ते पाठं ज्ञात्वा मिशनस्य समये अनुभवस्य सारांशं दत्तवन्तः अस्मिन् समये ते एकस्मिन् एव "शिलायाः" उपरि न त्रुटिं कृतवन्तः ।
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने अस्मिन् संस्करणे एकस्य निश्चितस्य ब्रिगेडस्य वायरलेस्-दूरभाष-दलस्य, ८२ तमे समूहसेनायाः कस्यचित् बटालियनस्य च अनुभवस्य विषये सूचना दत्ता यस्य संचार-संचरणं उच्च-वोल्टेज-विद्युत्-गोपुरे फसितम् आसीत् एकवर्षेण अनन्तरं पुनः अस्मिन् प्रशिक्षणक्षेत्रे आगत्य पुनः जटिलविद्युत्चुम्बकीयहस्तक्षेपस्य सामनां कृतवन्तः——
अस्मिन् वर्षे प्रशिक्षणं, अहं तस्यैव “शिला” उपरि न त्रुटिं कृतवान् ।
■जिएक्सियाओ झाङ्गपिंग जनमुक्तिसेना दैनिकस्य संवाददाता हान चेंग
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने अस्मिन् पृष्ठे ८२ तमे समूहसेनायाः कस्यचित् ब्रिगेड्-समूहस्य, कस्यचित् बटालियनस्य च वायरलेस् रेडियो-वर्गस्य विषये प्रतिवेदनं प्रकाशितम् ।
मरुभूमिषु शरदस्य आरम्भे प्रचण्डवायुः पीतवालुकाम् आकर्षयति, येन नेत्राणि उद्घाटयितुं कठिनं भवति । रेडियोमध्ये क्रमेण ये विशेषाः घटनाः भवन्ति ते अत्रत्यः मौसमः इव अप्रत्याशितरूपेण भवन्ति । ८२ तमे समूहसेनायाः एकस्य निश्चितस्य बटालियनस्य एकस्य निश्चितस्य ब्रिगेडस्य वायरलेस् संचारदलस्य निरीक्षकः प्रथमश्रेणीयाः सार्जन्ट् झोउ लिआङ्गः पुनः एकवारं केवलं एकं लक्ष्यं मनसि कृत्वा अस्मिन् परिचिते तथापि अपरिचिते "परीक्षाकक्षे" पदानि स्थापयति स्म: "परिवर्तनं" युद्धं कर्तुं ."
अस्मिन् दिने ब्रिगेड् इत्यनेन वायरलेस् टेलिफोनी वर्गस्य व्यापकं मूल्याङ्कनं कृतम् । कठोरस्य परिवर्तनशीलस्य च मौसमस्य अतिरिक्तं गतवर्षस्य पाठैः झोउ लिआङ्ग इत्यस्मै अपि स्मरणं जातं यत् मूल्याङ्कनं उत्तीर्णं कृत्वा उत्तमं परिणामं प्राप्तुं सुलभं नास्ति।
गतवर्षे अस्मिन् समये एव अस्मिन् एव मरुभूमिस्थे झोउ लिआङ्गस्य वायरलेस् रेडियोस्थानके उच्च-वोल्टेज-विद्युत्-गोपुरेभ्यः हस्तक्षेपस्य उपेक्षायाः कारणेन संकेत-संचरणस्य व्यत्ययः अभवत्, येन अभ्यास-प्रक्रिया प्रभाविता अभवत् तस्मिन् समये झोउ लिआङ्गः कक्षायाः दिग्गजः आसीत्, तस्मिन् महत्त्वपूर्णे क्षणे सः विद्युत्चुम्बकीयहस्तक्षेपस्य स्रोतः सम्यक् निर्धारितवान्, वर्गस्य कष्टात् बहिः गन्तुं च साहाय्यं कृतवान् । गतवर्षस्य अन्ते झोउ लिआङ्ग् इत्यनेन निरीक्षकपदं स्वीकृतम् । अस्मिन् वर्षे सः प्रशिक्षणार्थं क्षेत्रे स्थितः अस्ति, सः स्वस्य उत्कृष्टप्रदर्शनस्य उपयोगेन वायरलेस् दूरभाषवर्गस्य नाम सम्यक् कर्तुम् इच्छति
"स्थानं उजागरितम् अस्ति, कमाण्डपोस्ट् च 'शत्रु' अग्निना आच्छादितं भविष्यति।"
"शीघ्रस्थानांतरणं!", झोउ लिआङ्गः निर्णायकं निर्णयं कृतवान् तथा च रेडियोस्थानकस्य निवृत्तिं पूर्णं कर्तुं सम्पूर्णवर्गस्य नेतृत्वं कृतवान् सः "शत्रु" अग्निकवरेजक्षेत्रात् बहिः गन्तुं विकीर्णस्य ब्रेकआउट् पद्धतेः अपि उपयोगं कृतवान् ।
"प्रथमे युद्धे विजयः", झोउ लिआङ्गस्य तनावपूर्णाः तंत्रिकाः सर्वथा शिथिलाः न अभवन्, यतः एतत् मूल्याङ्कनं पूर्वस्मात् भिन्नम् आसीत् । तस्य मते, ब्रिगेडः एकस्य नूतनस्य मूल्याङ्कनप्रतिरूपस्य प्रारम्भस्य अन्वेषणं कुर्वन् अस्ति यत् "वास्तविकयुद्धमानकानां अनुसारं वर्षे वर्षे सामग्रीं, प्रारूपं, कठिनतां च उन्नयनं करोति संचरणं द्रुतं सटीकं च भवति, परन्तु बहुविधं संयोजयति योग्यतासूचकाः सुसंगतरूपेण एकीकृताः संगठिताः च सन्ति, यत् सम्यक् किं परीक्षितं भविष्यति, कथं परीक्षितं भविष्यति इति अज्ञातम्।
सः कथयति स्म तदा क्रमेण अनेकाः विशेषाः परिस्थितयः आगताः, यथा "सञ्चालकः क्रमाङ्कः ३ तस्य वामपादे 'मुक्तभङ्गः' अभवत्" तथा च "'शत्रु-एजेण्ट्-समूहेन' आक्रमितः" इति झोउ लिआङ्गः शीघ्रमेव प्रतिक्रियाम् अददात्, क्षतिग्रस्तानां चिकित्सायाः आयोजनं कुर्वन् सः कर्मचारिणः सत्यं गोपयितुं, असत्यं दर्शयितुं च नकली रेडियोस्थानकानाम् व्यवस्थां कृतवान् । अन्ते च सफलतया संकटात् पलायितः।
संवाददाता ज्ञातवान् यत् गतवर्षे क्षेत्रप्रशिक्षणानन्तरं वायरलेस् रेडियोवर्गः सावधानीपूर्वकं पाठं ज्ञात्वा स्वस्य प्रशिक्षणस्तरस्य वास्तविकयुद्धस्य च अन्तरस्य विषये गभीरं चिन्तितवान्। चिह्नितानां समस्यानां प्रतिक्रियारूपेण ते युद्धक्षेत्रस्य स्थितिविश्लेषणस्य "शून्य-त्रुटिः" आदेशसञ्चारक्षमतायाः च अभ्यासार्थं जटिलमौसमस्य विद्युत्चुम्बकीयहस्तक्षेपवातावरणानां च उपयोगं कृतवन्तः झोउ लिआङ्गः दलस्य नेता अभवत् ततः परं सः सर्वेषां दोषाणां दुर्बलतानां च सावधानीपूर्वकं विश्लेषणं कृतवान्, सर्वेषां कृते रूपरेखानुसारं दोषाणां पूर्तिं कर्तुं प्रशिक्षणयोजनां निर्मितवान्, यदा कदापि तस्य युद्धकलास्पर्धासु, युद्धसज्जतासमर्थनकार्ययोः च भागं ग्रहीतुं सर्वेषां नेतृत्वं कृतवान् अवसरः इति । एकवर्षस्य ताडनप्रशिक्षणस्य अनन्तरं न केवलं समग्रवर्गस्य व्यावहारिकजागरूकतायाः महती वृद्धिः अभवत्, अपितु व्यावसायिकक्षमतायां अपि महती उन्नतिः अभवत्
मूल्याङ्कनं निरन्तरं भवति। सज्जतास्थाने आगत्य झोउ लिआङ्गः तत्क्षणमेव रेडियोस्थानकस्य स्थापनायै स्वसहचरानाम् आयोजनं कृतवान् किञ्चित् कालानन्तरं संचरणसंकेतः सहसा बाधितः - अन्यः परिचितः दृश्यः, गतवर्षे क्षेत्रप्रशिक्षणे सम्मुखीभूता स्थितिः पुनः प्रादुर्भूतवती
"इदं विद्युत् चुम्बकीयहस्तक्षेपः। योजनानुसारं पृथक् पृथक् तस्य निवारणं कुर्मः!"
परन्तु अन्वेषणेन ज्ञातं यत् विद्युत्चुम्बकीयहस्तक्षेपः अत्यन्तं जटिलः आसीत्, न केवलं तीव्रतायां प्रबलः, अपितु विस्तृतश्रेणीतः अपि ते संचारस्य पुनर्स्थापनार्थं विविधसाधनानाम् प्रयासं कृतवन्तः, परन्तु कार्यं कर्तुं असफलाः अभवन्
"किं द्विवारं एकस्यैव 'शिलायाः' उपरि त्रुटिः आवश्यकी अस्ति?"
"रेडियो-स्थानके लम्बितुं आवश्यकता नास्ति। निर्देशान् बहिः आनेतुं मार्गं अन्वेष्टुं कुञ्जी अस्ति।" अन्ते वायरलेस् घोषणावर्गः सेमाफोर् इत्यस्य उपयोगेन श्रेष्ठनिर्देशान् सफलतया पारितवान् ।
झोउ लिआङ्गस्य वर्गः रणनीतिनां लचीलप्रयोगस्य, निर्देशानां द्रुतगतिना सटीकसञ्चारस्य च कारणेन व्यापकमूल्यांकने प्रथमस्थानं प्राप्तवान्।
रिपोर्ट् कार्ड् पश्यन् ब्रिगेडस्य नेता सन्तुष्ट्या पूर्णः आसीत् यत् "प्रतिवर्षं क्षेत्रप्रशिक्षणं भवति। प्रतिवर्षं नूतना प्रगतिः कर्तव्या। समस्यानां समाधानं यथाशीघ्रं करणीयम्, अस्माभिः समानानि त्रुटयः पुनः न कर्तव्यानि।
संवाददाता टिप्पणी
समस्या “अद्यापि गर्जति” इति मा भवतु ।
■हान चेंग
वास्तविकं युद्धप्रशिक्षणं युद्धप्रशिक्षणस्य युग्मनं प्रवर्धयितुं प्रभावी मार्गः अस्ति, एकस्य निश्चितस्य ब्रिगेडस्य वायरलेससञ्चारदलस्य नेतारस्य झोउ लिआङ्गस्य च ८२ तमे समूहसेनायाः निश्चितस्य बटालियनस्य विकासस्य अनुभवः अस्मान् च द्रष्टुं शक्नोति अग्रपङ्क्तिपदाधिकारिणः सैनिकाः च पाठं शिक्षन्ति, अनुभवस्य सारांशं ददति, तथा च युद्धं कर्तुं शिक्षे स्वागतयोग्यः परिवर्तनः। तत्सह, अस्मान् "विचारितप्रश्नान्" अपि आनयति: क्षेत्रप्रशिक्षणं प्रतिवर्षं क्रियते, परन्तु कति समस्याः "अद्यापि समानाः" सन्ति?
समस्यानां आविष्कारस्य समाधानस्य च प्रक्रिया दोषाणां पूर्तिं क्षमतासुधारं च भवति । अद्यतनं प्रशिक्षणक्षेत्रं दृष्ट्वा झोउ लिआङ्गस्य दलवत् बहवः अधिकारिणः सैनिकाः च चिन्तन-समाधानयोः "एकं युद्धं युद्धं कृत्वा अधिकं प्रगतिम्" कर्तुं शक्नुवन्ति तथापि व्यक्तिगत-एककाः अपि सन्ति, अल्पसंख्याकाः अधिकारिणः सैनिकाः च सन्ति ये भुक्तिं न ददति प्रशिक्षणस्य समीक्षायां सारांशे च पर्याप्तं ध्यानं दत्तुं, अथवा तस्य अभ्यस्ताः सन्ति, बाध्यतया उजागरितसमस्यानां सारणीषु व्यवस्थित्यै, तान् नोटबुकेषु सारांशतः कृत्वा अलमार्यां स्थापयन्तु, अथवा समस्यासु नेत्रं कृत्वा उपविश्य किमपि न कुर्वन्तु, तथा च कुर्वन्तु तेषां समाधानार्थं सक्रियरूपेण समाधानं न अन्वेष्टुम्, अथवा बृहत्समस्यानां लघुसमस्यानां रूपेण व्यवहारं कृत्वा नूतनानां समस्यानां निवारणाय पुरातनपद्धतीनां उपयोगं न करोति, अथवा केचन समस्या दीर्घकालं यावत् असमाधानं विलम्बिता च तिष्ठति, युद्धप्रभावशीलतायाः सुधारं प्रतिबन्धयन् अटङ्कः भवति।
अन्तिमेषु वर्षेषु व्यावहारिकप्रशिक्षणस्य निरन्तरगभीरतायाः कारणात् काश्चन नूतनाः समस्याः उत्पद्यन्ते इति अनिवार्यं, समस्यानां समाधानं न करिष्यामः इति वयं भीताः स्मः वयं प्रायः "प्रतिवर्षं वयं प्रतिवर्षं प्रशिक्षणार्थं प्रथमश्रेण्यां स्मः" इत्यादीनां घटनानां आलोचनां कुर्मः, "युद्धस्य प्रभावशीलता चिरकालात् निम्नस्तरस्य मध्ये भ्रमति यदि वयं कारणानि सम्यक् पश्यामः तर्हि तेषां निकटसम्बन्धः अस्ति इत्यस्मै ।
यदि वास्तविकयुद्धप्रशिक्षणस्य तुलना मैराथन-क्रीडायाः सह क्रियते तर्हि समस्या अस्ति यत् यः कोऽपि समये एव तत् स्वच्छं करोति, सः द्रुततरं अधिकं च धावितुं शक्नोति अस्मिन् क्रमे प्रत्येकं अधिकारीं सैनिकं च समस्यानां उदघाटनं कर्तुं समस्यानां समाधानं च कर्तुं साहसं कर्तव्यं यत् बुद्धिः संयोजयितुं प्रमुखसमस्यानां निवारणं च कर्तुं सशक्तं संयुक्तबलं निर्मातुं शक्नोति तथा च सर्वेषु स्तरेषु दलसङ्गठनानां प्रशिक्षकाणां च उत्तरदायित्वं स्कन्धे ग्रहीतुं, समस्या-उन्मुखीकरणस्य पालनार्थं पहलं करणीयम्; strengthen result orientation, and always maintain "यावत् सा स्वच्छा न भवति तावत् मा मुञ्चन्तु" इत्यस्य दृढता, दृढता च, समस्यायाः समाधानं कुर्वन्तु यदा तस्याः आविष्कारः भवति, यदा तस्याः उदघाटनं भवति तदा तस्याः अभावस्य पूर्तिं कुर्वन्तु, तथा च कदापि तस्याः अवहेलनां न कुर्वन्तु तथा च ददातु समस्याः अवशिष्टाः सन्ति। तस्मिन् एव काले वयं वर्गीकृतमार्गदर्शनं सुदृढं कुर्मः, "कस्य समस्यायाः समाधानं भवति" इति सिद्धान्तस्य अनुसरणं कुर्मः, उत्तरदायित्वविभागं, सुधारणार्थं समयसीमा च स्पष्टीकरोमः, "स्पष्टरीत्या समस्यानां अन्वेषणं, समस्यानां समाधानं च द्वारा" इति स्थितिं निवारयामः बकं पारयन्" इति भवितुं । विशेषतः सर्वेषु स्तरेषु अग्रणीसंस्थाः स्वलेखान् स्वीकृत्य परिवर्तनं कर्तुं तत्कालं कार्यवाही करणीयाः इति ज्ञातव्यं यत् तृणमूलस्तरस्य बहवः समस्याः भवन्ति, परन्तु ते तासां समाधानं कर्तुं असमर्थाः सन्ति।
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्