समाचारं

युक्रेन-सेना रूसी-मुख्यभूमिं आक्रमयति: सौदामिकी-चिप्स-प्राप्त्यर्थं ज़ेलेन्स्की-महोदयस्य द्यूतम्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतषड्दिनेषु रूस-युक्रेन-युद्धक्षेत्रे स्थितिः महती परिवर्तनं जातम् ।

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले युक्रेनदेशस्य सैनिकाः रूसस्य पश्चिमसीमायां कुर्स्क्-प्रदेशे आक्रमणं कृतवन्तः । ११ दिनाङ्कपर्यन्तं रूसस्य रक्षामन्त्रालयेन दक्षिणपश्चिमरूसदेशस्य "ओब्श्ची कोलोडेज्" इति ग्रामस्य समीपे युक्रेनदेशस्य सेनायाः उन्नतिः अवरुद्धा इति ज्ञापितम् रूस-युक्रेन-सीमातः अयं ग्रामः प्रायः ३० किलोमीटर् दूरे अस्ति, यस्य अर्थः अस्ति यत् युक्रेन-सेना षड्दिनेषु प्रायः ३० किलोमीटर्-दूरे रूस-मुख्यभूमिं प्रति आक्रमणं कृतवती अस्ति

अगस्तमासस्य ११ दिनाङ्के रूसदेशस्य कुर्स्क्-प्रदेशे युक्रेन-देशेन गोलिकाप्रहारात् आवासीयभवनं क्षतिग्रस्तम् अभवत् ।

रूस-युक्रेन-युद्धस्य आरम्भात् सार्धद्वयवर्षेषु युक्रेन-देशेन रूस-विरुद्धं सीमापार-प्रहारः अपि एषः बृहत्तमः अभवत्

अस्मिन् वर्षे मेमासे रूसदेशेन युद्धक्षेत्रे उपक्रमं प्राप्तुं पूर्वीययुक्रेनदेशस्य खार्किव्-नगरे विशाल-आक्रमणं कृत्वा युक्रेन-देशस्य प्रति-आक्रमणस्य अर्थः अस्ति यत् "वेइ-नगरं परितः कृत्वा झाओ-नगरस्य उद्धारः" इति युक्रेनदेशस्य एकः वरिष्ठः अधिकारी १० दिनाङ्के सायं एएफपी-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् युक्रेन-सेनायाः आक्रमणस्य लक्ष्यं अग्रपङ्क्तिं विस्तारयितुं वर्तते यस्य निवारणं रूसीसेनायाः आवश्यकता वर्तते, तथा च...रूसस्य घरेलु "स्थिरतां" क्षीणं कर्तुं रूसस्य सीमाक्षेत्रेषु महतीं हानिं कुर्वन्ति।

९ अगस्तदिनाङ्के युक्रेनदेशस्य सैनिकाः सुमीक्षेत्रे बीएमपी-१ पदातियुद्धवाहने सवाराः अभवन् ।