समाचारं

इदानीम्‌! पुटिन्, महत् वक्तव्यं कुरुत!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य विषये अधिकानि वार्तानि!

अगस्तमासस्य १२ दिनाङ्के सायं कालस्य समाचारानुसारं रूसस्य राष्ट्रपतिः पुटिन् तस्मिन् दिने कुर्स्क-प्रान्तस्य स्थितिविषये सभां कृतवान् । पुटिन् उक्तवान् यत् युक्रेनदेशः कुर्स्कक्षेत्रस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते। शत्रुः यथायोग्यं प्रतिहत्यां प्राप्स्यति, रूसस्य पूर्वं सर्वाणि लक्ष्याणि प्राप्तानि भविष्यन्ति इति पुटिन् अवदत्।

तस्मिन् एव दिने रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः पुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति

आस्ट्रियादेशस्य "न्यूस्" इत्यस्य जालपुटे अगस्तमासस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सप्ताहान्ते रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनदेशस्य सेना स्वस्य आक्रमणस्य व्याप्तिम् विस्तारितवती। समाचारानुसारं युद्धे भागं गृह्णन्तः युक्रेन-सैनिकाः पूर्वं यत् अपेक्षितवन्तः तस्मात् बहु अधिकः इति स्पष्टतया अधुना कथ्यते यत् अत्र न्यूनातिन्यूनं ६ तः ८ ब्रिगेड् वा तेषां भागः अस्ति युद्धे भागं गृह्णन्तः युक्रेनदेशस्य सैनिकाः १०,००० अथवा १२,००० एकादशाधिकाः जनाः सन्ति ।

पुटिन् इत्यस्य नवीनतमं वक्तव्यम्

१२ दिनाङ्के सायं रूसस्य उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य स्थितिविषये एकां समागमं कृतवान् पुटिन् उक्तवान् यत् कीव् कुर्स्कक्षेत्रे स्वस्य कार्याणां माध्यमेन स्वस्य भविष्यस्य वार्ताकारस्य स्थितिं सुधारयितुम् प्रयतते। पुटिन् उक्तवान् यत्, “पश्चिमः युक्रेन-देशस्य साहाय्येन रूस-देशेन सह युद्धं करोति, शत्रुः च स्वस्य पाश्चात्य-स्वामिनः इच्छां निर्वहति” इति ।

पुटिन् अवदत् यत्, रक्षामन्त्रालयस्य सम्मुखे मुख्यकार्यं निःसंदेहं अस्ति यत् अस्माकं क्षेत्रात् शत्रुविरुद्धं युद्धं कृत्वा निष्कासनं कर्तुं सीमासेवाभिः सह मिलित्वा देशस्य सीमानां विश्वसनीयं रक्षणं सुनिश्चितं कर्तुं च।