2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्तदिनाङ्के चीनराष्ट्रीय-अपतटीय-तैल-निगमस्य अपतटीय-तैल-इञ्जिनीयरिङ्ग-कम्पनी-लिमिटेड् (CNOOC-इञ्जिनीयरिङ्ग इति उच्यते) द्वारा निर्मितं सऊदी-अरब-राष्ट्रीय-तैल-कम्पनी मार्जन (सऊदी-अरामको-माजान्)-तैल-गैस-सङ्ग्रहण-परिवहन-मञ्चं सम्पन्नम् अभवत्, delivered in Qingdao, Shandong , तथा च "बेल्ट एण्ड् रोड" तैल-गैस-सहकार्यस्य उच्चगुणवत्ता-प्रवर्धनार्थं महत् महत्त्वम् अस्ति ।
अस्मिन् समये सम्पन्नः वितरितः च मजान-मञ्चः ८-पदः अपतटीय-तैल-गैस-सङ्ग्रहण-परिवहन-मञ्चः अस्ति इति कथ्यते प्रतिवर्षं २४ मिलियन टन कच्चा तैलं ७.४ अरब घनमीटर् च तत्सम्बद्धं गैसम् , विश्वस्य सशक्ततमानां कच्चा तैलस्य संग्रहणस्य परिवहनस्य च क्षमतायुक्तेषु अपतटीयमञ्चेषु अन्यतमम् अस्ति । मञ्चस्य भारः १७,२०० टनतः अधिकः अस्ति, यत् १७,००० कारानाम् कुलभारस्य बराबरम् अस्ति सार्धद्वयं यावत् रिंग रोड् प्रयुक्तानां पाइपलाइनानां आकारः विशालः अस्ति , प्रकाराणां जटिलता समानमञ्चानां कृते अभिलेखः अस्ति। सऊदी अरामको-संस्थायाः मजान-तैलक्षेत्रस्य उत्पादन-वृद्धि-विकास-परियोजनायां एतस्य मञ्चस्य उपयोगः भविष्यति, सम्पूर्णं तैलक्षेत्रं उत्पादनं कृत्वा विश्वे सर्वाधिकं तैल-गैस-प्रसंस्करण-क्षमतायुक्तं अपतटीय-तैलक्षेत्रं भविष्यति
COOEC International Engineering Co., Ltd. इत्यस्य महाप्रबन्धकस्य Liu Rui इत्यस्य अनुसारं Mazan परियोजनाप्रबन्धकस्य च COOEC इत्यस्य उत्तरदायित्वम् अस्ति यत् मञ्चनिर्माणं, पूर्व-कमिशनिंग्, जहाज-लोडिंग् इत्यादीनां कार्याणां कृते मञ्चः विशालः अस्ति तथा च अत्यन्तं एकीकृतः अस्ति अत्यन्तं कठोरतमान् अन्तर्राष्ट्रीयमानकान् अङ्गीकुर्वति निर्माणं मानकानुसारं क्रियते, तथा च निर्माणयोजनानां, संचालनप्रक्रियाणां, सुरक्षायाः, गुणवत्तायाः च आवश्यकताः अत्यन्तं कठोररूपेण भवन्ति केवलं 2,000 तः अधिकाः गुणवत्ताविनिर्देशाः सन्ति, येन परियोजनायाः कार्यान्वयनार्थं विशालाः आव्हानाः सन्ति २०२१ तमस्य वर्षस्य अक्टोबर्-मासे निर्माणस्य आरम्भात् आरभ्य परियोजना-दलेन कोविड्-१९-महामारी, उपकरणानां आगमन-विलम्बः, तथा च तकनीकी-अन्तरालाः इत्यादीनि अनेकानि कठिनतानि अतितृत्य, स्वतन्त्रतया बुद्धिमान् प्रबन्धन-मञ्चं विकसितम्, "एकीकरण + दृश्यीकरणं" निर्माण-प्रतिरूपं नवीनं कृतम्, तथा च... applied automatic welding of composite materials on a large scale , चरणबद्ध सरणी अल्ट्रासोनिक निरीक्षणं तथा अन्ये उन्नतप्रौद्योगिकीः, निर्माणदक्षता, गुणवत्तायोग्यतादरः, सुरक्षाप्रदर्शनम् इत्यादयः सर्वे विश्वस्य उन्नतस्तरं प्राप्तवन्तः।