समाचारं

विदेशीयमाध्यमाः : जर्मनीदेशस्य कम्पनयः चीनदेशे “पूर्वस्मात् अपि अधिकं” निवेशं कुर्वन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १४ दिनाङ्के समाचारः प्राप्तः रेडियो फ्रांस् इन्टरनेशनल् इत्यस्य जालपुटे अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फ्रांसदेशस्य "ले फिगारो" इति वृत्तपत्रे १३ दिनाङ्के एकः लेखः प्रकाशितः यत् जर्मननिर्मातारः विशेषतः जर्मनकारनिर्मातारः स्वस्य विपण्यभागस्य रक्षणार्थं चीनदेशे उत्पादनस्य विस्तारं कर्तुं आशां कुर्वन्ति इति। जर्मनीदेशस्य कम्पनयः चीनदेशे पूर्वस्मात् अपि अधिकं निवेशं कुर्वन्ति ।

समाचारानुसारं जर्मनीदेशस्य फोक्सवैगन-कम्पनी एप्रिल-मासे घोषितवती यत् चीनदेशस्य हेफेइ-नगरे स्वस्य उत्पादन-नवाचार-केन्द्रस्य विस्तारार्थं २.५ अरब-यूरो (१ यूरो-रूप्यकाणि - अस्य जालपुटस्य टिप्पणी) निवेशं करिष्यति factory समानं धनं निवेशयन्तु। "ले फिगारो" इत्यनेन उक्तं यत् यद्यपि यूरोपदेशः चीनदेशश्च व्यापारविषयेषु स्पर्धां कुर्वन्तौ स्तः तथापि जर्मनीदेशस्य औद्योगिक उद्यमिनः पूर्वस्मात् अपेक्षया चीनदेशस्य उपरि अधिकं निर्भराः सन्ति । बुण्डेस्बैङ्कस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे जर्मनीदेशस्य प्रत्यक्षनिवेशस्य २९% भागः चीनदेशः यन्त्रसाधन-उद्योगे प्रत्यक्षनिवेशस्य १३% भागं करिष्यति;

समाचारानुसारं एषा प्रवृत्तिः न न्यूनीभवति। बुण्डेस्बैङ्क् इत्यनेन फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​कृते प्रदत्तानां तथ्यानां अनुसारं चीनदेशे जर्मनीदेशस्य प्रत्यक्षनिवेशः २०२३ तमस्य वर्षस्य प्रथमार्धे सम्पूर्णे २०२३ तमस्य वर्षस्य अपेक्षया अधिकः भविष्यति

समाचारानुसारं न नूतनाः भूराजनीतिकतनावः न च चीनदेशात् आयातं प्रतिबन्धयितुं यूरोपीयसङ्घस्य प्रयत्नाः जर्मननिर्मातृणां रोधं न कृतवन्तः। बर्लिन-नगरस्य अर्थव्यवस्थायां बीजिंग-नगरस्य प्रभावं न्यूनीकर्तुं इच्छा अपि जर्मन-निर्मातृणां गतिं न मन्दं करोति ।