अमेरिके "मौनसमूह" मानवरहितप्रौद्योगिक्याः परीक्षणं भवति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी-नौसेनायाः मानवरहिताः भू-वाहनानि, तटीय-युद्ध-जहाजानि च संयुक्तरूपेण गस्ती-मिशनं कुर्वन्ति ।
विदेशीयमाध्यमानां समाचारानुसारं अमेरिकी-नौसेनायाः सङ्केत-नामकं "साइलेन्ट् स्वार्म २०२४" इति मानवरहित-प्रौद्योगिकी-परीक्षणं कृतम्, यत्र कृत्रिम-गुप्तचर्या, जाल-प्रौद्योगिक्याः च सशक्त-समूह-सञ्चालनानां माध्यमेन इलेक्ट्रॉनिक-युद्धं कर्तुं ड्रोन्-मानव-रहित-नौकानां उपयोगस्य मूल्याङ्कनं कृतम् . विदेशीयमाध्यमेन उक्तं यत्, अस्मिन् परीक्षणे मानवरहितप्रौद्योगिकीरणनीतिः अमेरिकीनौसेनायाः "वितरितहत्या" इत्यादिभिः युद्धसंकल्पनाभिः सह एकीकृता, यस्य उद्देश्यं मानवरहितयुद्धस्य स्तरं सुधारयितुम् अस्ति
अनेकानाम् मानवरहितप्रौद्योगिकीनां परीक्षणम्
"Silent Swarm" इति परीक्षणश्रृङ्खला २०२२ तमे वर्षे आरभ्यते, २ सत्रेभ्यः च आयोजिता इति कथ्यते । इदं परीक्षणं तृतीयम् आसीत्, अमेरिकादेशस्य मिशिगन-राज्यस्य अल्पेना-नगरे युद्धसज्जताप्रशिक्षणकेन्द्रे अभवत् केन्द्रं, तथा च राष्ट्रियमहासागरीयवायुमण्डलीयप्रशासनं , सेनायाः C5ISR केन्द्रं वायुसेनापरीक्षणकेन्द्रं च संयुक्तरूपेण आयोजितम् । सैन्य-सामाजिक-सम्बद्ध-उद्योगानाम् संस्थाः, समूहाः, व्यक्तिः च भागं गृहीतवन्तः ।
सप्ताहद्वयस्य परीक्षणस्य कालखण्डे अमेरिकी-नौसेनायाः ड्रोन्-नौकाभिः झुण्ड-कार्यक्रमैः ५७ तकनीकीपरीक्षाः कृताः, येषु वर्धित-संवेदन-सटीक-सञ्चारः, समय-निर्धारणं च इत्यादीनां क्षमतानां मूल्याङ्कनं कृतम्, तथैव युद्धक्षेत्रस्य सैन्य-कार्यक्रमैः सह कार्यान्वितं इलेक्ट्रॉनिक-युद्धं च सम्पूर्णं परीक्षणं त्रयः लिङ्क्-मध्ये विभक्तम् अस्ति : लोड-प्रौद्योगिकी-परीक्षणम्, मञ्चस्य प्रौद्योगिक्याः च संयुक्त-अनुप्रयोगः, युद्धक्षेत्र-अनुप्रयोगः च ।
भारप्रौद्योगिकीपरीक्षणप्रक्रियायां ड्रोन्, मानवरहितनौकाः च एकं प्रौद्योगिकीमॉड्यूल् अथवा बहुविधप्रौद्योगिकीसमायोजनप्रणालीं स्थापयित्वा प्रासंगिकपरीक्षणं कुर्वन्ति यथा भिन्न-भिन्न-शक्ति-आज्ञा-संकेतेषु मानवरहित-नौकानां वास्तविक-स्वागत-प्रभावस्य परीक्षणं, मानव-रहित-विमान-टोही-प्रणाल्याः अन्वेषण-दूरता, आँकडा-प्रत्यागमन-दरः इत्यादयः
मञ्चानां प्रौद्योगिकीनां च एकीकरणे अनुप्रयोगे च मानवरहितनौकाः ४, ८, १०, १४ इति संख्यायां संगठिताः भवन्ति, दीर्घदूरपर्यन्तं मार्गदर्शनं कर्तुं तथा च मूलभूतविषयाणां श्रृङ्खलां कर्तुं तकनीकीमॉड्यूलैः सुसज्जिताः सन्ति यथा "झुण्डानि" विमोचनं, आज्ञां नियन्त्रणं च, ड्रोन्-इत्यस्य मध्ये कार्याणां बुद्धिमान् परिवर्तनं च । तेषु मानवयुक्तः/मानवरहितः सहकार्यः, वायु/समुद्रसम्बन्धः च अस्य चरणस्य मुख्यविषयाणि सन्ति । नौसेनापृष्ठयुद्धकेन्द्रं सम्बन्धितक्षमतानां परीक्षणं कुर्वन् अस्ति यथा मानवरहितनौकाः तट-आधारित-कमाण्ड-मुख्यालयात् दूरं ड्रोन्-माध्यमेन जहाजानां समर्थनार्थं दीर्घदूर-समर्थन-संकेतान् प्रेषयन्ति, अन्ते च मानवयुक्ताः जहाजाः मिशनं स्वीकुर्वन्ति
युद्धक्षेत्रस्य अनुप्रयोगक्षेत्रे मुख्यतया वितरितविद्युत्चुम्बकीयप्रहारस्य, चरमपरिस्थितौ संचारस्य, विद्युत्चुम्बकीयहस्तक्षेपस्य, धोखाधड़ीयाः इत्यादीनां परीक्षणं करोति । अयं सत्रः केवलं सैन्यस्य कृते एव उद्घाटितः अस्ति तथा च डिजाइनमध्ये सम्बद्धाः कम्पनयः अपि भागं ग्रहीतुं अवलोकनसमूहान् प्रेषितवन्तः ।
नवीन डोमेनयुद्धसंकल्पनाभिः सह प्रयोगः
विदेशीयमाध्यमेन उक्तं यत् पूर्ववर्षद्वयस्य तुलने "साइलेन्ट् स्वार्म २०२४" परीक्षणं अधिकं व्यापकं भवति तथा च विद्युत्चुम्बकीयप्रौद्योगिक्याः "सॉफ्ट किल" इत्यस्य मूल्याङ्कनं मानवरहितमञ्चानां स्वायत्तक्रियासु च ध्यानं ददाति। विशेषतः, मञ्चस्य तथा प्रौद्योगिकी एकीकरणस्य युद्धक्षेत्रस्य अनुप्रयोगस्य च पक्षद्वयं अमेरिकी नौसेनायाः "वितरितहत्या" इत्यादीनां परिचालनसंकल्पनानां एकीकरणं कृत्वा नूतनक्षेत्रसञ्चालनस्य अवधारणां अधिकं गभीरं करोति प्रासंगिकविवरणानि अध्ययनस्य योग्यानि सन्ति।
समाचारानुसारं परीक्षणस्य समये निर्देशान् प्राप्य १० मानवरहिताः नौकाः तटतः विभिन्नेषु पूर्वनिर्धारितस्थानेषु शीघ्रं "मौनेन" नियोजिताः, अल्पकाले एव लक्ष्यं परितः एकं वलयम् निर्मितवन्तः तदनन्तरं एएन/एसएलक्यू इलेक्ट्रॉनिकप्रणाल्या सान्द्रीकृतैः वैकल्पिकैः च पद्धत्या विद्युत्चुम्बकीयप्रहाराः कृताः । आक्रमणानन्तरं मानवरहितः नौकासमूहः अस्थायीरूपेण "स्टैण्डबाई" अवस्थायां प्रविष्टवान् । पुनः आदेशं प्राप्य मानवरहितनौकासमूहः "वितरितवञ्चना" मोडं सक्रियं कृत्वा क्रमेण इलेक्ट्रॉनिकप्रलोभनानि मुक्तवान् यत् धमकीम् आकर्षयितुं प्रतिद्वन्द्वस्य अग्निशक्तिं च उपभोक्तवान्
तस्मिन् एव काले मानवरहित-टोही-नौकानां अन्यः समूहः मालवाहक-काफिलानां वेषं कृत्वा, यत्र प्रतिद्वन्द्वी-सैनिकाः एकाग्रताः अथवा महत्त्वपूर्णाः आधार-बन्दरगाहाः आसन्, तत्र जलस्य समीपं गच्छन् मानवरहित-पनडुब्बीनां बहूनां संख्यां पातितवान् मानवरहित-टोही-नौकानां एषः समूहः कंटेनर-प्रकारस्य टोही-सञ्चार-उपकरणं वहति, तथा च व्यापक-गुप्तचर-सङ्ग्रहणं वास्तविक-समय-सञ्चार-दत्तांश-बैकहाल् च कर्तुं जलान्तर-मानव-रहित-पनडुब्बीनां बहूनां संख्यायाः सह संचार-रिले-स्थिति-जागरूकता-जालं निर्माति
तदतिरिक्तं नौसेनापृष्ठयुद्धकेन्द्रेण अति-उच्च-शक्ति-संकेत-दमनं कर्तुं बृहत्-टनभारस्य मानवरहित-नौकद्वयम् अपि आयोजितम्, निरन्तरं स्पैम-सूचनाः प्रेषयित्वा परपक्षस्य स्पेक्ट्रम-चैनलस्य बहूनां संख्यायां कब्जां कृत्वा, परपक्षस्य आरोप-कार्यक्रमेषु बाधां जनयति स्म .
वायुसेनापरीक्षणकेन्द्रस्य मुख्यतया यूएवी "झुण्ड" इत्यस्य युद्धक्षेत्रस्य सामरिकप्रयोगस्य परीक्षणस्य दायित्वम् अस्ति । विविधाः लघु-सूक्ष्म-यूएवी-इत्येतत् मानवरहित-नौकाभिः बैच-रूपेण प्रक्षेपिताः भवन्ति तथा प्रलोभनरूपेण, नकलीरूपेण च कार्यं कुर्वन्तु।
मानवरहितव्यवस्थानां निर्माणं त्वरितं कुर्वन्तु
अन्तिमेषु वर्षेषु अमेरिकी-नौसेना मानवरहित-व्यवस्थानां निर्माणे महत् महत्त्वं दत्तवती अस्ति । एकतः उपकरणनिर्माणेन तस्य विकासः त्वरितः अभवत् । "अमेरिका-नौसेना-मार्गदर्शन-योजनायाः" अनुसारं २०४५ तमे वर्षे अमेरिकी-नौसेना ३७३ मानवयुक्तैः जहाजैः १५० मानवरहितैः पृष्ठीय-जहाजैः, मानवरहितैः पनडुब्बीभिः च निर्मितस्य बेडायाः रूपेण विकसितं भविष्यति अस्मिन् वर्षे मेमासे अमेरिकी-नौसेनायाः तृतीयः मानवरहित-पृष्ठ-जहाज-दलस्य स्थापना अभवत्, यत्र लघु-मानव-रहित-नौकानां रणनीति-परीक्षणं, परिचालन-अवधारणा च केन्द्रितम् आसीत् अस्मिन् वर्षे जूनमासे अमेरिकी-नौसेनायाः षष्ठस्य बेडायाः ६६ तमे कार्यदलेन स्वस्य बलसमायोजनं पुनर्गठनं च सम्पन्नम् अभवत् तथा च "घोस्ट्-४" ड्रोन्, "एक्सप्लोरर" मानवरहितनौकाः इत्यादिभिः मानवरहिततकनीकीसाधनानाम् न्यूनातिन्यूनं ८० सेट्-समूहाः सज्जीकृताः आसन् अमेरिकी नौसेना २०२६ तमे वर्षात् पूर्वं २६ बृहत् मानवरहिताः जहाजाः स्थापिताः भविष्यन्ति इति उक्तवती ।
अपरपक्षे अमेरिकी नौसेना भविष्ये युद्धलाभं प्राप्तुं प्रयत्नरूपेण मानवरहितप्रणालीनां वास्तविकयुद्धव्यायामान् बहुधा करोति । २०२१ तमे वर्षे अमेरिकी नौसेना "मानवरहितप्रणाली एकीकृतयुद्धमुद्दा" अभ्यासस्य आयोजनं कृतवती, यस्य उद्देश्यं मानवयुक्तं/मानवरहितप्रणालीयुद्धक्षमतां एकीकृत्य आसीत्; इदं स्वचालितनियन्त्रणप्रणालीभिः, इलेक्ट्रॉनिकयुद्धेन, पनडुब्बीविरोधियुद्धैः अन्यैः मिशनमॉड्यूलैः च सुसज्जितम् अस्ति, तथा च २०२३ तमे वर्षे अमेरिकी नौसेनायाः कृते पनडुब्बीविरोधी, गुप्तचरसङ्ग्रहः, निगरानीयः टोही च, गस्तीः, संचाररिले इत्यादीनि कार्याणि कर्तुं शक्नोति एशिया-प्रशांतक्षेत्रे चत्वारि बृहत् मध्यमाकाराः मानवरहिताः नौकाः "एजिस्" विध्वंसकैः, तटीययुद्धजहाजैः, पी-८ ए पनडुब्बीविरोधी गस्तीविमानैः च सह वितरितं युद्धप्रशिक्षणं एकत्रयन्ति, संचालनं च कुर्वन्ति
विश्लेषकाः वदन्ति यत् अमेरिकी-नौसेना बहुधा मानवरहित-व्यवस्था-अभ्यासं करोति . तदतिरिक्तं मानवरहितसाधनप्रौद्योगिक्याः निरन्तरविकासेन सह आँकडासुरक्षागोपनीयतासंरक्षणस्य विषयाः अपि वर्धिताः सन्ति अमेरिकीसैन्यप्रौद्योगिक्याः नैतिकतायाश्च सम्बन्धं कथं नियन्त्रयति इति अपि कठिनः विषयः अस्ति
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)