समाचारं

४ प्रथमपुरस्काराः, वेइफाङ्ग हानशेङ्ग विद्यालयस्य छात्राः पुनः महत् परिणामं प्राप्नुवन्ति इति पश्यन्तु

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इति वृत्तपत्रस्य संवाददाता Li Su Jinhe Weifang इत्यस्मात् वृत्तान्तं दत्तवान्
अद्यतने 2024 वेइफाङ्ग-नगरस्य छात्रसूचनासाक्षरतासुधार-अभ्यास-क्रियाकलापयोः वेइफाङ्ग-हन्शेङ्ग-विद्यालयस्य छात्रैः कुलम् 4 प्रथमपुरस्काराः 1 तृतीयपुरस्काराः च प्राप्ताः।
उत्कृष्ट हंशेंग छात्र
शिक्षकाणां छात्राणां च कृते राष्ट्रियसूचनासाक्षरतासुधाराभ्यासक्रियाकलापाः (पूर्वं प्राथमिकमाध्यमिकविद्यालयानाम् कृते राष्ट्रियसङ्गणकनिर्माणक्रियाकलापाः इति प्रसिद्धाः) शिक्षामन्त्रालयस्य शैक्षिकप्रौद्योगिकीसंसाधनविकासकेन्द्रेण (केन्द्रीयश्रव्यदृश्यशिक्षाकेन्द्रेन) आयोजिताः सन्ति इदं "अभ्यासः, अन्वेषणं, नवीनता च" इति विषयस्य पालनम् करोति तथा च समयेन सह तालमेलं स्थापयति उन्नतक्रियाकलापपरियोजनानां मूलरूपेण, समृद्धानां विविधानां च संगठनात्मकरूपानाम् माध्यमेन, वयं नैतिकतायुक्तानां जनानां संवर्धनस्य "पञ्चशिक्षाणां" कार्यान्वयनस्य आग्रहं कुर्मः क्रियाकलापसामग्रीषु अखण्डता, सूचनाप्रौद्योगिक्याः पूर्णं उपयोगं कर्तुं शिक्षकान् छात्रान् च मार्गदर्शनं, सूचनासाक्षरतासु सुधारं कर्तुं च सहायतां करोति।
प्रतियोगितायाः पूर्वसंध्यायां हन्शेङ्ग-छात्राः अध्यापकानाम् मार्गदर्शनेन सूचनानां समीक्षां कृत्वा, अभिनव-डिजाइनं, पुनः पुनः शोधं च कृत्वा उत्तम-वैज्ञानिक-कृतीनां निर्माणं कृतवन्तः अन्ते Du Yicheng, Li Haoming इत्यादयः छात्राः क्रमशः कम्प्यूटर आर्ट डिजाइन, 3D क्रिएटिव डिजाइन, अभिनव विकास, क्रिएटिव इंटेलिजेण्ट् मैन्युफैक्चरिंग् इत्यादिषु परियोजनासु उत्कृष्टपरिणामान् प्राप्तवन्तः!
सहपाठी Ou Pike—Smart Boat इत्यस्य कार्याणि
छात्रः ओउ पैके: "एतस्याः प्रतियोगितायाः माध्यमेन मम 3D मुद्रणप्रौद्योगिक्याः सर्वेषां पक्षानां गहनबोधः अस्ति, यत्र मॉडलिंग्, स्लाइसिंग्, मुद्रणं, पोस्ट-प्रोसेसिंग् च अस्ति। मम 3D मॉडलिंग् क्षमतायां मुद्रणप्रौद्योगिक्याः च महत्त्वपूर्णं सुधारः अभवत्, प्रतियोगिता च also इदं मम अभिनवचिन्तनं कल्पनां च प्रेरितवान् डिजाइन-निर्माण-प्रक्रियायाः कालखण्डे अहं नूतनान् विचारान् समाधानानपि प्रयतमानोऽस्मि, अन्ते च एकं अद्वितीयं आकर्षकं कार्यं निर्मितवान् यद्यपि निर्माणप्रक्रियायाः समये विवरणेषु केचन दोषाः आसन् तथापि 3D मुद्रणप्रौद्योगिक्याः गहनतया अध्ययनं निरन्तरं करिष्यति, मम व्यावसायिकगुणवत्तायां व्यावहारिकक्षमतायां च सुधारं करिष्यति, अधिकवैज्ञानिकप्रौद्योगिकीनवाचारक्रियाकलापयोः सक्रियरूपेण भागं गृह्णीयात्, अन्ततः मया ज्ञातस्य ज्ञानस्य कौशलस्य च उपयोगं समाजस्य विकासे योगदानं कर्तुं समर्थः भविष्यति।”.
छात्र वांग Zhizhi—इलेक्ट्रॉनिक परीक्षा प्रणाली
छात्रः वाङ्ग झीझी: "प्रतियोगितायां भागं ग्रहीतुं प्रतियोगिनां जटिलसमस्यानां श्रृङ्खलां समाधानं कर्तुं आवश्यकं भवति, यत्र एल्गोरिदम् डिजाइन, डाटा संरचना अनुप्रयोग, कोड अनुकूलनम् इत्यादयः सन्ति। निरन्तर अभ्यासस्य चुनौतीनां च माध्यमेन अस्माकं प्रासंगिकज्ञानस्य गहनतया अवगमनं निपुणता च भवितुम् अर्हति। अभिनवविकासपरियोजना प्रतिभागिभ्यः रचनात्मकरूपेण चिन्तनार्थं ज्ञातस्य ज्ञानस्य उपयोगः आवश्यकः भवति एषः अनुभवः अस्माकं समस्यानिराकरणक्षमतासु सुधारं कर्तुं साहाय्यं करोति शोधप्रक्रियायाः कालखण्डे वयं नवीनतमवैज्ञानिकप्रौद्योगिकीम् अनुप्रयोगप्रवृत्तयः अपि अवगच्छामः, येन भविष्यस्य करियरस्य कृते ठोसः आधारः स्थापितः विकासः। "
वेइफाङ्ग हानशेङ्ग विद्यालयः "प्रत्येकं बालकं स्वस्य आविष्कारं कर्तुं, प्राप्तुं च सहायतां कर्तुं, प्रत्येकं बालकं स्वशिक्षणं प्रति सुखेन गन्तुं च अनुमतिं ददाति" इति मूलमूल्यानां सदैव पालनं कृतवान् अस्ति तथा च बालकानां कृते समृद्धं पाठ्यक्रमं उद्घाटितवान् यत् प्रत्येकस्य बालस्य रुचिः विकसितुं शक्यते ., तेषां सामर्थ्यं क्रीडायां आनयन्ति तथा च ते व्यापकरूपेण स्वस्थरूपेण च वर्धन्ते।
हन्शेङ्ग-प्रौद्योगिकीपाठ्यक्रमस्य उद्देश्यं नूतनयुगे योग्यनागरिकाणां संवर्धनं भवति ये डिजिटलरूपेण साक्षराः प्रौद्योगिकीसाक्षराः च सन्ति। प्रौद्योगिकीपाठ्यक्रमेषु बालकाः वैज्ञानिकाः इव चिन्तयन्तु, अभियंताः इव समस्यानां समाधानं कुर्वन्तु। वयं बालकान् समृद्धं विविधं च व्यक्तिगतविकासमञ्चं प्रदातुं प्रयत्नशीलाः स्मः। शिक्षणप्रक्रियायाः कालखण्डे प्रत्येकं बालकः हस्तयोः मस्तिष्कयोः च उपयोगं करोति, नवीनतया चिन्तयति, दलरूपेण सहकार्यं करोति, साहसेन निर्माणं करोति, शिक्षितुं, सहकार्यं कर्तुं, संवादं कर्तुं च प्रौद्योगिक्याः उपयोगस्य पद्धतीषु निपुणतां प्राप्नोति, समस्यानां समाधानार्थं प्रौद्योगिक्याः उपयोगस्य व्यापकक्षमतायां सुधारं करोति, विकासं च करोति डिजिटलचिन्तनं अभियांत्रिकीचिन्तनं च।
गहनशिक्षा छात्राणां गहनानुभवात् भवति क्रियाकलापयोः भागग्रहणं अनुभवः, प्रतियोगितासु स्वं दर्शयितुं च एकप्रकारस्य अनुभवः भवति। प्रत्येकस्य बालस्य जीवनवृद्धेः आधारेण वेइफाङ्ग् हन्शेङ्ग् विद्यालयः प्रत्येकस्य बालस्य व्यक्तित्वविकासाय उपयुक्तं पाठ्यक्रमं विकसयति । अवसरान् निर्माय एकं मञ्चं निर्मायताम् येन प्रत्येकः हन्शेङ्गः छात्रः विद्यालयेन निर्मितस्य शैक्षिकपारिस्थितिकीतन्त्रे समृद्धः भवितुम् अर्हति।
प्रतिवेदन/प्रतिक्रिया