2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बचतबन्धनस्य नूतनः दौरः आगच्छति। 11 अगस्त दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् 10 अगस्त दिनाङ्के 2024 तमस्य वर्षस्य बचतबाण्ड् (प्रमाणपत्रप्रकारस्य) पञ्चमं षष्ठं च किस्तं आधिकारिकतया विक्रयणार्थं प्रारब्धम् अस्ति निर्गमनस्य अन्तिमतिथिः 19 अगस्तः अस्ति।अंडरराइटिंगसमूहस्य सदस्याः सन्ति कुलम् ४० वाणिज्यिकबैङ्काः सन्ति । विशेषतः, पञ्चमस्य अवधिः ३ वर्षाणां अवधिः भवति, वार्षिककूपनदरः २.१८%, अधिकतमं निर्गमनराशिः च १२ अरब युआन् भवति; अधिकतमं निर्गमनराशिः अपि १२ अरब युआन् अस्ति ।
बचतबन्धनव्याजदरेषु २० आधारबिन्दुभिः कटौती
ज्ञातव्यं यत् प्रमाणपत्रप्रकारस्य बचतबन्धनस्य पूर्वकालद्वयस्य तुलने अस्मिन् समये निर्गतयोः बन्धकयोः व्याजदराणि न्यूनीकृतानि, निर्गमनकोटा अपि न्यूनीकृता अस्ति पूर्वविक्रयसूचनानुसारं मे २०२४ तमे वर्षे पूर्वं निर्गतस्य तृतीयस्य ३ वर्षीयस्य चतुर्थस्य च प्रमाणपत्रप्रकारस्य बचतबन्धनस्य कूपनदराः क्रमशः २.३८% तथा २.५% इति द्वयोः कोषबन्धनयोजनायोः अधिकतमनिर्गमनकुलम् अस्ति ३० अरब युआन् ।
तस्य विपरीतम्, प्रमाणपत्रप्रकारस्य बचतबन्धनस्य नवीनतमनिर्गमनद्वयस्य वार्षिकव्याजदरेषु द्वयोः अपि २० आधारबिन्दुना न्यूनता अभवत्, तथा च योजनाकृता अधिकतमनिर्गमनराशिः ६ अरब युआन् न्यूनीकृता 100,000 युआन बचतबन्धनउत्पादस्य क्रयणस्य आधारेण गणना कृता, नूतनस्य 3-वर्षीयस्य 5-वर्षीयस्य च बचत-बाण्ड्-तः आयः क्रमशः 6,540 युआन्, 11,500 युआन् च भवति, यत् पूर्व-उत्पादात् क्रमशः 600 युआन्, 1,000 युआन् च न्यूनम् अस्ति आय।
बीजिंग बिजनेस डेली इत्यस्य एकस्य संवाददातुः अनुसारं बचतकोषबाण्ड् (प्रमाणपत्राणि इलेक्ट्रॉनिकबाण्ड् च सहितम्) व्यक्तिगतबचतनिधिं अवशोषयितुं दीर्घकालीनसमाप्त्यर्थं च व्यक्तिगतनिवेशकानां कृते सर्वकारेण (वित्तमन्त्रालयेन) निर्गताः गैर-वार्तालापयोग्याः पञ्जीकृताः कोषागारबन्धाः सन्ति बचतनिवेशस्य आवश्यकताः प्रायः अस्य लाभाः उच्चसुरक्षा, स्थिर आयः, न्यूननिवेशसीमा च भवति अतः निर्गमनसमये प्रायः बन्धकं प्राप्तुं कठिनं भवति
बचतबाण्ड्-व्याज-दरस्य अस्य न्यूनतायाः मुख्यकारणस्य विषये वदन् प्राच्य-जिन्चेङ्ग-नगरस्य अनुसन्धानविकासविभागस्य निदेशकः फेङ्ग-लिन्-इत्यनेन सूचितं यत् हाले बन्धक-बाजारः अद्यापि वृषभ-बाजार-वातावरणे अस्ति, तथा च सर्वकारस्य उपजः बन्धनानि अधिकं न्यूनीकृतानि सन्ति। तस्मिन् एव काले वाणिज्यिकबैङ्काः अपि अद्यैव निक्षेपव्याजदरेषु न्यूनीकरणस्य नूतनं दौरं प्रारब्धवन्तः, यत्र ३ वर्षीयं ५ वर्षीयं च स्थिरनिक्षेपव्याजदरेषु २० आधारबिन्दुभिः न्यूनीकरणं कृतम् अस्ति अस्मिन् सन्दर्भे बचतबन्धकानां व्याजदराणां समायोजनं अपि "विपण्यसङ्गतम्" करणीयम् ।
केन्द्रीयवित्त-अर्थशास्त्रविश्वविद्यालयस्य प्रतिभूति-भविष्य-संशोधन-संस्थायाः शोधकः याङ्ग-हाइपिङ्ग् इत्यनेन उक्तं यत् बचत-बाण्ड्-व्याज-दर-मूल्यनिर्धारणं बाण्ड्-मूल्यनिर्धारणस्य सामान्य-नियमानाम् अनुसरणं करोति तथा च सामान्यतया वर्तमान-मौद्रिक-वातावरणस्य, व्याज-दर-स्तरस्य,... प्रवृत्तिः, बचतबन्धनस्य आपूर्तिमागधायोः निर्णयाः च । अस्मिन् काले बचतबन्धकानां राशियां न्यूनता सर्वकारीयबन्धननिर्गमनस्य परिमाणस्य संरचनायाः च आधारेण कृतानां व्यवस्थानां कारणेन भवितुम् अर्हति
चीनस्य जनबैङ्केन निर्गमनसूचनायां उल्लेखः कृतः यत् द्विपक्षीयकोषबन्धननिर्गमनस्य घोषणादिनाङ्कात् निर्गमनसमाप्ततिथिपर्यन्तं यदि चीनस्य जनबैङ्कः वित्तीयसंस्थानां आरएमबीनिक्षेपाणां बेन्चमार्कव्याजदरं समायोजयति तर्हि व्याजदराणि व्याजदरसमायोजनदिनाङ्कात् परं जारीकृतानां द्वि-खंड-कोष-बन्धनानां (समावेशी) तथा च अग्रिमरूपेण विमोचन-खण्ड-व्याजदरस्य समायोजनं पृथक् सूचितं भविष्यति।
लोकप्रियता निरन्तरं भविष्यति
चीनस्य पीपुल्सबैङ्केन ९ अगस्तदिनाङ्के प्रकाशितस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य विभिन्नप्रकारस्य बन्धकानां सञ्चितनिर्गमनं ३८.१ खरब युआन् आसीत्, वर्षेण -वर्षस्य 11.1% वृद्धिः, तथा च गतवर्षस्य समानकालस्य तुलने 3.8 खरब युआन वृद्धिः मुख्यतया सर्वकारीयबाण्ड्-निक्षेप-अन्तर्बैङ्क-प्रमाणपत्रेषु अधिकवृद्धेः कारणात्। तेषु प्रतिवेदनकालस्य कालखण्डे सर्वकारीयबन्धननिर्गमनस्य परिमाणं ५,८१६.८ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने १,३३२.१ अरब युआन् अधिकम् अस्ति
अन्तिमेषु मासेषु कोषस्य उपजस्य विषये व्यापकं विपण्यं ध्यानं प्राप्तम् अस्ति । विण्ड्-आँकडानां अनुसारं १० जुलै-दिनाङ्कस्य तुलने यदा अन्तिम-बचत-कोष-बन्धः मुक्तः अभवत्, तदा ९ अगस्त-दिनाङ्के ३-वर्षीय-कोष-बन्धन-सक्रिय-बन्धनस्य २३००२५-इत्यस्य उपजः १.६९००% आसीत्, तथा च ५-वर्षीय-कोष-बन्ध-सक्रिय-बन्धनस्य उपजः आसीत् २३००२२ १.८५५०% अभवत् ।
तदतिरिक्तं २२ जुलै दिनाङ्के चीनस्य जनबैङ्केन नूतनऋणबाजारकोटेशनदरस्य एलपीआर-इत्यस्य घोषणा कृता, यत्र १-वर्षीय-एलपीआर-५-वर्षीय-एलपीआर-योः १० आधारबिन्दुभिः न्यूनीकृत्य क्रमशः ३.३५%, ३.८५% च अभवत् व्याजदरविपणनसञ्चारतन्त्रस्य अन्तर्गतं नीतिव्याजदरेषु एषा न्यूनता अपि बङ्कान् निक्षेपव्याजदरेषु कटौतीं कर्तुं अधिकं प्रेरितवती । सम्प्रति पञ्चानां प्रमुखबैङ्कानां त्रिवर्षीयपञ्चवर्षीयनिक्षेपदराणि १.७५%, १.८% च न्यूनीकृतानि सन्ति ।
न केवलं, बृहत्-राज्यस्वामित्वयुक्तैः बङ्कैः "कार्यवाही" कृत्वा, स्थानीय-लघु-मध्यम-आकारस्य बङ्काः अनुवर्तनं कृत्वा निक्षेप-व्याजदराणि न्यूनीकृतवन्तः तेषु ३-वर्षीय-५-वर्षीय-नियत-निक्षेप-व्याजदराणां समायोजनं महत्त्वपूर्णतया आसीत् वर्धितम्, तथा च केषाञ्चन लघु-मध्यम-आकारस्य बङ्कानां ५-वर्षीय-नियत-निक्षेप-व्याज-दराः बृहत्-अन्तरेण न्यूनाः अभवन्, ८० आधार-बिन्दु-पर्यन्तं गत्वा, बैंक-निक्षेप-व्याज-दराः मूलतः "३"-युगस्य विदां कृतवन्तः
नियामकप्रधिकारिणां योजनानुसारं यदा अस्मिन् समये निर्गतानां कोषबन्धनानां द्वयोः भागयोः पूर्वमेव मोचनं भवति तदा निवेशकेन धारितानां वास्तविकदिनानां संख्यायाः तदनुरूपव्याजदरश्रेण्याः च आधारेण व्याजस्य गणना भविष्यति अर्थात् यदि द्विखण्डीयकोषबन्धाः क्रयणदिनात् अर्धवर्षात् न्यूनं यावत् धारिताः सन्ति तर्हि व्याजस्य गणना अर्धवर्षपर्यन्तं 0.35% वार्षिकदरेण भविष्यति तथा च 1 वर्षात् न्यूनम्। व्याजस्य गणना 1 वर्षस्य कृते 0.65% वार्षिकदरेण भविष्यति तथा च 2 वर्षाणां कृते 1.67% वार्षिकदरेण तथा 3 वर्षाणां कृते न्यूनतया व्याजस्य गणना भविष्यति ३ वर्षाणि ४ वर्षाणि न्यूनानि च २.१२% वार्षिकदरेण गण्यन्ते, ४ वर्षाणाम् अपि च ५ वर्षाणाम् न्यूनानां व्याजस्य गणना २.२३% वार्षिकदरेण भविष्यति
तुलने यद्यपि नूतनबचतबन्धनस्य व्याजदरः न्यूनीकृतः अस्ति तथापि समायोजितव्याजदरः अद्यापि समानकालस्य बैंकनियतनिक्षेपव्याजदरात् महत्त्वपूर्णतया अधिकः अस्ति याङ्ग हैपिङ्गस्य मतेन यद्यपि बचतबन्धनव्याजदरे न्यूनता अभवत् तथापि तस्मिन् एव काले केषाञ्चन बङ्कानां समयनिक्षेपव्याजदरात् अद्यापि अधिका अस्ति तदतिरिक्तं बचतकोषबन्धनस्य सुरक्षा, तरलता च अतीव उत्तमः भवति यदा निवेशकानां जोखिमप्राथमिकता अद्यापि दुर्बलं भवति, तदा सुरक्षा, लाभप्रदता, तरलता च इति लक्षणं गृहीत्वा निवेशकानां कृते बचतकोषबन्धः प्रथमः विकल्पः भवितुमर्हति
"सम्प्रति निक्षेपव्याजदराणि समग्ररूपेण पतन्ति, तथा च बङ्काः निक्षेपकोटानां, समयनिक्षेपव्याजदराणां च बृहत्मूल्यानां प्रमाणपत्राणां सख्यं प्रबन्धनं अपि कुर्वन्ति। यावत् बचतबन्धनव्याजदराणां सापेक्षिकलाभः अपरिवर्तितः तिष्ठति, तावत्पर्यन्तं बचतम् अपेक्षितम् बन्धनानि निरन्तरं लोकप्रियाः भविष्यन्ति।" याङ्ग हैपिङ्ग् अवदत्।
फेङ्ग लिन् इत्यस्य मतं यत् विवेकशीलनिवेशकानां कृते निक्षेपस्य बचतबन्धनस्य च अतिरिक्तं ते तुल्यकालिकरूपेण न्यूनजोखिमयुक्तेषु उत्पादेषु यथा वस्तुनिधिषु, वित्तीयप्रबन्धनं, अल्पकालीनऋणनिधिषु च निवेशं कर्तुं शक्नुवन्ति
बीजिंग बिजनेस डेली रिपोर्टर लिआओ मेङ्ग