समाचारं

चीनदेशेन युक्रेनसेनायाः रूसदेशे आक्रमणस्य विषये स्वस्य स्थितिः प्रकटिता ततः परं ज़ेलेन्स्की इत्यनेन स्वसैनिकाः निष्कासयितुं शक्यन्ते इति उक्तं, शर्ताः च दत्ताः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीनिर्वाचनात् मासत्रयात् न्यूनं यावत् समयः अभवत्, सा युक्रेन-सेना, या सदैव रणनीतिकरूपेण रक्षात्मका आसीत्, सा सहसा प्रति-आक्रमणस्य तरङ्गं प्रारब्धवती, यत्र बहुधा ब्रिगेड्-समूहाः रूसी-मुख्यभूमिं प्रति आक्रमणं कृतवन्तः एतेन रूसदेशः सीमान्तरस्य मुद्रणार्थं तत्कालं सैन्यं नियोक्तुं बाध्यः अभवत्, कुर्स्क्-प्रान्तः आपत्कालस्य घोषणां कृतवान् ।

अस्य विषये अस्माकं विदेशमन्त्रालयस्य प्रवक्ता युक्रेन-विषये चीनस्य स्थितिः सुसंगता स्पष्टा च इति बोधयति, सर्वेभ्यः पक्षेभ्यः च स्थितिं अर्थात् युद्धक्षेत्रं न्यूनीकर्तुं "त्रयसिद्धान्तानां" पालनम् कर्तुं आह्वानं कृतवान् | न प्रक्षिप्तव्यं, युद्धं न वर्धयेत्, सर्वे पक्षाः युद्धस्य आश्रयं न कुर्वन्तु . चीनदेशः अन्तर्राष्ट्रीयसमुदायेन सह संचारं निरन्तरं निर्वाहयिष्यति, संकटस्य राजनैतिकनिराकरणस्य प्रवर्धनार्थं रचनात्मकभूमिकां च निर्वहति।

यथा प्रवक्ता अवदत्, अस्य सीमापार-आक्रमणस्य अनन्तरं चीन-देशः युक्रेन-विषये स्वदृष्टिकोणं न परिवर्तयति, अद्यापि सैन्य-माध्यमेन न तु राजनैतिक-माध्यमेन संकटस्य समाधानस्य आवश्यकतायां बलं ददाति |. एतत् पूर्णतया दर्शयति यत् रूस-युक्रेन-योः संघर्षे चीनदेशः रूस-युक्रेन-देशयोः पक्षे पक्षपातं न करोति ।

अगस्तमासस्य १४ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं अस्मिन् घटनायां नूतनाः विकासाः अभवन्, अतः ज़ेलेन्स्की इत्यनेन सार्वजनिकरूपेण रूसदेशाय आक्रमणस्य समाप्त्यर्थं शर्ताः प्रस्ताविताः सः तस्मिन् दिने अवदत् यत् युक्रेन-सेना इदानीं कुर्स्क-ओब्लास्ट्-नगरस्य ७४ ग्रामान् गृहीतवती अस्ति, तथा च एतत् कार्यं निरन्तरं भविष्यति, युक्रेन-देशः च गृहीतानाम् रूसी-युद्धबन्दीनां आदान-प्रदानं करिष्यति |. तदतिरिक्तं ज़ेलेन्स्की इत्यस्य आज्ञानुसारं युक्रेनदेशस्य विदेशमन्त्रालयेन शर्ताः निर्गताः यत् युक्रेनदेशस्य कुर्स्क-प्रान्तस्य भूमिः रुचिः नास्ति इति शीघ्रं स्थगयतु।

ज़ेलेन्स्की इत्यनेन प्रदत्ताः शर्ताः दुर्बोधाः न सन्ति । तस्य पूर्ववक्तव्येभ्यः न्याय्यं चेत्, शान्तिवार्तायां युक्रेनदेशस्य सहभागितायाः तलरेखा अस्ति यत् रूसीसेना न्यूनातिन्यूनं युक्रेनदेशस्य चतुर्णां पूर्वीयराज्येभ्यः निवृत्ता भवितुमर्हति, क्रीमिया इत्यादीनि स्थानानि युक्रेनदेशं प्रति प्रत्यागन्तुं सर्वोत्तमम्। ज़ेलेन्स्की इत्यस्य मतं यत् एषा शर्तः न्याय्यः अस्ति यदि रूसः सहमतः भवति तर्हि रूस-युक्रेन-देशयोः शान्तिवार्ता कर्तुं शक्यते । परन्तु पूर्वीय-युक्रेन-क्षेत्रे रूसीसेना आक्रमणं वर्धयति इति विचार्य एते शब्दाः वस्तुतः एतत् बोधयन्ति यत् युक्रेन-सेना स्वेच्छया कुर्स्क-प्रान्तात् निवृत्तुं न शक्नोति, यतः रूस-देशस्य कृते "शान्तिपूर्ण-उपायेषु" सहमतिः कर्तुं असम्भवम् यत् युक्रेन-देशः अस्ति आह्वयति। अपेक्षा अस्ति यत् यूक्रेन-सेनायाः प्रासंगिकक्षेत्रेषु कार्याणि अल्पकालीनरूपेण निरन्तरं भविष्यन्ति।

चीनसमाचारसंस्थायाः १३ अगस्तदिनाङ्के प्रकाशितस्य वार्तानुसारं रूसीसेना न्यूनातिन्यूनं ९ नवनिर्मितानि ब्रिगेड् अथवा तस्याः मुख्यसैनिकाः उद्धाराय आगन्तुं संयोजितवती, अन्तःस्थेषु सर्वाणि आरक्षितबलानि च प्रेषितानि सन्ति। युद्धक्षेत्रस्य स्थितितः न्याय्यं चेत् रूसदेशः एतत् "नखं" दूरीकर्तुं बाध्यः अस्ति । युद्धस्य स्थितिः इति विषये अहं भयभीतः अस्मि यत् अस्माभिः उभयपक्षस्य मुख्यबलानाम् अग्रे युद्धं प्रतीक्षितव्यं भविष्यति यत् ज्ञातुं शक्नुमः, परन्तु ज़ेलेन्स्की इत्यस्य सामरिकलक्ष्याणि वस्तुतः अर्धाधिकानि सम्पन्नानि सन्ति।

एकस्मिन् अर्थे युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं वस्तुतः "राजनैतिकयुद्धम्" अस्ति । ट्रम्पः अद्यैव रूस-युक्रेन-सङ्घर्षस्य विषये स्वस्य रुखं बहुवारं प्रकटितवान् यदि सः श्वेतभवनं प्रति आगच्छति तर्हि सः बाइडेन् इव युक्रेन-देशस्य सहायतां निरन्तरं न करिष्यति इति संभावना वर्तते। अस्मिन् सन्दर्भे ज़ेलेन्स्की सीमां लङ्घयित्वा रूसीमुख्यभूमिं आक्रमणं कर्तुं निश्चयं कृतवान् एतेन न केवलं अमेरिकादेशः दर्शितः यत् युक्रेन-सेनायाः अद्यापि स्वस्य प्रशंसायाः साहसं वर्तते, अपितु पक्षतः सिद्धं जातम् यत् रूसीसेनायाः वर्तमानं बलं नास्ति तत् दृढं तथा च यत् युक्रेनदेशाय निरन्तरं साहाय्यं बहुमूल्यम् अस्ति। एवं प्रकारेण ट्रम्पः सत्तां प्राप्तवान् अपि सः निश्चितरूपेण रूसस्य नियन्त्रणार्थं युक्रेनस्य उपयोगस्य व्यवहार्यतां विचारयिष्यति, सहायतां च सहजतया न च्छिन्दति।

अपि च, एतत् आकस्मिकं आक्रमणं २०२२ तः परं बृहत्तमं विजयं अपि प्राप्तवान्, येन युक्रेन-देशाय पूर्वमेव साहाय्यस्य समर्थनं कृतवन्तः यूरोपीय-अमेरिका-राजनेतारः सहायतायाः विस्तारस्य कारणं प्राप्तवन्तः यदि रूसीसेना अन्ततः युक्रेनसेनाम् कुर्स्कतः बहिः निष्कासयति चेदपि जेलेन्स्की इत्यस्य लक्ष्यं प्रायः प्राप्तम् अस्ति । यदि सः सुदृढीकरणार्थं आगच्छन्तं रूसीसैनिकं शिरसा प्रतिकर्षयितुं शक्नोति तर्हि ज़ेलेन्स्की बहु धनं अर्जयिष्यति।

सर्वं सर्वं रूस-युक्रेन-सङ्घर्षे नूतनाः चराः उद्भूताः । तदनन्तरं यत् ध्यानं अर्हति तत् अस्ति यत् कुर्स्क-प्रान्तस्य परितः रूस-युक्रेन-देशयोः कीदृशं युद्धं भविष्यति, तथा च रूसीसेना पूर्वीय-युक्रेन-क्षेत्रात् अभिजात-सैनिकाः तस्य समर्थनार्थं संयोजयिष्यति वा इति। यदि रूसीसेनायाः अभिजातसैनिकानाम् अयं भागः सुदृढीकरणं प्रत्यागन्तुं संयोजितुं शक्यते तर्हि युक्रेनदेशस्य पूर्वदिशि युक्रेनसेनायाः कृते सुन्दरं प्रतिआक्रमणं कर्तुं असम्भवं न भवति।