समाचारं

"गुर्दा-टोनीकरण-विशेषज्ञः" इत्यनेन ज्ञातं यत् लीक-गोमांसस्य स्थाने स्वस्थं गुर्दा-कार्यं निर्वाहयितुम् प्रतिसप्ताहं तानि खादितुम् उत्तमम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकेषु स्वास्थ्य-कल्याण-चर्चासु लीक-गोमांसयोः उल्लेखः प्रायः "वृक्कस्य टोनिफाइड्" कर्तुं उत्तमभोजनत्वेन भवति । तथापि एषा धारणा सर्वथा समीचीना नास्ति । यद्यपि लीकस्य गोमांसस्य च आहारस्य स्वकीयं विशिष्टं पोषणमूल्यं भवति तथापि गुर्दास्वास्थ्यं निर्वाहयितुम् वास्तविकं कुञ्जी भवतः आहारस्य समग्रसन्तुलनं विशिष्टपोषकद्रव्याणां च मध्ये अस्ति एकेन आहारेन वृक्कस्य कार्ये महत्त्वपूर्णं सुधारः कर्तुं शक्यते इति चिन्तनं प्रायः भ्रामकं भवति ।वस्तुतः वृक्कस्य स्वास्थ्यस्य निर्वाहार्थं न केवलं कतिपयेषु आहारपदार्थेषु निर्भरं भवति, अपितु वैज्ञानिक आहारसंरचनायाः जीवनाभ्यासानां च समर्थनस्य आवश्यकता भवति

वृक्कस्य कार्यस्य मूलभूताः : वृक्कस्य प्रमुखभूमिकायाः ​​अवगमनम्

वृक्कः मानवशरीरे एकः महत्त्वपूर्णः अङ्गः अस्ति, सः उदरस्य पृष्ठभागे काष्ठक्षेत्रे स्थितः अस्ति । प्रत्येकस्य वृक्कद्वयं भवति, प्रायः मुष्टिप्रमाणं ते जटिलतन्त्रमालाद्वारा शरीरस्य आन्तरिकवातावरणस्य स्थिरतां निर्वाहयन्ति । वृक्कस्य मुख्यकार्यं भवति- १.

अपशिष्टं विषाणि च निवारयन्तु : वृक्कः मूत्रद्वारा शरीरात् चयापचयस्य अपशिष्टं हानिकारकं च पदार्थं निष्कासयति । रक्ते यूरिया, क्रिएटिनिन् इत्यादीनि चयापचयानि वृक्कैः छानयित्वा मूत्रं निर्मान्ति ।सामान्यतया वृक्काः एतत् कार्यं कुशलतया कुर्वन्ति, परन्तु यदा वृक्कस्य कार्यं बाधितं भवति तदा एषा प्रक्रिया प्रभाविता भवति, येन सम्भाव्यतया शरीरे अपशिष्टानां सञ्चयः भवति