2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेनायाः रूसदेशस्य कुर्स्क-प्रान्तस्य आक्रमणात् सप्ताहाधिकं गतम् अस्ति युक्रेन-सेना द्रुतगतिना सफलतां निरन्तरं कर्तुं न त्वरितवती, अपितु स्वस्थानं स्थिरीकर्तुं चितवान् फीनिक्स-टीवी-संस्थायाः अनुसारं अगस्त-मासस्य १३ दिनाङ्के युक्रेन-सेना तस्मिन् दिने १-३ किलोमीटर्-पर्यन्तं अग्रे गत्वा प्रायः ४० वर्गकिलोमीटर्-अधिकं रूसी-क्षेत्रं नियन्त्रितवती इति घोषितवती युक्रेन-माध्यमानां अनुमानानुसारं सम्प्रति कुर्स्क्-नगरे युक्रेन-सेनायाः नियन्त्रणे प्रायः ४०-५० बस्तयः सन्ति ।
कुर्स्क्-नगरे रूसीसैनिकाः युक्रेन-देशस्य बख्रिष्टसैनिकानाम् उपरि आक्रमणं कुर्वन्ति
सामान्यतया बाह्यजगत् मन्यते यत् युक्रेनसेनायाः आयोजनं २०२२ तमे वर्षे युक्रेनसेनायाः शरदऋतुप्रतिआक्रमणस्य अनन्तरं सर्वाधिकं सफलं कार्यम् अस्ति परन्तु अद्यपर्यन्तं युक्रेन-सेनायाः अस्मिन् कार्ये बहवः भ्रान्तिकारकाः पक्षाः सन्ति । प्रथमं, बहिः जगत् न जानाति यत् युक्रेन-सेना कति सैनिकाः निवेशिताः रूस-देशः अवदत् यत् सहस्राणि सैनिकाः सन्ति, परन्तु अमेरिकी-माध्यमेन अनुमानितम् यत् युक्रेन-सेना न्यूनातिन्यूनं ५ ब्रिगेड्-निवेशं कृतवती, तथा च कुलसैनिकानाम् संख्या भवितुम् अर्हति १०,००० तः अधिकाः ।
द्वितीयं, युक्रेन-सेना सहसा रूस-देशे स्वस्य प्रति-आक्रमणस्य स्थानं चिनोति स्म तथापि कतिपयानि परिणामानि प्राप्य रूस-देशे अधिकं आतङ्कं न जनयति स्म, न च बहिः जगति विश्लेषितं कुर्स्क-परमाणुविद्युत्संस्थानं नियन्त्रयितुं प्रयतते स्म .मूलतः सुजाक्षेत्रे एव कार्यं करोति । केचन विश्लेषकाः मन्यन्ते यत् युक्रेन-सेनायाः कार्यस्य यथार्थः अभिप्रायः मास्को-नगरं सिद्धं कर्तुं वर्तते यत् युक्रेन-सेना कदापि रूस-सीमायाः अन्तः अपि एतादृशानि सैन्य-कार्यक्रमं कर्तुं समर्था अस्ति .
ज़ेलेन्स्की
तदतिरिक्तं युक्रेन-सेनायाः एतादृशस्य बृहत्-प्रमाणस्य कार्यस्य कृते रूस-सेना किमर्थम् एतावत् असज्जा आसीत् ? अमेरिकीमाध्यमेन ब्लूमबर्ग् इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् रूसीगुप्तचरसंस्था युक्रेनसेनायाः आधिकारिकसञ्चालनात् सप्ताहद्वयपूर्वं युक्रेनसेनायाः सीमापारं आक्रमणयोजनां, आक्रमणस्य परिमाणं सहितं वस्तुतः जानाति स्म, परन्तु रूसीसेनाप्रमुखः गेरासिमोवः तस्य अवहेलनां कृतवान् । अमेरिकीमाध्यमस्य एतत् प्रतिवेदनम् अपि ITASS इत्यनेन पुनः मुद्रितम्, यत् दर्शयति यत् अद्यापि तस्य विश्वसनीयता किञ्चित् अस्ति ।
कुर्स्क-नगरस्य युद्धस्थितेः विषये पुटिन्-महोदयस्य अतीव कठोरः मनोवृत्तिः आसीत् सः आज्ञां दत्तवान् यत् युक्रेन-सेनायाः देशात् बहिः निष्कासनं करणीयम्, तस्य विश्वासपात्रं राष्ट्रपतिसहायकं च जुमिनं स्थानीयसैन्यकार्यक्रमस्य निर्देशनार्थं कुर्स्क-राज्यं प्रेषितवान् सम्प्रति कुर्स्क्-नगरे युक्रेन-सेनायाः विरुद्धं युद्धं कर्तुं रूसी-सीमारक्षकाः, आरक्षी-सैनिकाः, चेचेन-सैनिकाः च मुख्यतया उत्तरदायी भवन्ति । परन्तु रूसस्य रक्षामन्त्रालयेन प्रकाशितसूचनानुसारं रूसीसेना जापोरोझ्ये, खर्सोन् च दिशि स्वस्य मुख्यं अग्रबलं नियोजयति। कुर्स्क्-नगरे युद्धं अल्पकालीनरूपेण अत्र न समाप्तं भविष्यति इति अपेक्षा अस्ति ।
गेरासिमोव
अन्तर्राष्ट्रीयसमुदायः सामान्यतया युक्रेन-सेनायाः प्रति-आक्रमणेन आश्चर्यचकितः अभवत्, मूलतः एतत् चिन्तितम् आसीत् यत् युक्रेन-सेना स्वस्य प्रयत्नस्य अन्ते अस्ति, तस्मात् प्रभावी प्रति-आक्रमणं कर्तुं न शक्नोति, परन्तु अस्मिन् समये सा प्रत्यक्षतया रूसी-मुख्यभूमिं प्रति प्रभावी परिणामं प्राप्तवान् युक्रेन-सेनायाः कुर्स्क्-नगरे आक्रमणं कृत्वा चीन-अमेरिका-देशयोः क्रमेण स्वस्य मनोवृत्तिः स्पष्टा अभवत् । संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा विदेशमन्त्रालयेन उक्तं यत् युक्रेन-विषये चीनस्य स्थितिः सुसंगता अस्ति तथा च अद्यापि सर्वेभ्यः पक्षेभ्यः स्थितिं न्यूनीकर्तुं "त्रयसिद्धान्तानां" पालनम् आह्वयति। चीनस्य स्थितिः निष्पक्षः, केवलं शान्तिपक्षे एव तिष्ठति इति दर्शयितुं एतत् पर्याप्तम्।
अमेरिकादेशः तस्य प्रतिक्रियारूपेण अवदत् यत् युक्रेनदेशः रूससीमायां कार्याणि कर्तुं अमेरिकादेशेन प्रदत्तानां शस्त्राणां उपयोगं कर्तुं शक्नोति इति परन्तु युक्रेनदेशः अस्य कार्यस्य पूर्वं अमेरिकादेशं न सूचितवान्, अमेरिकादेशः च अस्मिन् कार्ये भागं न गृहीतवान् तथापि अमेरिकादेशः सर्वदा स्थानीयस्थितौ परिवर्तनं प्रति ध्यानं ददाति युक्रेनदेशस्य सैन्यं प्रत्येकं कतिपयेषु घण्टेषु भवति। अधुना अमेरिकादेशः अस्य विषये अनभिज्ञः इति असम्भाव्यम्, केवलं अग्निम् आकर्षितुं न इच्छति इति कारणेन एव सः स्पष्टरेखां आकर्षयितुं उपक्रमं कुर्वती अस्ति। बाइडेन् इत्यस्य कृते युक्रेन-सेनायाः अग्रपङ्क्तौ यत्किमपि अधिकं परिणामं प्राप्तम्, तत्किमपि अधिकं डेमोक्रेटिक-पक्षस्य निर्वाचनाय अनुकूलं भवति, यतः रूस-युक्रेन-विषये द्वयोः दलयोः, तथा च ट्रम्प-रिपब्लिकन्-पक्षयोः मध्ये स्पष्टाः मतभेदाः सन्ति युक्रेनदेशस्य दृढतया समर्थनं कर्तुं न इच्छन्ति।
बाइडेन्
रूसस्य कृते इदानीं युद्धं नूतनपदे प्रविष्टम् अस्ति । इदानीं बृहत्तमः शिरोवेदना न तु अग्रयुद्धक्षेत्रे कथं प्रचण्डविजयः प्राप्तुं शक्यते, अपितु आश्चर्यजनकः आक्रमणः यस्य विरुद्धं युक्रेनसेनायाः रक्षणं कठिनम् अस्ति। कुर्स्क-कार्यक्रमस्य अतिरिक्तं युक्रेन-देशस्य गुप्तचरसेवाः क्रीमिया-देशस्य केर्च्-सेतुः उपरि अन्यस्य आक्रमणस्य योजनां कुर्वन्ति । युक्रेन-सेनायाः रूसीसीमाक्षेत्रेषु नित्यं उत्पीडनं रूसीजनानाम् अस्य द्वन्द्वस्य विषये धारणा वर्धयिष्यति, मास्को-नगरस्य सामाजिकदबावः अपि वर्धते अतः यदि विग्रहः दीर्घकालं यावत् कर्षति तर्हि रूसस्य कृते साधु न भवेत्।