2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी-अनलाईन-माध्यमेषु उक्तं यत् एतेषु सु-३०-विमानेषु अनुकूलित-एविओनिक्स-उपकरणैः, विशेषतः विस्तारित-परिचय-परिधि-युक्तैः रडारैः, सुसज्जितम् अस्ति, यतः एफ-१६-विमानस्य विस्तृत-रडार-परिचय-परिधिः अपि लक्षणीयः अस्ति समाचारानुसारं एतेषु सु-३०-विमानेषु दीर्घदूरपर्यन्तं क्षेपणानि अपि सन्ति ।
नूतनः रडारः Su-30SM2 इत्यस्य Kh-59 दीर्घदूरपर्यन्तं क्षेपणानां उपयोगस्य क्षमतां दातुं शक्नोति । तदतिरिक्तं भविष्ये Su-30SM2 इत्यस्य "ड्रोन्-यानैः सह सूचनानां आदान-प्रदानस्य क्षमता अपि भविष्यति, दूरस्थ-नियन्त्रण-ड्रोन्-इत्यनेन अपि" भविष्यति इति कथ्यते Su-30SM2 इत्यस्य युद्धे सहायतां कर्तुं शक्नुवन्ति विविधाः पारम्परिकाः ड्रोन्-इत्यस्य अतिरिक्तं रूसस्य नवविकसितं चुपके-युद्ध-ड्रोन् S-70 "Hunter" अपि अस्ति
▲दत्तांशचित्रम् : १.Su-30SM2 बहुउद्देशीय द्वि-सीट-युद्धविमान (AFP)
सु-३०एसएम२ इति द्विआसनयुक्तं विमानं ड्रोन्-नियन्त्रणकार्याय उपयुक्तम् । सु-३०एसएम२ इति विमानं शत्रुलक्ष्यं चिन्तयितुं शतशः सहस्राणि वा किलोमीटर् दूरे स्थितेषु लक्ष्येषु आक्रमणं कर्तुं ड्रोन्-इत्यस्य उपयोगं कर्तुं शक्नोति ।
एतत् अनुकूलितं सु-३० "सुपर सुखोइ" इति उच्यते । अस्य मुख्यं अनुकूलनं रडारप्रौद्योगिकी न, अपितु सु-३५ इञ्जिनस्य स्थापना इति कथ्यते । नूतनस्य इञ्जिनस्य मूलइञ्जिनस्य अपेक्षया १६% अधिकं चोदना भवति इति कथ्यते, येन सु-३० इत्यस्य प्रभावी शस्त्रभारः वर्धते, सर्वेषु पक्षेषु उड्डयनप्रदर्शने च सुधारः भवति
सु-३०, एफ-१६ इत्यादीनां योद्धानां दृश्यपरिधिमध्ये वायुयुद्धं कर्तुं असम्भाव्यम्, परन्तु दीर्घदूरे परस्परं निपातयितुं रडार-निर्देशित-वायु-वायु-क्षेपणास्त्र-प्रयोगस्य प्रयासः अधिकः भवति यः प्रथमं रडारेन लक्ष्यं ताडयति, क्षेपणास्त्रं च प्रक्षेपयति तस्य वायुयुद्धे विजयस्य सम्भावना अधिका भविष्यति ।
कथञ्चिद्,रूसी-विमानचालकैः सह वायुयुद्धं ये रूसी-शस्त्र-प्रणालीं नियन्त्रयितुं प्रवीणाः सन्ति, ते अस्मिन् स्तरे युक्रेन-विमानचालकानाम् आत्मघाती-मिशनं भवितुम् अर्हति - विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् युक्रेन-विमानचालकानाम् कृते ये युक्रेन-विमानचालकानाम् उच्च- intensity operations वायुयुद्धम्।
विशेषज्ञाः वदन्ति यत् यद्यपि यूक्रेनदेशस्य विमानचालकाः एफ-१६ इत्यस्य संचालनस्य मूलभूतक्षमताम् अवाप्तवन्तः तथापि एफ-१६ इत्यस्य काकपिट्-विन्यासः, इन्स्ट्रुमेंट्-पैनलः च सोवियतयुगस्य युद्धविमानात् सर्वथा भिन्नः अस्ति be transferred to the F-16 अतः अनुभविनां युक्रेनियन-विमानचालकानाम् अपि F-16 इत्यस्य युद्धप्रभावशीलतायाः पूर्णं क्रीडां दातुं बहुकालं ग्रहीतव्यं भविष्यति
स्रोतः सन्दर्भवार्ता