2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकवेई वेन
सम्पादक|युआन सिलाई
अल्पदूरयात्रायाः विदेशेषु विपण्यम् अद्यापि उष्णम् अस्ति । हार्ड क्रिप्टोन् इत्यनेन ज्ञातं यत् "इन्फैन्टी" इति विदेशयात्रायै अल्पदूरयात्रानिर्माता, श्रृङ्खला ए+ वित्तपोषणं ५ कोटि युआन् प्राप्तवान्, निवेशकाः च उद्योगस्य अन्तःस्थाः आसन् अस्य धनस्य दौरस्य उपयोगः उत्पादनक्षमतां वर्धयितुं, विदेशेषु मार्गनिर्माणार्थं, विदेशेषु विपणने निवेशार्थं च भविष्यति ।
इन्फन्टी (बीजिंग) टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्थापना २०१२ तमे वर्षे अभवत् ।अस्य उत्पादेषु इलेक्ट्रिक् बैलेन्स बाइक, ईस्कूटर (इलेक्ट्रिक स्कूटर) इत्यस्मात् आरभ्य लोकप्रियं ई-बाइक (इलेक्ट्रिकली असिस्टेड् सायकल) यावत् सर्वं कवरं कृतम् अस्ति
स्थापनायाः तस्मिन् एव वर्षे इन्फान्टी तस्मिन् समये घरेलुविपण्ये स्वतन्त्रपेटन्टयुक्तः एकमात्रः विद्युत्-यूनिसाइकिल-ब्राण्ड् अभवत् तथा च एशिया-प्रशांतक्षेत्रे SOLOWHEEL इत्यस्य अनन्यसामान्यसञ्चालनम् अभवत् २०१४ तमे वर्षे इन्फान्टी स्कूटर-बैलेन्स-स्कूटर-बाजारे प्रवेशं कर्तुं आरब्धा, तथा च लेनोवो-सङ्गठनेन सह सामरिक-सहकार्यं कृत्वा बैलेन्स-स्कूटर-एन४, स्कूटर-एम-१-प्लस्, एम-२-श्रृङ्खला इत्यादीनां प्रारम्भं कृतवान् ।तेषु एम१ प्लस्-इत्यनेन २०२१ तमे वर्षे जर्मन-आइएफ-डिजाइन-पुरस्कारः प्राप्तः
२०२१ तमे वर्षे इन्फैन्टी इत्यनेन "पञ्चमचक्रयात्रा" इति ब्राण्ड् स्थापितं, हुवावे होङ्गमेङ्ग ज़िलियन इत्यनेन सह सहकार्यं कृत्वा D1 इति द्वयोपयोगी विद्युत्शक्तिसहायतायुक्तं सायकलं फिटनेस-यात्रायै च प्रक्षेपणं कृतम्
D1
इन्फैन्टी ई-बाइकस्य विदेशगमनस्य अवसरः २०२३ तमे वर्षे भविष्यति।दशवर्षेभ्यः अधिकस्य अल्पदूरयात्राउत्पादस्य प्रौद्योगिकीसञ्चयस्य च आधारेण, एतत् विद्युत्स्कूटरं एकमेव उत्पादं कृत्वा उत्तर-अमेरिका-विपण्ये प्रविष्टवान्, लक्ष्यं च कुर्वन् अस्ति विदेशेषु ई-वाणिज्यमार्गेषु।
विद्युत्-स्कूटर-क्षेत्रे यदा नाइन-शाओमी-इत्येतयोः मुख्यविपण्यं पूर्वमेव गृहीतम् अस्ति, तदा इन्फान्टी-संस्थायाः विदेशेषु विक्रयणं १० कोटि-युआन्-पर्यन्तं प्राप्तुं केवलं अर्धवर्षं यावत् समयः अभवत्, अमेजनस्य अमेरिकी-साइट्-मध्ये किक्-स्कूटर-वर्गे द्वितीयस्थानं प्राप्तवान्, अस्मिन् वर्षे मार्च-मासे च , अमेजन कनाडा इत्यत्र ब्रिटिश-फन्टी-इत्यनेन सर्वोत्तम-विक्रेता इति शीर्ष-१ क्रमाङ्कनं प्राप्तम् ।
इन्फैन्टी संस्थापकः शि चोङ्गयांग् इत्यनेन हार्ड क्रिप्टन् इत्यस्मै परिचयः कृतः यत् उत्पादानाम् दृष्ट्या सुरक्षायाः आवश्यकताः सुनिश्चिताः भवितुम् आवश्यकाः सन्ति, इन्फैन्टी इत्यनेन स्कूटरस्य मध्ये वाम-दक्षिण-मोड़-संकेताः योजिताः, सदमे अवशोषक-डिजाइनस्य उन्नयनं च कृतम्, येन उत्तम-बाजार-प्रतिक्रिया प्राप्ता अस्ति तस्मिन् एव काले उत्पादस्य गुणवत्तां सुनिश्चित्य V30 Pro विद्युत् स्कूटरस्य मोटरः, बैटरी, इलेक्ट्रॉनिकनियन्त्रणं, बुद्धिः इत्यादीनि पूर्णतया स्वयमेव विकसितानि सन्ति
V30 Pro
१०० अरब-डॉलर्-मूल्यकस्य अल्पदूरयात्रा-विपण्यस्य मुख्यविषयः अद्यापि ई-बाइकः अस्ति । परन्तु यस्मिन् विपण्यस्थितिः प्रमुखब्राण्ड्-समूहानां एकाधिकारः अस्ति, सा अद्यापि न निर्मितवती, येन अभिनव-अल्प-दूर-यात्रा-समाधानं प्रदातुं सर्वेभ्यः कम्पनीभ्यः अपि ऊर्ध्व-विकासस्य अवसराः प्राप्यन्ते
ई-बाइक उत्पादेषु इन्फान्टी इत्यस्य स्वकीयः विन्यासः अपि अस्ति । उदाहरणार्थं, थण्डर-श्रृङ्खला-माडलाः दैनिक-आवागमन-अफ-रोड्-क्रीडा इत्यादिषु बहुषु परिदृश्येषु उपयोक्तृणां आवश्यकताः आच्छादयन्ति, यदा तु तन्तुं भण्डारणं च समर्थयन्ति, न्यूनतमं स्थानं गृह्णन्ति ; मापन।
Tornado Pro दूरस्थ इलेक्ट्रॉनिक ताला कार्य
उत्पादनक्षमता ई-बाइक स्टार्टअप्स इत्यस्य आरक्षितगोलाबारूदः, कठिनशक्तिः च अस्ति । इन्फन्टी सितम्बरमासे डौमेन् डा हेङ्गकिन् ५.० औद्योगिकनवस्थाने २०,००० वर्गमीटर्परिमितस्य नूतनकारखानस्य निर्माणं सम्पन्नं करिष्यति प्रथमचरणस्य उत्पादनक्षमता २,००,००० वाहनानां कृते भवितुं शक्नोति।
दलस्य दृष्ट्या इन्फैन्टी इत्यस्य उत्पादनस्य शोधदलस्य सदस्याः SONY, SAMSUNG, LG इत्यादिभ्यः प्रमुखेभ्यः प्रौद्योगिकीनिर्मातृभ्यः अपि च Nine, Mavericks, Okai इत्यादिभ्यः उद्योगस्य अग्रणीकम्पनीभ्यः आगच्छन्ति तेषां डिजाइन, शोधस्य तथा च... बुद्धिमान् अल्पकालिकपरिवहनउत्पादानाम् विकासः, निर्माणं, विक्रयणं च अनुभवस्य प्रतीक्षां कुर्वन्। कम्पनी १०० तः अधिकाः पेटन्ट-प्रौद्योगिकयः प्राप्तवन्तः, येषु ३० तः अधिकाः कोर-पेटन्ट-प्रौद्योगिकीः अपि सन्ति ।