2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ज़ेबरा सेवन शेन तुओ
"चीनी चमत्कारतैलं" "जादू यकृत्-रक्षकं औषधं" च सहसा संयोजितुं गच्छन्ति ।
100 अरबस्य विपण्यमूल्येन सह Pien Tze Huang वस्तुतः विनम्रशीतलनतैलव्यापारस्य आडम्बरं गृहीतवान् तथा च 250 मिलियन युआन् कृते सम्बन्धितकम्पनी Narcissus Pharmaceuticals इत्यस्य 30% भागं परोक्षरूपेण अधिग्रहणं कर्तुम् इच्छति स्म
प्रदर्शनवृद्धिः अटङ्ककाले अटति, किञ्चित् शीतलनतैलं प्रयोजयित्वा स्वयमेव ताजगीं कर्तुं शक्नुवन्ति वा?
अस्मिन् विषये मार्केट् न क्रीणाति।
शून्यराजस्वयुक्तां कम्पनीं क्रेतुं २५ कोटिरूप्यकाणि
१० अगस्त दिनाङ्के पिएन् त्ज़े हुआङ्ग (६००४३६.एसएच) इत्यनेन घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी पिएन् त्से हुआङ्ग इन्वेस्टमेण्ट् इत्यनेन २५४ मिलियन युआन् इत्यस्य विचारेण झाङ्गझौ राज्यनिवेशनिगमात् मिंग्युआन् फ्लेवर्स इत्यस्य १००% इक्विटीं प्राप्तुं योजना अस्ति
यतो हि एसडीआईसी मूलतः पिएन् त्ज़े हुआङ्ग इत्यस्य नियन्त्रणभागधारकस्य जिउलोङ्गजियाङ्ग समूहस्य सहायककम्पनी आसीत्, तस्य इक्विटी च अस्मिन् वर्षे फरवरीमासे स्थानान्तरिता अभवत्, अतः एषः लेनदेनः सम्बन्धितव्यवहारस्य निर्माणं करोति
कम्पनी इत्यनेन उक्तं यत् एतत् अधिग्रहणं व्यापकस्वास्थ्य-उद्योगशृङ्खलायाः अपस्ट्रीम-डाउनस्ट्रीम-सुधारस्य व्यापकविचारानाम् आधारेण भवति, यत् मुख्यव्यापारे अधिकं ध्यानं दातुं, तालमेल-प्रभावं प्रयोक्तुं, नूतन-वृद्धि-बिन्दून् संवर्धयितुं च शक्नोति
२०२३ तमस्य वर्षस्य अन्ते मिंग्युआन् फ्लेवर्स इत्यस्य सर्वेषां भागधारकाणां इक्विटी इत्यस्य लेखापरीक्षितं पुस्तकमूल्यं १४३ मिलियन युआन् आसीत्, तथा च मूलभूतसम्पत्त्याः मूल्याङ्कनपद्धतेः उपयोगेन समग्रमूल्याङ्कनं ७८.२९% वर्धितम्
आँकडा दर्शयति यत् मिंग्युआन् फ्लेवर्स इत्यस्य एव वास्तविकः परिचालनव्यापारः नास्ति, अतः कम्पनीयाः परिचालन-आयः दीर्घकालं यावत् ० अस्ति ।
मिंग्युआन् फ्लेवर्स इत्यस्य मूलसम्पत्तिः नार्सिस् फार्मास्युटिकल्स् इत्यस्मिन् निवेशः अस्ति, यस्य सम्प्रति ३०% इक्विटी अस्ति ।
Shuixian Pharmaceutical इति सूचीकृतकम्पनी Qingshan Paper इत्यनेन ७०% नियन्त्रितम् अस्ति अस्य प्रमुखाः उत्पादाः Shuixian ब्राण्ड् Fengyoujing, Wuji Cream इत्यादयः सन्ति अस्य लाभस्य मुख्यः स्रोतः Fengyoujing इत्यस्य विक्रयः अस्ति ।
मूल्याङ्कनस्य आधारतिथिः ३१ दिसम्बर् २०२३ दिनाङ्के निरन्तरसञ्चालनस्य आधारेण नार्सिसिस् फार्मास्युटिकल् इत्यस्य स्वामिनः इक्विटी इत्यस्य पुस्तकमूल्यं ६३१ मिलियन युआन् अस्ति आयपद्धतेः उपयोगेन अनुमानितं मूल्यं ९५६ मिलियन युआन् अस्ति, यस्य अतिरिक्तमूल्यं ३२५ मिलियन युआन् अस्ति, मूल्यवर्धितदरः च ५१.४७% अस्ति ।
पिएन् त्जे हुआङ्ग् इत्यनेन उक्तं यत् नार्सिसिस् फार्मास्युटिकल् इत्यस्य मुख्यव्यापारः लिनिमेण्ट् इत्यस्य अनुसन्धानविकासः, उत्पादनं, विक्रयणं च अस्ति, तथा च सः कम्पनीयाः समानस्य औषधनिर्माणउद्योगस्य अस्ति अधिग्रहणस्य समाप्तेः अनन्तरं विक्रयराजस्वं वर्धयितुं, विपण्यभागं विस्तारयितुं, विपण्यप्रतिस्पर्धां अधिकं वर्धयितुं च ब्राण्डिंग्, विपणनम्, चैनल् इत्यादिषु क्षेत्रेषु गहनसहकार्यं कर्तुं शक्नुवन्ति
२०२२ तमे वर्षे २०२३ तमे वर्षे च नार्सिसिस् फार्मास्युटिकल् इत्यस्य परिचालन आयः क्रमशः २८३ मिलियन युआन् तथा ३०८ मिलियन युआन् भविष्यति, तस्य शुद्धलाभः क्रमशः ३५.०२७३ मिलियन युआन् तथा ४७.००८२ मिलियन युआन् भविष्यति। उपर्युक्तवर्षद्वये नकदलाभांशः क्रमशः एककोटि आरएमबी, २ कोटि आरएमबी च आसीत् । यदि लाभांशस्य स्थितिः स्थिरः तिष्ठति तर्हि प्रतिवर्षं पिएन् त्से हुआङ्ग् इत्यत्र ३० लक्षं युआन् इत्यस्मात् न्यूनं न भवति इति लाभांशनगदप्रवाहः आनयिष्यति।
फेंग्योउजिंगटौपाई
"Darcissus Brand" Fengyoujing मम देशे उत्पादितस्य Fengyoujing इत्यस्य प्रथमा शीशी अस्ति तथा च १९७० तमे दशके उत्पादनं कृतम् ।
हरित-औषध-द्रवस्य अस्य लघुपुटस्य शीतलीकरणं, वेदना-निवारक-वायु-वाहनम्, कण्डू-निवारणम् इत्यादीनि अनेकानि कार्याणि सन्ति । प्रारम्भिकेषु वर्षेषु चीनीयपरिवारानाम् अनिवार्यं औषधम् आसीत् ।
चीनस्य औषध-उद्योगस्य विकासेन सह फेङ्ग्योउजिंग्-नगरस्य स्थाने क्रमेण शौचालयजलं, मशक-विरोधकं, अन्यप्रकारस्य औषधं च स्थापितं, तस्य विपण्यस्य आकारः क्रमेण संकुचितः अभवत् तदपि फेङ्ग्योउजिङ्ग्-खण्डे अद्यापि नार्सिसिस्-संस्थायाः सुदृढं स्थानं वर्तते, यत्र ५०% पर्यन्तं विपण्यभागः अस्ति । गतवर्षे शुइक्सियन फार्मास्युटिकल् इत्यनेन कुलम् ५८.९७८६ मिलियनं फेङ्ग्योजिंग् इत्यस्य बोतलानि विक्रीताः ।
आफ्रिकादेशे फेङ्ग्योउजिङ्ग्-नगरं समाजे सर्वाधिकं लोकप्रियं मन्यते, स्थानीयजनैः "प्राच्य-दिव्यतैलम्" इति गण्यते इति अवगम्यते । अस्मिन् वर्षे मार्चमासे CCTV इत्यस्य "Africans View China" इत्यस्य कैमरा-दलेन साक्षात्कारार्थं Narcissus Pharmaceuticals -इत्यस्य विशेषयात्रा कृता, केवलं Narcissus brand Fengyoujing इत्यस्य आफ्रिकादेशे निरन्तरं विक्रयणस्य रहस्यं ज्ञातुं
अवश्यं, Pien Tze Huang, "चीनी औषधनिर्माता" कृते, यस्य वार्षिकराजस्वं 10 अरबं अधिकं, शुद्धलाभं 2 अरबं अधिकं, तथा च 100 अरबं अधिकं विपण्यमूल्यं, Narcissus Pharmaceutical इत्यस्य वर्तमानराजस्वं, लाभं, लाभांशं च अस्ति केवलं लोटे एकः बिन्दुः। यत् अधिकं मूल्यं ददाति तत् अस्य कम्पनीयाः भविष्यस्य सम्भावनाः।
२०२२ तमस्य वर्षस्य सितम्बरमासे नार्सिसिस् फार्मास्युटिकल्स इत्यस्य मूलभागधारकाः संयुक्तरूपेण ७० कोटि युआन् इत्येव स्वपूञ्जीम् वर्धयितुं योजनां कृतवन्तः, यस्य उपयोगः विशेषतया कम्पनीयाः "नगरात् उद्याने च निवृत्त्यर्थं" भविष्यति, अर्थात् फेङ्ग्योउजिंग कार्यशालायाः विस्ताराय च नवीन मौखिक ठोस तैयारी विशेष चिकित्सा खाद्य कार्यशाला परियोजना। अस्माकं अभिप्रायः अस्ति यत् विकासं विकासं च प्राप्तुं रासायनिकौषधानां मौखिकघनतयारीकरणानां नूतनमार्गाणां सक्रियरूपेण अन्वेषणं कुर्वन् पारम्परिकफेंग्योउजिंग् इत्यादीनां उत्पादानाम् एकीकरणाय एतस्य परियोजनायाः उपयोगं कर्तुं शक्नुमः।
तस्य वर्षस्य प्रथमार्धे नार्सिसिस् फार्मास्युटिकल्स् इत्यनेन सुप्रसिद्धैः औषधसंशोधनविकाससंस्थाभिः सह सहकार्यं कृत्वा सिटाग्लिप्टिन्, मेट्फॉर्मिन् गोल्यः इत्यादीनां पञ्च मौखिकघनप्रकारानाम् विकासः नियुक्तः
अनुसन्धानस्य प्रदर्शनस्य च अनुसारं उपर्युक्तपरियोजनानां समाप्तेः उत्पादनक्षमतायाः प्राप्तेः अनन्तरं ते १.२०७ अरब युआन् इत्यस्य औसतवार्षिकविक्रयराजस्वं २० कोटियुआन् इत्यस्मात् अधिकस्य औसतवार्षिकव्याजदरं च प्राप्तुं शक्नुवन्ति
परन्तु प्रायः वर्षद्वयं गतं, नगरात् निवृत्त्य उद्याने प्रवेशस्य योजना अद्यापि कार्यान्विता नास्ति, अपि च, न्यस्तस्य अनुसंधानविकाससंस्थायाः वित्तपोषणशृङ्खला भग्नवती, येन बहुविधरासायनिकौषधप्रकारस्य अनुसंधानविकाससन्धिविषये विवादाः उत्पन्नाः , यस्य परिणामेण समग्रपरियोजनायाः मन्दप्रगतिः भवति ।
पिएन् त्ज़े हुआङ्ग वृद्धि अटङ्कं मारयति
एकदा पिएन् त्से हुआङ्ग् चीनदेशीभिः "चमत्कारिकौषधः" इति गण्यते स्म । एकः समयः आसीत् यदा केषुचित् उच्चस्तरीयमद्यदुकानेषु Moutai + Pien Tze Huang इति मानकं जातम् ।
यकृत्-रक्षणस्य उद्धारस्य च शक्तिशाली साधनत्वेन एतत् बहुभिः आभाभिः सम्पन्नम् अस्ति : राष्ट्रियगुप्तसूत्रं, चीनीयकालसम्मानितः ब्राण्ड्, राजपरिवारस्य निधिः, यकृत्रोगस्य औषधानां राजा इत्यादयः।
वस्तुतः ७० वर्षाणि पूर्वं पिएन् त्से हुआङ्ग् केवलं फूजियान्-नगरस्य झाङ्गझौ-औषधकारखानस्य साधारणं उत्पादम् आसीत्, तस्य मूल्यं नासीत् किन्तु तस्य विपण्यं नासीत्, तस्य उत्पादनं वर्षे द्विवारं आरब्धम् आसीत्
२००५ तमे वर्षे प्रासंगिकाः राष्ट्रियविभागाः प्राकृतिकवनकस्तूरीमृगसंसाधनानाम् उपरि नियन्त्रणं कार्यान्वितवन्तः, प्राकृतिककस्तूरीयुक्तानि औषधानि च अचानकं दुर्लभानि उत्पादनानि अभवन् प्राकृतिककस्तूरीं मुख्यकच्चामालरूपेण उपयुज्यमानं पिएन् त्से हुआङ्ग् तत्क्षणमेव लोकप्रियं जातम् ।
वस्तूनि दुर्लभानि बहुमूल्यानि च सन्ति। प्रारम्भिक-आँकडानां अनुसारं विगत-२० वर्षेषु पिएन्-त्से हुआङ्ग-टैब्लेट्-उत्पादानाम् २० अधिकाधिकं मूल्यवृद्धिः अभवत्
वर्धमानस्य मात्रायाः मूल्यस्य च द्वयप्रभावस्य अन्तर्गतं पिएन् त्से हुआङ्गस्य प्रदर्शने तीव्रवृद्धिः अभवत् । २०१४ तः २०२३ पर्यन्तं दशवर्षेषु कम्पनीयाः परिचालन-आयः १.४५४ अरब युआन् तः १०.०६ अरब युआन् यावत् वर्धितः;
परन्तु अस्मिन् वर्षे स्थितिः आशावादी नास्ति।
न तु बहुकालपूर्वं, कम्पनी स्वस्य अर्धवार्षिकप्रदर्शनप्रतिवेदनं प्रकटितवती अस्मिन् अवधिमध्ये, तया 5.65 अरब युआन परिचालन आयः प्राप्तः, मूलकम्पनीयाः कारणीभूतः शुद्धलाभः 1.720 अरबः आसीत्; वर्षे वर्षे ११.६१% वृद्धिः अभवत् ।
एतत् उत्तमं प्रतीयमानं मध्यावधि-रिपोर्ट्-कार्डं तस्मिन् दिने स्टॉक-मूल्ये ७.५९% न्यूनता अभवत् । किमर्थमिदम् ?
प्रथमं, निवेशकाः कम्पनीयाः उन्नतप्रदर्शनेन सन्तुष्टाः न भवन्ति । ऊर्ध्वाधरतुलनायाः अनन्तरं, भवेत् तत् राजस्वं वा लाभः वा, अस्मिन् वर्षे प्रथमार्धे पिएन् त्से हुआङ्गस्य वृद्धिः २०१६ तः परं तस्मिन् एव काले सर्वाधिकं न्यूना आसीत् ।
विशेषतः द्वितीयत्रिमासे राजस्ववृद्धिः एकाङ्कवत् न्यूना अभवत्, तथा च मूलकम्पन्योः कारणीभूतः शुद्धलाभः विगतसप्तवर्षेषु प्रथमवारं वर्षे वर्षे नकारात्मकवृद्धिं अनुभवति।