2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एसोसिएटेड् प्रेस इत्यनेन ११ दिनाङ्के ज्ञापितं यत् अमेरिकी नौसेना जहाजनिर्माणे, परिपालने च पश्चात्तापं प्राप्नोति, यथा शिपयार्ड्-कर्मचारिणां अभावः, पुनः पुनः डिजाइन-परिवर्तनं, व्यय-अतिक्रमणं च इति वर्षाः।
एरिक् लाबस् काङ्ग्रेसस्य बजटकार्यालये दीर्घकालीनः नौसेनाकार्याणां विश्लेषकः अस्ति । सः मन्यते यत् अमेरिकी-नौसेनायाः जहाजनिर्माणस्य स्थितिः २५ वर्षेषु "सर्वतोऽपि दुष्टा" अस्ति, "एतस्याः समस्यायाः समाधानस्य द्रुतं सुलभं च मार्गं न पश्यति" इति सः अवदत् यत् विस्कॉन्सिन-नगरस्य मैरिनेट्-मरीन्-कम्पनी अमेरिकी-नौसेनायाः सह षट् मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट्-विमानानां निर्माणार्थं अनुबन्धं कृतवती, चत्वारि अपि निर्माणं कर्तुं शक्नोति तथापि सम्प्रति शिपयार्ड्-मध्ये जनशक्तिः न्यूनीभवति, वर्षे केवलं एकं फ्रीगेट्-विमानं निर्मातुं शक्नोति
अस्मिन् वर्षे एप्रिलमासे अमेरिकी-पोलिटिको-जालस्थलेन उक्तं यत् अमेरिकी-नौसेना-सचिवः कार्लोस्-डेल्-टोरो-इत्यनेन अस्मिन् वर्षे जनवरी-मासे जहाज-निर्माण-कार्यस्य समीक्षायाः आदेशः दत्तः । एकतः त्रयः वर्षाणि यावत्।
एसोसिएटेड् प्रेस इत्यस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं शिपयार्डस्य जनशक्ति-अभावस्य मुख्यकारणं अनुभविनां बहूनां श्रमिकाणां निवृत्तिः अस्ति श्रमिकानाम् नियुक्त्यर्थं सम्पूर्णे संयुक्तराज्ये शिपयार्ड्-संस्थाः प्रशिक्षणविद्यालयानाम् स्थापनां कृतवन्तः, अत्याधुनिकयुद्धपोतानां निर्माणार्थं आवश्यककौशलेषु श्रमिकान् प्रशिक्षितुं तकनीकीमहाविद्यालयैः सह साझेदारीम् अकरोत्
२५ वर्षीयः लुकास् आन्द्रेनी सम्प्रति मैरिनेट् मरीन् कम्पनीयां वेल्डररूपेण कार्यं करोति ।
आन्द्रेइनी इत्यादयः सहस्राणि युवानः सन्ति ये अमेरिकादेशे तत्सम्बद्धेषु शिपयार्डेषु प्रशिक्षिताः, नियोजिताः च सन्ति । स्वस्य कार्यबलं स्थापयितुं प्रयत्नरूपेण अमेरिकी-शिपयार्ड्-संस्थाः उत्तम-चिकित्सा-पेन्शन-लाभान्, तथैव उत्तमं कार्य-वातावरणं, भोजनालयं, पार्किङ्ग-स्थलानि अपि प्रदास्यन्ति परन्तु मैरिनेट् मरीन् इत्यस्य प्रवक्ता एरिक् डेण्ट् इत्यस्य मते तदपि अमेरिकादेशस्य विभिन्नेषु शिपयार्डेषु श्रमिकानाम् अभावः अद्यापि समस्या अस्ति "श्रमिकाणां अभावः स्पष्टतया प्रमुखा समस्या अस्ति