2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फाइनेंशियल एसोसिएटेड् प्रेस, १२ अगस्त (सम्पादकः क्षिया जुन्क्सिओङ्ग) सोमवासरे (१२ अगस्त) स्थानीयसमये रूसी अधिकारिभिः अधिकसीमाक्षेत्रेषु बहूनां नागरिकानां निष्कासनं कृतम्। सप्ताहपूर्वं युक्रेनदेशस्य सैनिकाः रूसीक्षेत्रे आश्चर्यजनकं सीमापारं आक्रमणं कृतवन्तः।
युक्रेन-सैनिकाः गतमङ्गलवासरे रूसस्य कुर्स्क-प्रान्ते स्थल-आक्रमणं कृतवन्तः, येन रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं रूस-क्षेत्रे युक्रेन-देशस्य बृहत्तमः आक्रमणः अभवत्
६ दिनाङ्कात् आरभ्य कुर्स्क्-प्रान्ते युक्रेन-सेनायाः भयंकरः भू-आक्रमणाः अभवन् । कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः सोमवासरे अवदत् यत् कुर्स्कक्षेत्रात् प्रायः १,२१,००० जनाः निष्कासिताः।
स्मिर्नोवः अवदत् यत् कुर्स्क्-प्रान्तस्य २८ बस्तयः यत्र कुलम् प्रायः २००० जनाः सन्ति, येषु युक्रेन-सेनायाः नियन्त्रणं वर्तते ।
तस्मिन् एव काले वायव्यरूसस्य बेल्गोरोड्-प्रदेशस्य कोम्न्यारुगा-प्रदेशात् प्रायः ११,००० जनाः निष्कासिताः सन्ति । बेल्गोरोड् ओब्लास्ट् कुर्स्क् ओब्लास्ट् इत्यस्य दक्षिणभागे स्थितः अस्ति, युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यस्य सीमा अपि अस्ति । युक्रेनदेशस्य बेल्गोरोड् ओब्लास्ट्, कुर्स्क् ओब्लास्ट्, सुमी ओब्लास्ट् च इत्येतयोः सङ्गमे रेड यारुगा-प्रदेशः अस्ति ।
रूसस्य राष्ट्रिय आतङ्कवादविरोधी समितिः कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् क्षेत्रेषु आतङ्कवादविरोधी कार्यव्यवस्थायाः कार्यान्वयनस्य घोषणां कृतवती अस्ति।
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की शनिवासरे स्वस्य मौनं भङ्गं कृत्वा प्रथमवारं सार्वजनिकरूपेण स्वीकृतवान् यत् युक्रेनदेशस्य सैनिकाः रूसीक्षेत्रे आक्रमणं कुर्वन्ति। सः अवदत् यत् युक्रेनदेशः "न्यायस्य पुनर्स्थापनस्य" क्षमताम् सिद्धयति, रूसदेशे आवश्यकं दबावं सुनिश्चितं करोति च।
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सोमवासरे कुर्स्क-प्रान्तस्य स्थितिविषये एकां समागमं कृतवान् सः अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं रूसीक्षेत्रात् तत्क्षणमेव युक्रेन-सेनायाः बहिः निष्कासनम् इति बोधयति।
पुटिन् इत्यनेन उक्तं यत् युक्रेनदेशः अधिकानि सौदामिकी-चिप्स् प्राप्तुं रूस-क्षेत्रे आक्रमणं कृतवान् । सः अपि अवदत् यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृत्वा रूस-सेना सम्पूर्ण-युद्ध-संपर्क-रेखायाः क्रमेण उन्नतिं कृतवती, तस्याः आक्रमणं च वर्धितम् युक्रेन-सेना यथायोग्यं प्रतिक्रियां प्राप्स्यति, रूसी-सेना च स्वस्य सर्वाणि लक्ष्याणि साधयिष्यति | .
विश्लेषकाः अवदन् यत् युक्रेनदेशस्य सीमापार-आक्रमणस्य उद्देश्यं रूस-देशस्य अग्रपङ्क्तौ दबावस्य निवारणाय अन्यत्र संसाधनं प्रेषयितुं बाध्यं कर्तुं भवितुम् अर्हति। युक्रेनदेशः सम्प्रति अग्रपङ्क्तौ वर्धमानं दबावं प्राप्नोति, अधुना पूर्वीययुक्रेनदेशे अनेकमोर्चासु रूसीसैनिकाः निरन्तरं प्रगतिम् अकरोत्
स्रोतः : ज़िया जुन्क्सिओङ्ग, वित्तीय एसोसिएटेड् प्रेस