2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [Global Times New Media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
१२ दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं कनाडादेशस्य नूतनः मुख्यमानवाधिकार-आयुक्तः बिर्जु दत्तानी आधिकारिकरूपेण कार्यभारग्रहणात् पूर्वं स्वस्य त्यागपत्रस्य घोषणां कृतवान् । तस्य नियुक्त्या पूर्वं सर्वकारीयजागृतिः आरब्धा, इजरायलसम्बद्धानां टिप्पणीनां कारणात् देशे केभ्यः यहूदीसमूहेभ्यः तस्य विरोधः कृतः ।
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये दतानी अमेरिकनव्यावसायिकसामाजिकसंजालस्थले लिङ्क्डइन इत्यत्र एकस्मिन् पोस्ट् मध्ये स्वस्य त्यागपत्रस्य घोषणां कृतवान् यत् "अहं कनाडादेशस्य मानवाधिकारआयोगस्य मुख्यायुक्तत्वेन राजीनामा दातुं सहमतः अस्मि, तत् तत्क्षणमेव प्रभावी भविष्यति" इति सः अपि लिखितवान् यत् - "अहम् अस्याः समितिस्य कार्ये, तस्याः मिशनस्य, अस्माकं देशस्य लोकतन्त्रस्य महत्त्वं च दृढविश्वासी अस्मि ।
प्रतिवेदनानुसारं कनाडा-देशस्य मानवाधिकार-आयोगस्य मुख्यतया कनाडा-सङ्घीय-सर्वकारस्य विरुद्धं मानव-अधिकार-शिकायतानां अन्वेषणस्य दायित्वं वर्तते, अन्येषां सम्बद्धानां विषयाणां च उत्तरदायित्वं वर्तते
जूनमासे दातनी मुख्यायुक्तः नियुक्तः, परन्तु तस्य नियुक्त्या कनाडादेशस्य केषाञ्चन यहूदीसमूहानां विरोधः उत्पन्नः । दतानी इत्यस्य उपरि आरोपः आसीत् यत् सः सामाजिकमञ्चे X इत्यत्र इजरायलसर्वकारेण वर्णभेदनीतीनां कार्यान्वयनस्य आरोपं कृत्वा "अद्यत्वे प्यालेस्टिनीजनाः वार्सा-घट्टो-नगरस्य बन्दिनः सन्ति" इति इजरायलविरुद्धं "बहिष्कारं, विनिवेशं, प्रतिबन्धं च" इति आन्दोलनेन सम्बद्धेषु विशेषज्ञमञ्चेषु भागं गृहीतवान् इति आरोपः अस्ति ।