समाचारं

"एकमासात् न्यूनेन समये शाण्डोङ्ग-नौका द्विवारं प्रशिक्षणार्थं पश्चिमप्रशान्तमहासागरं गतः।"

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनदेशस्य विमानवाहकं ओटाकुः नास्ति।" प्रशिक्षणार्थं समुद्रं गच्छन् सः यत्किमपि चालनं करोति तत् बहिः जगतः बहु ध्यानं आकर्षयति । अस्मिन् समये अमेरिकीमाध्यमेन यस्य नायकस्य विषये ध्यानं दत्तं सः चीनस्य प्रथमं स्वदेशीयरूपेण निर्मितं विमानवाहकं अस्ति ।शाण्डोङ्ग जहाजगठनं, अस्मिन् समये ध्यानं आकर्षयितुं कारणं च अस्ति यत् "एकमासात् न्यूनेन समये शाण्डोङ्ग-नौका प्रशिक्षणार्थं द्विवारं पश्चिमप्रशान्तमहासागरं गतः" इति अमेरिकीमाध्यमानां मते अस्मिन् समये प्रेषणान्तरस्य नूतनं अभिलेखं भङ्गं कृतवान् : २५ दिवसाः ।

१२ दिनाङ्के अमेरिकी-नौसेना-संस्थायाः जालपुटे जापानी-रक्षा-मन्त्रालयस्य एकीकृत-कर्मचारि-निरीक्षण-विभागस्य उद्धृत्य उक्तं यत्, तस्मिन् एव दिने चीन-देशस्य प्रथमं स्वदेशीय-उत्पादितं विमानवाहकं, शाण्डोङ्ग-बेडा, दक्षिणदिशि ४२० किलोमीटर्-दूरे “फिलिपिन्-सागरे” प्रादुर्भूतम् मियाको द्वीपः । अमेरिकीमाध्यमेन उक्तं यत् जापानीयानां रक्षामन्त्रालयेन प्रकाशितेन मानचित्रेण ज्ञायते यत् एतत् स्थानं मोटेन तस्य स्थानस्य समीपे एव अस्ति यत्र पूर्वं शाण्डोङ्ग-जहाजः "फिलिपिन्स्-सागरे" नियोजितः आसीत्

अमेरिकी "न्यूजवीक्" इत्यनेन १२ दिनाङ्के अतिशयोक्तिः कृता यत् शाण्डोङ्ग् विमानवाहकपोतनिर्माणस्य दीर्घसमुद्रप्रशिक्षणं अन्तिमेषु वर्षेषु द्वयोः प्रशिक्षणयोः मध्ये लघुतमः अन्तरालः भवितुम् अर्हति, केवलं २५ दिवसाः एव।

शाण्डोङ्ग-विमानवाहक-सङ्घटनेन पूर्वं जुलै-मासस्य मध्यभागे अन्ते यावत् पश्चिम-प्रशान्त-सागरे प्रशिक्षणं कृतम् आसीत् प्रथमवारं फिलिपिन्स्-देशस्य अपतटीयजलं, यत् निवारकत्वेन अभिप्रेतम् आसीत्” इति ।

तस्य प्रतिक्रियारूपेण राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता झाङ्ग क्षियाओगाङ्गः प्रतिवदति यत् मुक्तसमुद्रे वास्तविकयुद्धप्रशिक्षणं कर्तुं शाण्डोङ्गबेडानां प्रासंगिकसमुद्रक्षेत्रेषु यात्रा वार्षिकनियमितव्यवस्था अस्ति या अन्तर्राष्ट्रीयकानूनस्य अभ्यासस्य च अनुपालनं करोति, तस्य उद्देश्यं न भवति किमपि विशिष्टं लक्ष्यं। "भविष्यत्काले चीनस्य नौसेना नियमितरूपेण एतादृशानां अभ्यासानां आयोजनं करिष्यति यत् विमानवाहकपोतनिर्माणव्यवस्थायाः युद्धक्षमतायां निरन्तरं सुधारं करिष्यति।"

अमेरिकी-माध्यम-समाचार-पत्रेषु अन्यत् विवरणं ध्यानं दातुं योग्यम् अस्ति ।

अमेरिकी नौसेनासंस्थायाः जालपुटेन प्रतिवेदने जानी-बुझकर प्रकाशितं यत् यत्र शाण्डोङ्ग-जहाजः एतत् अभ्यासं कृतवान् तत् क्षेत्रं "फिलिपिन्-सागरः" अस्ति तथा च "गतमासस्य अभ्यासस्य क्षेत्रस्य समीपे" इति लाओ लियू इत्यस्य मतं यत् जापानीयानां रक्षामन्त्रालयेन प्रकाशितस्य स्थाननक्शेन तथाकथितस्य "अन्तिमव्यायामक्षेत्रस्य समीपे" अस्ति वा इति पुष्टिः कठिना अस्ति

अस्मात् दृष्ट्या अमेरिकीमाध्यमाः ध्यानं आकर्षयन्ति, "छेड़छाड़ं" कुर्वन्ति इति शङ्का वर्तते ।

केचन विश्लेषकाः मन्यन्ते यत् यदि चीनीयस्य नौसैनिकजहाजाः, यत्र शाण्डोङ्ग-विमानवाहकपोतः, दीर्घसमुद्रप्रशिक्षणार्थं याओबाशीजलसन्धितः प्रासंगिकजलं प्रति गच्छन्ति तर्हि ते स्वाभाविकतया तथाकथितेन "फिलिपिन्स्-सागरेण" गमिष्यन्ति तथापि फिलिपिन्स्-सागरः न फिलिपिन्सस्य समुद्रः, चीनीयजहाजाः च प्रासंगिकजलक्षेत्रेषु प्रशिक्षणं कुर्वन्ति, अयं अभ्यासः पूर्णतया कानूनी, अनुपालनशीलः च आसीत्, विदेशीयमाध्यमेषु टिप्पणीं कर्तुं कोऽपि बहाना नासीत् ।

अमेरिकीमाध्यमेषु उक्तं यत् शाण्डोङ्ग-नौका पुनः पश्चिम-प्रशान्तसागरे प्रशिक्षणं कुर्वन् आसीत्, यत्र...पञ्चकोणगतसप्ताहस्य समाप्तेः समये यूएसएस लिङ्कन् इति विमानं मध्यपूर्वं प्रति विमानयानस्य त्वरिततां कर्तुं आदेशः दत्तः आसीत् ।

परन्तु ज्ञातव्यं यत् चीनीयविमानवाहकं चीनस्य द्वारे अभ्यासं कुर्वन् अस्ति, यदा तु अमेरिकनविमानवाहकः चीनदेशस्य परितः भ्रमणार्थं सहस्राणि माइलपर्यन्तं गतः, अधुना एव मध्यपूर्वं प्रति त्वरितगतिः अभवत् अमेरिकनमाध्यमेन जानी-बुझकर क blind eye to the "passing by" between the two sides, and instead emphasised चीनीयविमानवाहकपोतप्रेषणस्य आवृत्तिः नूतनं उच्चतां प्राप्तवती अस्ति। केचन जनाः मन्यन्ते यत् यदि अमेरिका-जापानी-माध्यमाः चीनस्य विमानवाहकस्य उच्चसमुद्रप्रशिक्षणस्य अतिशयोक्तिं प्रचारं च न्यूनीकर्तुं इच्छन्ति तर्हि उच्चसमुद्रप्रशिक्षणस्य आवृत्तिः अधिकं वर्धयितुं आवश्यकं येन ते शनैः शनैः अनुकूलतां शिक्षितुं शक्नुवन्ति।

प्राइवी काउन्सिल नम्बर १०/वृद्धः लियू वास्तवमेव व्यस्तः अस्ति