2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानीयानां रक्षामन्त्रालयस्य एकीकृतकर्मचारिपरिवेक्षकेन अगस्तमासस्य १२ दिनाङ्के सायंकाले स्थानीयसमये तस्मिन् एव दिने चीनस्य नौसेनाशाण्डोङ्ग जहाजविमानवाहकयुद्धसमूहःमियाकोद्वीपात् दक्षिणदिशि ४२० किलोमीटर् दूरे जलक्षेत्रे दृश्यमानानां जहाजानां मध्ये टाइप् ०५५ मार्गदर्शितं क्षेपणास्त्रविध्वंसकं "यान'आन्", टाइप् ०५२डी मार्गदर्शितं क्षेपणास्त्रविध्वंसकं "झान्जियाङ्ग", प्रकार ०५४ए मार्गदर्शितं क्षेपणास्त्रविध्वंसकं "युन्चेङ्ग्" च सन्ति
जापानीपक्षेण उक्तं यत् जापानीसमुद्रीआत्मरक्षाबलस्य विध्वंसकं "अकियुकी" निगरानीयतायां भागं गृहीतवती, यात्रायाः समये शाण्डोङ्गजहाजेन वाहक-आधारित-युद्धविमानानि, हेलिकॉप्टर-उड्डयन-अवरोहण-प्रशिक्षणं च कृतम् ज्ञातव्यं यत् अस्मिन् समये ताइवानद्वीपस्य दक्षिणदिशि बाशीजलसन्धिद्वारा शाण्डोङ्ग-नौका पश्चिम-प्रशान्तसागरे प्रविष्टवान्, परन्तु ताइवान-सैन्यं मूकं जातम्, अद्यापि किमपि टिप्पणीं न कृतवान्
यदा २०१९ तमे वर्षे शाण्डोङ्ग-जहाजः सेवायां प्रविष्टः तदा आरभ्य पञ्चवारं मुक्तसमुद्रे प्रशिक्षणार्थं "प्रथमद्वीपशृङ्खला" पारितवान्, गतवर्षस्य एप्रिल-सितम्बर-अक्टोबर्-मासेषु, अस्मिन् वर्षे जुलै-मासे, अस्मिन् समये च अन्येषु शब्देषु, अयं समुद्रप्रशिक्षणः अन्तिमवारं मासात् न्यूनः अस्ति, युद्धसमूहनिर्माणस्य सदस्याः च गतसमयस्य समानाः सन्ति
शाण्डोङ्ग्-नौकायाः पटलः सावधानीपूर्वकं अनुसन्धानं कृतम्, अन्तिमवारं तस्य भ्रमणं कृतम्, तत् फिलिपिन्स्-देशस्य लुजोन्-द्वीपस्य परितः जून-मासस्य २६ दिनाङ्के प्राप्तम् ।ततः सः ९ जुलै-दिनाङ्के पश्चिम-प्रशान्त-सागरात् निर्गत्य १९, २४ दिनाङ्के दक्षिण-चीन-सागरात् प्रत्यागतवान् पूर्वं पश्चात् च दिवसाः। यदि भवान् सान्या गृहबन्दरगाहात् प्रस्थानात् आरभ्य जूनमासस्य २६ दिनाङ्के आविष्कारपर्यन्तं समयं, तथैव पुनरागमनयात्रायाः च समावेशं करोति तर्हि यात्रायां ३० दिवसाभ्यधिकं समयः स्यात् ये वदन्ति यत् चीनस्य विमानवाहकं मासात् अधिकं न स्थातुं शक्नोति ते निःशब्दाः भवितुम् अर्हन्ति।
अस्माभिः अवश्यमेव अवगन्तव्यं यत् चीनदेशः वैश्विकं वर्चस्वं न अन्विष्यति, चीनीय-नौसेनायाः च अमेरिकी-नौसेना इव वैश्विक-रूपेण परिनियोजनस्य, सर्वत्र क्षेत्रीय-स्थितौ हस्तक्षेपस्य च आवश्यकता नास्ति |. अतः अमेरिकीविमानवाहकाः प्रायः एकस्मिन् समये २०० दिवसाभ्यः अधिकं यावत् समुद्रं गच्छन्ति, तथा च प्रायः अधिककालं यावत् स्थातुं समयात् परं नियोक्तुं आवश्यकं भवति प्रदर्शनं पर्याप्तं शक्तिशाली भवति, परन्तु अस्माकं कठोर आवश्यकता नास्ति अस्माकं सैन्यस्य विषये अमेरिकीसैन्यप्रतिरूपम्।
एतत् अद्यापि न समाप्तम्।अगस्तमासस्य १२ दिनाङ्के पुनः पश्चिमप्रशान्तसागरे शाण्डोङ्गजहाजः प्रादुर्भूतः इति अमेरिकी "न्यूजवीक्" इति पत्रिकायाः कथनमस्ति यत् एतत् अद्यतनकाले शाण्डोङ्गजहाजस्य कृते लघुतमं प्रशिक्षणान्तरम् अस्ति वर्षाः। एकमासस्य अन्तः समुद्रयानयात्रायाः प्रशिक्षणस्य च कार्यद्वयं सर्वं दर्शयति यत् चीनस्य विमानवाहकबेडाः स्वस्य उच्चतीव्रतायुक्तेषु समुद्रयुद्धक्षमतासु महतीं प्रगतिम् अकरोत् एतादृशी विश्वसनीयता लचीलता च अधुना अमेरिकी-नौसेनायाः ईर्ष्या अस्ति ।
यद्यपि अमेरिकीसैन्यस्य बहवः विमानवाहकाः सन्ति तथापि अस्मिन् सन्दर्भे पर्याप्तं नास्ति इति दुविधायाः सम्मुखीभवति । विश्वं शान्तिपूर्णं नास्ति अमेरिकीसैन्यस्य ११ विमानवाहकाः प्रतिदिनं अतिरिक्तसमयं कार्यं कुर्वन्ति अधुना तेषु अधिकांशः अनुरक्षणचक्रे वा प्रशिक्षणचक्रे वा अस्ति मध्यपूर्वे प्रतिक्रियां ददाति इति USS Theodore Roosevelt इति जहाजम् ।हौथिः. अपि च, इराणस्य योजनाकृताः प्रतिकारात्मकाः कार्याणि महता अनिश्चिततायाः पूर्णानि सन्ति, रूढिवादस्य कृते अमेरिकीसैन्येन अस्थायीरूपेण "लिङ्कन्"-नगरं मध्यपूर्वं नेतुम् निर्णयः कृतः एतादृशैः युक्तिभिः अमेरिकीसैन्यस्य पश्चिमप्रशान्तसागरे अवशिष्टं विमानवाहकबलम् अधुना शून्यम् अस्ति ।
अतः इदानीं लिङ्कन् कुत्र अस्ति ? अधुना एव गुआम्-नगरम् आगत्य इटालियन-विमानवाहक-पोतेन "कावौर्" इत्यनेन सह संयुक्त-अभ्यासं सम्पन्नम् । यथा अमेरिकी रक्षासचिवः ऑस्टिन् मध्यपूर्वं प्रति त्वरितगतिः कर्तुं आदेशं दत्तवान्, वर्तमानप्रगतेः अनुसारं "लिङ्कन्" तथा शाण्डोङ्ग् जहाजं परस्परं गमिष्यन्ति इति महती सम्भावना अस्ति ताइवान-माध्यमानां समाचारानां मतं यत् "लिङ्कन्"-यानं सुलु-सागरेण दक्षिण-चीन-सागरे प्रवेशं करिष्यति इति अपेक्षा अस्ति यत् एतत् शाण्डोङ्ग-जहाजेन सह सक्रियरूपेण सङ्घर्षं परिहरितुं भवति ।
आम्, अमेरिकी-नौसेनायाः अधुना उपलब्धानां विमानवाहकानां एतावता अभावः अस्ति यत् सर्वे पश्चिम-प्रशान्तसागरे सन्ति चेदपि शाण्डोङ्ग-नौका तेषां सम्मुखमेव अस्ति चेदपि, शिरसा निवारणं दर्शयितुं समयः नास्ति |. एतत् अद्यापि किञ्चित् "किञ्चित् खेदः" अस्ति । अन्ततः "लिङ्कन्" इत्यस्य विन्यासः अद्यापि अत्यन्तं उच्चः अस्ति यत् अमेरिकी नौसेनायाः प्रथमं जहाजम् अस्ति यत् आधिकारिकतया पञ्चमपीढीयाः F-35C इति जहाजं वहति ।वाहक-आधारित-विमानम्विमानवाहकम् । पूर्वं परस्परं मिलितुं बहवः अवसराः न आसन्, परस्परं "चर्चा" कर्तुं शक्नुवन् अस्माकं विमानवाहकस्य युद्धक्षमतायाः उन्नयनार्थं अत्यन्तं लाभप्रदं भविष्यति
यतः "लिङ्कन्" इत्यनेन तेभ्यः अवसरः न दत्तः, अतः अयं गस्तीः स्पष्टतया न्यूनः रोचकः आसीत् । अद्य जापानस्य रक्षामन्त्रालयेन प्रकाशितवार्तानुसारं अगस्तमासस्य १२ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं शाण्डोङ्गविमानवाहकयुद्धसमूहः बाशीचैनलस्य समीपे दक्षिणचीनसागरं प्रति प्रत्यागच्छति स्म, द्रुतयुद्धं द्रुतनिवृत्तिं च कुर्वन् आसीत् भविष्यस्य प्रवृत्तिः पश्यन् दक्षिणचीनसागरे शाण्डोङ्ग-जहाजस्य लिङ्कन्-नौकायाः च मध्ये गम्यमानस्थानानां पूर्तिं कर्तुं अवसराः भवितुम् अर्हन्ति