् अधिककालपूर्वं पाश्चात्य "वनस्पतिलुब्धकैः" अस्य आविष्कारः प्रसारः च कृतः, पश्चिमे च एतत् खसखसस्य, खसखसस्य च निकटसम्बन्धी अस्ति, रहस्यपूर्णं च अनियमितं च दृश्यते शीतेषु उच्चेषु क्षेत्रेषु जीवनप्रकाशेन प्रकाशमानं पठाररत्नवत् पुष्पैः प्रफुल्लितं भवति ।

1
ते आकाशसमीपस्थानि पुष्पाणि सन्ति


हरितमखमलः पापावेरेसी-परिवारे हरितमखमलजातेः वनस्पतयः सामान्यनाम अस्ति सम्प्रति विश्वे प्रायः ७९ हरितमखमलस्य प्रजातयः सन्ति, येषु अधिकांशः हिमालयेषु, हेङ्गडुआन्-पर्वतेषु च हिमयुक्तेषु पर्वत-तृणेषु, आल्पाइन-गुल्मेषु च वितरितः अस्ति चीनदेशः ३,००० तः ५,००० मीटर् यावत् ऊर्ध्वतायां , प्रवाहशिलासमुद्रतटे । प्रतिवर्षं मे-मासतः अक्टोबर्-मासपर्यन्तं यदा अन्ये पुष्पाणि अत्यन्तं आल्पाइन्-जलवायुना भयभीताः भवन्ति तदा नील-बैंगनी-पीत-आदि-उज्ज्वल-वर्णैः विविधानि हरित-मखमल-पुष्पाणि स्वतन्त्रतया पुष्पन्ति
तिब्बत-वायव्य-युन्नान्-सिचुआन्-किन्घाई-पश्चिम-गान्सु-देशेषु वितरितः कांटेदारः हरितः मखमलः प्रायः ५४०० मीटर्-उच्चतायां वर्धयितुं शक्नोति अतः हरित-मखमलः आकाशस्य समीपस्थं पुष्पम् इति अपि ज्ञायते २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के प्रकाशितस्य "राष्ट्रीय-कुञ्जी-संरक्षित-वन्य-वनस्पति-सूचौ" दीर्घकालं यावत् स्थायि-हरिद्रा-मखमलस्य रोम-युक्तस्य हरित-मखमलस्य च सह समाविष्टं कृतम्, संरक्षणस्तरः च स्तरः २ अस्ति

2
वनस्पतिलुब्धकानां दृष्टौ "प्राच्यसौन्दर्यम्"

१९०३ तमे वर्षे जूनमासे विल्सनः प्रसिद्धः ब्रिटिशवनस्पतिशास्त्रज्ञः उद्यानविद्वान् च लेशान्-नगरात् काङ्गडिङ्ग्-नगरं पीतपुष्पयुक्तं आर्टेमिसिया-अनुया-वृक्षं अन्वेष्टुं प्रस्थितवान् । सः प्राचीनचायअश्वमार्गं अनुसृत्य याआन्-नगरस्य हन्युआन्-नगरात्, गार्जे-प्रान्तस्य लुडिङ्ग्-मण्डलं च गत्वा काङ्गडिङ्ग्-नगरं गतः । जुलैमासस्य १६ दिनाङ्के विल्सनः काङ्गडिङ्ग्-नगरं त्यक्त्वा दक्षिणपश्चिमदिशि याकागेङ्ग-नगरं प्रति प्रस्थितवान् । ३५०० मीटर् ऊर्ध्वतायां पर्वतस्य अर्धभागे अन्ततः प्रथमं पुष्पयुक्तं मखमलवृक्षं मया आविष्कृतम् ।
पश्चात् विल्सनः बरङ्गपर्वते एरिथ्रोप्टोसिसस्य अन्वेषणं अभिलेखयन् स्वस्य डायरीयां निम्नलिखितवर्णनं कृतवान् यत् “बरङ्ग-दर्रे यावत् विस्तृते हरित-तृण-युक्ते वनस्पति-जातीयानां स्पष्टानि अल्पाइन-लक्षणानि सन्ति, पुष्पाणां संख्या च महती अस्ति शाकवृक्षाः प्रबलतया पुष्पिताः सन्ति भव्यं दृश्यं न मन्ये एतादृशं अतिशयोक्तिपूर्णं विलासपूर्णं च स्थानं प्राप्नुयाम्।”
स्वगृहनगरं प्रत्यागत्य विल्सनस्य उद्यानकम्पनी विशेषतया तस्य पुरस्काररूपेण शुद्धसुवर्णस्य ५ खण्डान् ४१ हीरकान् च उपयुज्य "हरितमखमलस्य" आकारस्य ब्रोचं निर्मितवती

3
जीवने एकवारमेव पुष्पितस्य पुष्पस्य जीवनमार्गः


सिचुआन्-नगरस्य बालाङ्ग-पर्वतस्य, जियाजिन-पर्वतस्य च क्षेत्रेषु मे-मासे यः हरितः मखमलः पुष्पितुं आरभते, सः पठारस्य पुष्पदर्शनस्य ऋतुम् आरभते अगस्तमासे मध्यग्रीष्मपर्यन्तं पीत-रक्त-नील-हरित-मखमलपुष्पाणि पटलेषु पुष्पितानि भवन्ति, येन हरित-मखमलपुष्पाणां अद्भुतः समुद्रः निर्मीयते ।
बालाङ्ग-पर्वतात् भिन्नः, याआन्-नगरस्य बाओक्सिङ्ग्-मण्डलस्य, आबा-प्रान्तस्य ज़ियाओजिन-मण्डलस्य च सङ्गमे जियाजिन-पर्वते, अत्रत्याः हरित-मखमलस्य पल्लवः गहरे रक्ततः गहरे बैंगनी-कृष्णे यावत् भवन्ति, येन सुवर्ण-एन्थर्-इत्यनेन सह प्रबलं दृश्य-विपरीतं भवति अयं विशेषसमुदायः अधुना "जिआजिन् माउण्टन् ग्रीन वेल्वेट् आर्टेमिसिया" इति उपविभक्तः अस्ति ।
एतेषां कृष्णरक्तपुष्पाणां न्यूनीकरणं मा कुरुत कृश-आक्सीजनस्य, शीतलवायुस्य च जीवन-स्थितौ प्रत्येकं हरित-मखमल-वनस्पतिः विशेषतया बहुमूल्यः भवति । उच्च-उच्चक्षेत्रेषु अत्यन्तं जलवायु-स्थित्या अपि हरित-मखमलस्य वृद्धिः अभवत् यत् पर्वतानाम् अत्यन्तं प्राकृतिक-वातावरणस्य अनुकूलतया भवति
हरितमखमलः एकः बारहमासी ओषधिः अस्ति यत् बीजस्य अंकुरणात् आरभ्य हरितमखमलस्य वृद्धिः विकासः च एकवारं पुष्पितुं, एकवारं फलं दातुं, बीजानि प्रकीर्णयितुं, वृद्धिचक्रं सम्पन्नं कर्तुं, ततः मृत्यवे च कतिपयवर्षेभ्यः वृद्धेः समयः भवति निम्नतापमानयुक्तेषु उच्चेषु पर्वतेषु, वायुहिमेषु च परिपूर्णेषु हरितमखमलः वर्षे वर्षे ऊर्जां सञ्चयति, तेषां वैभवस्य क्षणं प्रतीक्षते
अल्पवृद्धिकाले हरितमखमलस्य पोषकद्रव्याणि अवशोषयितुं, तीव्रशीतस्य प्रतिरोधाय च सर्वं गन्तुं आवश्यकं भवति, येन सुचारुपुष्पीकरणं सुनिश्चितं भवति । एकदा पुष्पाणि पुष्पितानि भवन्ति तदा ते सर्वशक्तिं क्षीणं कृत्वा जीवने स्वस्य कार्यं सम्पन्नवन्तः । हिमाच्छादितपर्वतानां शिखरे हरितमखमलः एकान्तयोद्धा इव अस्याः भूमिस्य रक्षणं करोति । तेषां जीवने एकवारमेव प्रफुल्लितस्य जीवनयात्रा प्रकृतेः सर्वाधिकं भावपूर्णं काव्यं जातम्।
पश्चिम चीन महानगर दैनिक-कवर समाचार
संवाददाता याङ्ग ताओ इत्यस्य छायाचित्रप्रतिवेदनम्