समाचारं

गुप्त "द्यूत": युक्रेन "अत्यन्तं कठिनं चरणं" सम्मुखीभवति, रूसी रक्षामन्त्रालयेन उक्तं यत् युक्रेनसेना कुर्स्क्-नगरे द्विसहस्राधिकाः जनाः हारितवन्तः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १३ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क्-प्रदेशे युक्रेन-सेनायाः आक्रमणं निरन्तरं वर्तते।

युक्रेन-सशस्त्रसेनायाः सेर्स्की-महोदयेन सह मुख्यसेनापतिना सह वीडियो-कॉल-पश्चात् ज़ेलेन्स्की सामाजिक-मञ्चेषु पोस्ट् कृतवान् यत् कठिन-उग्र-युद्धस्य अभावेऽपि युक्रेन-सेना कुर्स्क-क्षेत्रे अग्रेसरति स्म, तथा च युक्रेनस्य “वार्तालाप-सौदामिकी-चिप्” "इदम् अस्ति वर्धमानः । सेर्स्की इत्यनेन ज़ेलेन्स्की इत्यस्मै सूचितं यत् १२ तमे दिनाङ्कपर्यन्तं युक्रेन-सेना रूसस्य प्रायः १,००० वर्गकिलोमीटर्-क्षेत्रं नियन्त्रितवती अस्ति ।

केचन विश्लेषकाः वदन्ति यत् कुर्स्क्-क्षेत्रे युक्रेन-देशस्य उन्नति-योजना “द्यूत” अस्ति या युद्धस्य स्थितिं पलटयितुं शक्नोति । यदि युक्रेन-सेना स्वनियन्त्रितक्षेत्राणि धारयितुं शक्नोति तर्हि रूसीसेनायाः नियन्त्रणं कर्तुं शक्नोति, मास्को-नगरं निष्क्रियस्थाने स्थापयित्वा, सौदामिकी-चिप्स्-प्राप्त्यर्थं च शक्नोति परन्तु एकदा रूसीसेना युक्रेन-सेनां कुर्स्क-नगरात् बहिः निष्कास्य पूर्वीय-युक्रेन-देशं प्रति गच्छति तदा पूर्वीय-युक्रेन-देशे रूस-देशः अधिकं क्षेत्रं नियन्त्रयिष्यति

▲अगस्टस्य १३ दिनाङ्के रूसस्य कुर्स्क् ओब्लास्ट् इत्यस्मिन् युक्रेनदेशस्य स्थानेषु रूसीसशस्त्रैः हेलिकॉप्टरैः आक्रमणं कृतम् । विजुअल् चाइना इत्यस्य अनुसारम्

रूसस्य रक्षामन्त्रालयेन १३ दिनाङ्के उक्तं यत् अद्यावधि युक्रेनदेशेन कुर्स्क्-नगरे स्वस्य कार्येषु २०३० सैन्यकर्मचारिणः, ३५ टङ्काः, ३१ बख्रिष्टकर्मचारिवाहकाः च नष्टाः अभवन् गुप्तचरसंस्थायाः विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् युक्रेनदेशः रूसीक्षेत्रे प्रवेशानन्तरं "अत्यन्तं कठिनतमं चरणं" आरभेत यतः रूसदेशः अस्मिन् क्षेत्रे युद्धाय सैनिकाः नियोजयति।

गुप्तरूपेण योजनाकृतः आक्रमणः

बृहत्तमः “वित्तपोषकः” तस्य विषये अपि न जानाति स्म

युक्रेनदेशस्य बृहत्तमः "वित्तदाता" इति नाम्ना अमेरिकी-अधिकारिणः अवदन् यत् अमेरिका-देशः पूर्वं किमपि सूचनां न प्राप्तवान् । केचन विश्लेषकाः मन्यन्ते यत् एतत् अस्य कारणं भवितुम् अर्हति यत् उज्बेकिस्तानदेशः चिन्तितः अस्ति यत् अमेरिकादेशः योजनां अवरुद्धं करिष्यति यतोहि तस्य उच्च "जोखिमकारकः" अस्ति, अथवा एतत् उज्बेकिस्तानस्य गोपनीयताविचारानाम् कारणेन भवितुम् अर्हति समाचारानुसारं न केवलं अमेरिकादेशः योजनायाः विषये अनभिज्ञः आसीत्, अपितु अस्मिन् कार्ये भागं गृह्णन्तः युक्रेनदेशस्य सैनिकाः अपि पूर्वमेव योजनाकृतानां उद्देश्यानां विषये अनभिज्ञाः आसन्

वस्तुतः जुलाईमासस्य मध्यभागे यूक्रेन-सेनायाः २२ तमे मशीनीकृत-ब्रिगेड्-इत्यस्य ड्रोन्-दलस्य एकः ड्रोन्-दलः, यः पूर्वी-युक्रेन-देशस्य डोनेट्स्क-ओब्लास्ट्-नगरस्य चसिव्यार्-नगरे कार्यं कुर्वन् आसीत्, सः रूस-युक्रेन-सीमायाः समीपे सुमी-क्षेत्रे आविर्भूतः तस्मिन् एव काले यूक्रेनदेशस्य ८२ तमे वायुआक्रमणदलस्य ८० तमे वायुआक्रमणब्रिगेडस्य च केचन सैनिकाः ये मूलतः ईशान्ययुक्रेनदेशस्य खार्किव्-प्रदेशे कार्यं कुर्वन्ति स्म, ते अपि अस्मिन् क्षेत्रे गतवन्तः उपर्युक्ताः त्रयः ब्रिगेडाः सर्वे युक्रेनदेशस्य सीमापारकार्यक्रमेषु प्रत्यक्षं परोक्षं वा भूमिकां निर्वहन्ति स्म ।

एकस्य ब्रिगेड्-समूहस्य उपसेनापतिः आर्ट्योम् इत्यनेन प्रकटितं यत् युक्रेन-देशेन "प्रशिक्षणस्य, उपकरणानां प्राप्तेः च" आधारेण सुमुई-क्षेत्रे केचन सैनिकाः, गुरुशस्त्राणि च स्थानान्तरितानि "Tykhyi" इति कोडनामकः अन्यः अधिकारी अपि अवदत् यत् ध्यानं न आकर्षयितुं युक्रेनदेशस्य सैनिकाः नगरे प्रवेशे सैन्यवर्दीं न धारयन्ति स्म

परन्तु केचन स्थानीयनिवासिनः सैनिकाः समागच्छन्ति इति अवलोकितवन्तः । “अस्माभिः चिन्तितम् यत् ते सीमायां किमपि निर्मातुम् गच्छन्ति” इति रूसी-युक्रेन-सीमायाः केवलं ८ किलोमीटर् दूरे स्थितस्य सुमी-प्रदेशस्य निवासी एलेना सिमा अवदत्

▲सुमीप्रदेशस्य रूसदेशस्य च सीमापारं नष्टम् अभवत् । विजुअल् चाइना इत्यस्य अनुसारम्

पूर्ववरिष्ठः रूसीसैन्यपदाधिकारी आन्द्रेई गुरुलेवः प्रकटितवान् यत् युक्रेनसेनायाः आक्रमणात् प्रायः एकमासपूर्वं रूसीसैन्याधिकारिणः वरिष्ठाः "सैनिकाः (सीमायाः समीपे) आविष्कृताः इति सूचनाः प्राप्तवन्तः तथा च गुप्तचराः आक्रमणं भविष्यति इति सूचितवन्तः परन्तु एतेन रूसस्य शीर्षसैन्यपदाधिकारिणां ध्यानं न आकर्षितम् ।

केचन विश्लेषकाः वदन्ति यत्, वस्तुतः रूसीसेना सुमी-नगरे नूतनं मोर्चाम् उद्घाटयितुं प्रयतते इति अफवाः अभवन्, युक्रेन-सेना च कदाचित् युद्धक्षेत्रे प्रवेशार्थं ब्रिगेड्-समूहं कतिपयेषु लघुभागेषु विभजति तदतिरिक्तं युक्रेन-सेना अपि कृतवती अस्ति indeed quickly गोलाबारूदः नास्ति एतासु परिस्थितिषु अल्पाः एव जनाः चिन्तयिष्यन्ति स्म यत् युक्रेनदेशः रूसीक्षेत्रे प्रविश्य नूतनं आक्रमणं कर्तुं शक्नोति इति।

युक्रेन-सेनायाः अन्तः अपि प्रथमं बहवः सैनिकाः अन्धकारे एव स्थापिताः आसन् । "तिख्यी" इत्यनेन उक्तं यत् केचन सैनिकाः अभियानात् पूर्वं अन्तिमक्षणपर्यन्तं स्वस्य कार्यं न जानन्ति स्म । आर्ट्योमः अवदत् यत् तस्य ब्रिगेडस्य सेनापतिः केवलं अगस्तमासस्य ३ दिनाङ्के एव ब्रिगेडस्य वरिष्ठाधिकारिणः आहूय एकस्य वनमार्गस्य पार्श्वे मिशनस्य उद्देश्यस्य घोषणां कृतवान्।

युक्रेनदेशः "अत्यन्तं कठिनतमं चरणं" सम्मुखीभवति।

रूसीसैन्यपदाधिकारी : स्थितिः नियन्त्रणे अस्ति

रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः स्मिर्नोवः १४ दिनाङ्के निवेदितवान् यत् विगत २४ घण्टेषु कुर्स्कक्षेत्रे क्षेपणास्त्रचेतावनी ६० निमेषाभ्यधिकं यावत् अभवत्, सायरनः ५ वारं ध्वनितवान्। स्मिर्नोवः अवदत् यत् - "अस्माकं वायुरक्षाव्यवस्था युक्रेनदेशस्य सशस्त्रसेनायाः आक्रमणं प्रतिबिम्बयति स्म । चत्वारि युक्रेनदेशस्य क्षेपणास्त्राणि पातितानि ।"

▲अगस्ट-मासस्य १२ दिनाङ्के रूसदेशस्य कुर्स्क-प्रान्ते रूसीसेना युक्रेन-सेनायाः उपरि आक्रमणं कृतवती । ICphoto इत्यस्य अनुसारम्

केचन विश्लेषकाः मन्यन्ते यत् युक्रेनदेशः रूसदेशे अधिकं न गमिष्यति। युक्रेनदेशः रूसदेशे प्रवेशं कर्तुं समर्थः अभवत् यतः एतत् कार्यम् अप्रत्याशितम् आसीत्, कुर्स्क्-नगरस्य दुर्गाणि न्यूनानि आसन् । एकदा रूसदेशः प्रतिक्रियां दत्त्वा सीमाक्षेत्रेषु सैन्यसम्पदां संयोजयति चेत् युक्रेनदेशः पूर्वमेव नियन्त्रितक्षेत्राणां रक्षणं कर्तुं कष्टं प्राप्नुयात् ।

अमेरिकी-अधिकारिणः अपि युक्रेन-देशस्य नियन्त्रितक्षेत्राणि धारयितुं शक्नुवन्तः सन्ति, तेषां मतं यत् यद्यपि युक्रेन-सैन्यं पूर्वमेव भंगुरं वर्तते तथापि अधुना तस्य "नवीनानि दुर्बलतानि" सन्ति ।

१३ तमे दिनाङ्के रूसीसेना युक्रेन-सेनायाः विरुद्धं क्षेपणास्त्रैः, ड्रोन्-यानैः, वायु-आक्रमणैः च प्रतिक्रियाम् अददात् । रूसस्य एकः वरिष्ठः सेनापतिः अवदत् यत् एतेषां कार्याणां कारणात् युक्रेन-सेनायाः अग्रिमः स्थगितः अभवत्।

१३ तमे दिनाङ्के रूसीमाध्यमानां समाचारानुसारं रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः चेचेनदेशस्य “अहमद”विशेषसेनापतिः च आप्टी अरौडिनोवः अवदत् यत् युक्रेनसेनायाः अग्रिमप्रयासः स्थगितः अस्ति तथा च “स्थितिः is is under control" इति नियन्त्रणे अस्ति । तत्र उक्तं यत् रूसी रक्षामन्त्रालयस्य सैनिकाः सम्मिलिताः सन्ति, प्रतिद्वन्द्विनं च सुगत्या संहारं कुर्वन्ति, युक्रेनसेनायाः हानिः सम्भवतः सम्पूर्णे विशेषसैन्यकार्यक्रमे अपूर्वा एव अस्ति।

"रूसस्य कुर्स्क-ओब्लास्ट्-मध्ये प्रवेशं कुर्वन्तः प्रथम-स्तरीयाः अधिकांशः सैनिकाः निर्मूलिताः सन्ति, यथा रूस-सैनिकाः नियोजयन्ति, तथैव फिन्निश्-देशस्य मुक्त-स्रोत-गुप्तचर-संस्थायाः विश्लेषिका पैट्ज़ी-पारोइनेन्-इत्यनेन क्षेत्रे युद्धं कृत्वा युक्रेनदेशः अस्मिन् समये रूसीक्षेत्रे प्रवेशात् परं "कठिनतमं चरणं" आरभेत ।

रेड स्टार न्यूज रिपोर्टर ली जिनरुई इंटर्न ये यिंग व्यापक सिन्हुआ न्यूज एजेन्सी (रिपोर्टर बाओ नुओमिन)

सम्पादक झांग क्सुन सम्पादक ली बिनबिन्