2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नमस्कार मित्राणि, सर्वे।
अद्य अहं भवतः कृते द्वौ सूचौ क्रमेण स्थापयिष्यामि।
प्रथमं यत् अगस्तमासस्य १३ दिनाङ्कस्य प्रातःकाले बीजिंगसमये, यत् अगस्तमासस्य १२ दिनाङ्कस्य सायं अपि पूर्वसमये अस्ति, मस्कः ट्रम्पः च एक्स-मञ्चे (पूर्व-ट्विट्टर्-मञ्चे) लाइव्-वार्तालापं कृतवन्तौ, अनेकानि महत्त्वपूर्णानि वस्तूनि च प्रकाशितवन्तौ सूचना।
द्वितीयं, युक्रेन-सेना अद्यापि रूस-देशस्य गहने युद्धं कुर्वती अस्ति, किं युक्रेन-देशस्य सामरिक-लक्ष्यं परिवर्तितम्? एतेन रूसदेशे कानि दुर्बलतानि प्रतिबिम्बितानि सन्ति ?
01
दीर्घकथा लघु, प्रथमसूचकस्य विषये वदामः ।
१२ तमे पूर्वसमयस्य सायंकाले विश्वस्य सर्वाधिकधनवान् मस्कः ट्रम्पेन सह X-मञ्चे यत्र सः प्रमुखः अस्ति तत्र लाइव-वार्तालापं कृतवान्, येन बहवः जनाः द्रष्टुं आकर्षिताः।
अस्मिन् संभाषणे पृष्ठभूमिद्वयं प्रतिबिम्बितम् अस्ति ।
प्रथमं ट्रम्पः बहुवर्षेभ्यः अनन्तरं ट्विट्टर् इत्यत्र पुनः आगच्छति।
यथा वयं सर्वे जानीमः, ट्रम्पस्य राष्ट्रपतित्वस्य अन्ते वर्षेषु, मस्क इत्यनेन ट्विट्टर् इत्यस्य अधिग्रहणात् पूर्वं ट्विट्टर् इत्यनेन स्वतन्त्रभाषणस्य रक्षणस्य आधारेण ट्रम्पस्य मञ्चस्य उपयोगः प्रतिबन्धः कृतः
तस्मिन् समये ट्रम्पः "ट्विट्टर्-राजा" इति वर्णयितुं शक्यते स्म, तस्य "ट्विटर-कूटनीतिः" "ट्विटर-शासनम्" च अद्यापि जनानां मनसि ताजाः सन्ति सः न केवलं ट्विट्टर्-माध्यमेन बहवः आक्षेपार्ह-टिप्पण्याः अपि प्रकाशितवान् महत्त्वपूर्णाः राष्ट्रियनीतयः।
एतानि कार्याणि विवादं जनयन्ति स्म, येन ट्विट्टर् इत्यनेन तस्य खाते प्रतिबन्धस्य निर्णयः कृतः । यद्यपि ट्रम्पः एतत् आक्रोशितवान् तथापि सः तस्य विषये किमपि कर्तुं न शक्तवान् ।
इदानीं ट्रम्पः पदं त्यक्तवान् अस्ति, सः द्विवारं गोलं कृत्वा पुनः आगन्तुं प्रवृत्तः अस्ति। अस्मिन् क्रमे मस्कस्य करियरस्य विकासः परिवर्तनं च निरन्तरं जातम् अस्ति यत् सः ट्विट्टर् इत्यस्य अधिग्रहणं कृत्वा तस्य नाम X इति कृतवान् ।
मस्कः कम्पनी X इत्यत्र बहु सुधारं कृतवान्, यद्यपि तस्य दृष्टिकोणः किञ्चित् कट्टरपंथी अस्ति तथापि उद्यमीरूपेण तस्य आक्रामकः पक्षः अपि अस्ति ।
द्वितीयं, मस्कस्य मनोवृत्तिः परिवर्तिता अस्ति ।
यथा वयं सर्वे जानीमः, २०२२ तः पूर्वं मस्कस्य राजनैतिकवृत्तिः तुल्यकालिकरूपेण तटस्थः अस्ति । यथा, २०१४ तमे वर्षे ओबामा-प्रशासनस्य समये मस्कः द्वयोः राजनैतिकदलयोः मध्ये अतीव स्पष्टं वृत्तिम् अङ्गीकृत्य डेमोक्रेटिक-रिपब्लिकन्-दलयोः कृते राजनैतिकदानं कृतवान्
एतेन वाशिङ्गटननगरे तस्य बहु अनुग्रहः प्राप्तः, अतः मस्कस्य केचन परियोजनाः यथा स्टारलिङ्क् परियोजना वाशिङ्गटननगरे पञ्चदशभागे प्रविश्य राष्ट्रिययोजनायाः भागः अभवन् अमेरिकीसैन्यस्य गुप्तचरसंस्थासु अधुना मस्कः पर्याप्तं तान्त्रिकप्रभावं धारयति ।
अवश्यं, एतत् मुख्यतया ओबामायुगे अभवत्, पश्चात् ट्रम्पयुगे अपि, अतः मस्कस्य राजनैतिकदर्शने कदा परिवर्तनं जातम्?
वर्षद्वयात् पूर्वं भवितुमर्हति अर्थात् २०२२ तमे वर्षे अमेरिकी-काङ्ग्रेस-निर्वाचनानन्तरं तस्मिन् समये मस्कस्य मनोवृत्तिः १८० डिग्री-परिवर्तनम् इति वक्तुं शक्यते
सार्वजनिकस्रोताभ्यां वयं यत् जानीमः तदनुसारं सः मन्यते यत् डेमोक्रेट्-दलस्य सदस्याः न केवलं अयोग्याः अपितु स्वतन्त्रवाक्यानां प्रतिबन्धं कुर्वन्ति ।
किं रोचकं तत् अस्ति यत् तदानीन्तनस्य ट्विट्टर्-नेतृत्वेन ट्रम्पस्य वाक्-स्वतन्त्रतायाः प्रतिबन्धः कृतः, परन्तु अधुना मस्कः वदति यत् डेमोक्रेटिक-पक्षेण वाक्-स्वतन्त्रतायाः प्रतिबन्धः कृतः, लोकतन्त्रस्य च हानिः कृता – एतानि वचनानि डेमोक्रेटिक-पक्षेण पूर्वं ट्रम्प-इत्यस्य आरोपः कृतः |.
मस्क इत्यस्य अपि मतं यत् यदि डेमोक्रेटिक-पक्षः निरन्तरं सत्तां प्राप्नोति तर्हि सभ्यतायाः भविष्यस्य रक्षणार्थं जनाः डेमोक्रेटिक-दलेन सह युद्धं आरभन्ते इति
अस्य अर्थः अस्ति यत् यदि एषा स्थितिः निरन्तरं भवति तर्हि मानवसभ्यतायाः भविष्यं प्रभावितं नष्टं च भविष्यति अतः जनाः सभ्यतायाः भविष्याय युद्धं कर्तुं अर्हन्ति।
ततः परं मस्कः वादतः रिपब्लिकन् पार्टीं प्रति १८० डिग्रीपर्यन्तं गतवान्, विशेषतया ट्रम्पस्य समर्थनं कृतवान् । अस्य वर्षस्य मध्यभागात् आरभ्य मस्कः सर्वं मार्गं ट्रम्पस्य समर्थनं कुर्वन् अस्ति इति द्रष्टुं शक्यते ।
इदानीं यावत् ट्रम्पस्य निर्वाचनस्थितिः क्षीणा भवति तदा मस्कस्य समर्थनं महत्त्वपूर्णं वर्धकं जातम् इति वक्तुं शक्यते।
तथा च एतत् लाइव वार्तालापं तेषां परस्परं सहानुभूतिम् अपि प्रतिबिम्बयति स्म। शरणार्थीविषयेषु, आर्थिकविषयेषु, विद्युत्वाहनेषु च पक्षद्वयस्य विचाराः अत्यन्तं सुसंगताः सन्ति ।
वैसे, अफवाः अनुसारं २०२२ तमे वर्षे मस्कः डेमोक्रेटिक-पक्षस्य विरोधं करोति इति कारणं मुख्यतया बाइडेन्-प्रशासनस्य अति-सङ्घ-समर्थकनीतीनां कारणम् अस्ति तस्मिन् एव काले चीनदेशेन सह स्पर्धां कर्तुं बाइडेन् प्रशासनेन विद्युत्वाहनानां महती अनुदानं दत्तम्, येन मस्कस्य टेस्लाव्यापारस्य अपि हानिः अभवत् अवश्यं एतत् केवलं अफवाः एव, अहं स्वयमेव तस्मात् अधिकं मन्ये ।
विषये पुनः आगत्य, अस्मिन् लाइव-वार्तालापे परस्परं सहानुभूति-प्रदर्शनस्य, जैतुन-शाखानां विस्तारस्य च अतिरिक्तं, सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् मस्कः ट्रम्प-महोदयाय एकं सुझावम् अयच्छत् -"यदि भवान् अमेरिकादेशस्य राष्ट्रपतिः आसीत् तर्हि अहं भवतः मन्त्रिमण्डले सेवां कर्तुं इच्छुकः स्याम् यत् भवतः राष्ट्रियव्ययस्य प्रबन्धने सहायतां कर्तुं, यथा कोषसचिवः अथवा बजटस्य प्रबन्धनम्।
ट्रम्पः तत्क्षणमेव प्रतिक्रियाम् अददात्, सः मन्यते यत् मस्कः सर्वकारे एतत् पदं धारयितुं सर्वाधिकं उपयुक्तः अस्ति यतोहि सः अधुना X मञ्चे व्ययस्य कटौतीं कर्तुं बहु उत्तमं कार्यं करोति, विशेषतः ट्रम्पस्य दृष्टौ, यः उद्यमी अपि अस्ति, मस्कः अस्ति अतीव उत्तमम् अस्मिन् विषये प्रदर्शनं उत्कृष्टम् अस्ति।
ज्ञातव्यं यत् अस्य लाइव-वार्तालापस्य कतिपयेभ्यः दिनेभ्यः पूर्वं मस्कः ट्रम्पस्य X खातं पुनः स्थापितवान् आसीत्, ट्रम्पः च पूर्वमेव अनेके लेखाः प्रकाशितवान् आसीत् ।
अहं अनुमानं करोमि यत् ट्रम्पः अधिकाधिकं सक्रियः भविष्यति तथा च।
अस्य विषयस्य प्रतिक्रियारूपेण अधः मम टिप्पणी अस्ति।
मस्कः २०२२ तमे वर्षे ट्रम्पस्य समर्थनं कर्तुं प्रवृत्तः वा अद्य विश्वस्य सम्मुखे ट्रम्पेन सह स्वस्य वार्तालापस्य लाइव प्रसारणं करोति वा, सः अमेरिकादेशस्य डेमोक्रेटिक-रिपब्लिकन्-दलयोः मध्ये स्वस्थानं स्पष्टं कृतवान् अस्ति।
अपि च तस्य प्रभावः अतीव आसीत् ।अहं मन्ये सः ट्रम्पस्य कृते अतीव महत्त्वपूर्णं किमपि कृतवान् यत् बाहौ गोली इव आसीत्।
अवश्यं, वयम् अद्यापि निश्चिताः न स्मः यत् एतत् टॉनिकं ट्रम्पस्य वर्तमानक्षयस्य उन्नतिं कर्तुं शक्नोति वा इति। तथापि न्यूनातिन्यूनं एतत् एव मया गतसप्ताहात् पूर्वानुमानं कृतम्, अर्थात् ट्रम्पः दृढं पुनरागमनं कृत्वा प्रतियुद्धं करिष्यति।एषः संवादः महत्त्वपूर्णेषु सामरिकनियोजनेषु अन्यतमः इति वक्तुं शक्यते ।
मस्कः किमर्थं पुनः आगन्तुं इच्छति इति विषये अहं मन्ये यत् एतत् अधिकतया डेमोक्रेटिकपार्टी इत्यादिभिः कारकैः सह सम्बद्धम् अस्ति, विशेषतः बाइडेन् प्रशासनेन, यत् प्रशासनस्य समये उद्यमशीलतायाः स्थानं, आर्थिकलाभान् अतिशयेन निपीडितवान्, श्रमिकसङ्घं प्रति च अतिशयेन झुकति महत्त्वपूर्णं यत् ट्रम्पेन सह तस्य निकटसम्बन्धः अस्ति ट्रम्पस्य मूल्यानि किञ्चित्पर्यन्तं तुल्यकालिकरूपेण समानानि सन्ति।
सत्यं वक्तुं शक्यते यत् मया शो-मध्ये बहुवारं ट्रम्प-मूल्यानां विरोधः कृतः इति कारणं मम मते ट्रम्प-मूल्यानि न केवलं गलतानि, अपितु अतीव खतरनाकानि अपि सन्ति |.
आधुनिकपाश्चात्य लोकतान्त्रिकसमाजस्य बृहत् समस्याः सन्ति इति द्रष्टुं शक्यते तया व्यावसायिकराजनेतानां समूहः संवर्धितः, यत्र ओबामा, क्लिण्टनः, हिलारी, अधुना बाइडेन् च सन्ति
लोकतन्त्रस्य मूलार्थः अस्ति यत् व्यावसायिकाः स्वस्य अनुकूलजीवनस्थितिं करियरसंभावनाञ्च त्यक्त्वा नागरिकनिर्वाचनैः, प्रचारकार्यैः इत्यादिभिः एकस्मात् वा द्वयोः वा निर्वाचनात् भिन्नाः भवन्ति, ततः समुदायस्य, देशस्य च सेवायै स्वस्य ४ तः ८ वर्षाणां उपयोगं कुर्वन्ति
बाइडेन् २९ वर्षे सिनेट्-सदस्यः अभवत्, ततः अमेरिका-देशस्य वर्तमानपदं यावत् उत्थितः अन्येषु शब्देषु बाइडेन्-सदृशानां जनानां कृते राजनीतिषु प्रवेशं विना अन्यः कोऽपि उपायः नास्ति he loses the election, he will basically उपर्युक्तस्य अर्थः अस्ति यत् सा स्वकार्यं नष्टं करिष्यति हिलारी क्लिण्टनस्य अन्तिमभाग्यं, या अपि २०१६ तमे वर्षे ट्रम्पेन सह धावितवती, तत् सर्वोत्तमम् प्रमाणम् अस्ति।
अतः अस्मिन् अर्थे राजनीतिषु उद्यमिनः सहभागिता वस्तुतः सिद्धान्ततः लोकतन्त्रस्य मूल अभिप्रायस्य अनुरूपं भवति, राजनीतिषु उद्यमिनः सहभागितायाः समस्यानां समाधानस्य क्षमता अवश्यं भवति, यतः ते मुख्यतया समस्यानां समाधानस्य दृष्ट्या चिन्तयन्ति, अतः दृष्ट्या समस्यानिराकरणस्य व्याख्यायते, २.
प्रथमकार्यकाले ट्रम्पः योग्यताहीनः नासीत् यथा प्रथमकार्यकाले सः वस्तुतः उत्तरकोरियादेशस्य परमाणुप्रकरणस्य समाधानं कृतवान् ।
मस्कं प्रति आगत्य सः दक्षिण आफ्रिकादेशे जन्म प्राप्नोत् यतः अमेरिकीसंविधाने विदेशजन्मनि जनाः अमेरिकादेशस्य राष्ट्रपतिपदार्थं धावितुं न शक्नुवन्ति इति नियमः अस्ति, तस्मात् मस्कः अमेरिकादेशस्य राष्ट्रपतिपदं प्राप्तुं न शक्नोति ।
यद्यपि सः राष्ट्रपतिः भवितुम् न शक्नोति तथापि तस्य सफलः करियरः अस्ति अतः स्वस्य राजनैतिकमहत्वाकांक्षायाः पूर्तये अमेरिकनराजनीत्यां प्रभावं विस्तारयितुम् इच्छति इति युक्तम्
ज्ञातव्यं यत् इदानीं यदा मस्कः ट्रम्पः च एकत्र "बद्धौ" सन्ति, तस्य कृते लाभः हानिभ्यः अधिकं भवति वा हानिः लाभात् अधिकं भवति वा इति किञ्चित् यत् मस्कः चिन्तनीयः अस्ति, सर्वैः अधिकं ध्यानं दातव्यम्।
अतः मस्कस्य उम्मीदवारी ट्रम्पस्य भविष्यस्य निर्वाचने कियत् साहाय्यं करिष्यति? , वयं ९० दिवसाभ्यः न्यूनेन समये तस्य अवलोकनं करिष्यामः।
02
तदनन्तरं द्वितीयसूचकस्य विषये वदामः । रूस-युक्रेन-देशयोः अद्यतनयुद्धम् ।
गतसप्ताहे युक्रेन-सेना सहसा रूस-युक्रेन-रक्षारेखां भग्नवती, रूसस्य कुर्स्क-प्रान्तं न केवलं स्वेच्छया निष्क्रान्तवती, अपितु आक्रमणं निरन्तरं कृतवती, रूसीपक्षः तान् न प्रेषितवान्
यद्यपि युक्रेनदेशे आक्रमणं कुर्वतां जनानां संख्या महती नास्ति तथापि ते वस्तुतः रूसस्य "अन्तर्भूमिं" प्रति अग्रे गच्छन्ति।
अगस्तमासस्य १२ दिनाङ्के ज़ेलेन्स्की इत्यनेन सार्वजनिकरूपेण उक्तं यत् तेषां लक्ष्यं रूसदेशे निरन्तरं प्रगतिः एव ।
पूर्वं मया सह केचन पर्यवेक्षकाः मन्यन्ते स्म यत् एषः एव ज़ेलेन्स्की इत्यस्य रूस-युक्रेन-देशयोः मध्ये भविष्ये वार्तायां स्वस्य सौदामिकी-चिप्-वर्धनस्य प्रयासः, परन्तु अधुना अस्माभिः पुनः चिन्तनीयं यत् सः यत् सौदामिकी-चिप्-इच्छति तत् सम्यक् किम् इति |.
अहं मन्ये द्वौ एव स्तः।
प्रथमं रूसदेशं अपमानयन्तु।
एतत् लक्ष्यं सिद्धम् अभवत् future.अच्छा, एषः अपि अआधुनिकदेशानां महत्त्वपूर्णः दोषः अस्ति।
अवश्यं ज्ञातव्यं यत् अमेरिकादेशेन उक्तं यत् रूसस्य हृदयस्य गहने युक्रेन-सैनिकानाम् प्रक्षेपणस्य ज़ेलेन्स्की-महोदयस्य कार्याणां विषये सः अनभिज्ञः अस्ति, यस्य अर्थः अस्ति यत् युक्रेन-देशस्य क्रिया सर्वथा स्वतःस्फूर्तम् आसीत्
यदि एतत् भवति तर्हि युक्रेनदेशः वा यदा विषयाः सुदृढाः भविष्यन्ति तदा त्यजति, यद्यपि वर्तमानस्थित्या न्याय्यं चेत्, तस्य एषः अभिप्रायः नास्ति; अत्र। , तथापि यदि उत्तरम् अस्ति तर्हि अमेरिका-नाटो-देशयोः समर्थनं विना युक्रेन-देशः रूसस्य आक्रमणस्य सामनां करिष्यति ।
द्वितीयं, अग्रे गच्छन्तु, परन्तु उन्नतिं कृत्वा विविधदिशि विकीर्णाः भूत्वा रूसविरुद्धं गुरिल्लायुद्धं कुर्वन्तु ।
सत्यं वक्तुं शक्यते यत् अद्यापि प्रथमसंभावना तुल्यकालिकरूपेण अधिका सम्भावना अस्ति यत् मम अनुमानं सम्यक् अस्ति वा इति युक्रेनदेशः आगामिषु कतिपयेषु दिनेषु सप्ताहेषु अपि किं करिष्यति इति।
परन्तु एतत् युक्रेन-देशस्य आक्रमणं न केवलं अस्मान् स्वस्य महत्त्वाकांक्षान् दर्शितवान्, अपितु रूसस्य आन्तरिकदोषान् अपि उजागरितवान् ।
अस्य विषये सैन्यस्य दृष्ट्या वा रक्षाव्यवस्थायाः दृष्ट्या वा रूसस्य आधुनिकदेशे परिवर्तनस्य विषये अधिकं चिन्तनस्य आवश्यकता वास्तवतः भवेत्।