समाचारं

Video|जापानस्य आवास-उद्योगे बृहत् रद्दीकरणं जातम्? Ctrip and Fliggy इत्यनेन प्रतिक्रिया दत्ता!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Video|जापानस्य आवास-उद्योगे बृहत् रद्दीकरणं जातम्? Ctrip and Fliggy इत्यनेन प्रतिक्रिया दत्ता!

00:00
00:00
00:27
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

अद्यैव जापानदेशस्य मियाजाकीप्रान्तस्य समुद्रतटे ७.१ तीव्रतायां भूकम्पस्य अनन्तरं जापानस्य मौसमविज्ञानसंस्थायाः चेतावनीसन्देशः जारीकृतः यत् पूर्वीयजापानदेशस्य प्रशान्तमहासागरस्य नानकाई गर्ते प्रमुखभूकम्पस्य सम्भावना वर्धिता, येन जनचिन्ता उत्पन्ना, विशालः भूकम्पः च अभवत् केषुचित् क्षेत्रेषु आवास-उद्योगे रद्दीकरणानां संख्या।

नानकै एक्स्प्रेस् इत्यस्य एकः संवाददाता पर्यटकरूपेण क्रमशः सीट्रिप् तथा फ्लिग्गी इत्येतयोः ग्राहकसेवाहॉटलाइनयोः कृते आहूतवान् यत् -

प्रासंगिकाः Ctrip-कर्मचारिणः अवदन् यत् अद्यैव जापानदेशस्य स्थानीयहोटेलेषु वा होटेलेषु वा बहवः यात्रिकाः खलु स्वस्य आरक्षणं रद्दं कृतवन्तः। "तेषु अधिकांशः दण्डरहितं रद्दीकरणं अवगन्तुं स्वीकुर्वितुं च समर्थः भवेत्। एतत् होटेलस्य उपरि निर्भरं भवति।" “स्थानीयसर्वकारेण अस्मान् दत्ता प्रतिक्रिया अस्ति यत् व्यापारिकपरिसरः सामान्यः अभवत्, यातायातस्य च महत्त्वपूर्णः प्रभावः न अभवत्” इति कर्मचारी अपि अवदत् यत्, “यदि यात्रिकाः निकटभविष्यत्काले जापानदेशं गन्तुं चयनं कुर्वन्ति, पूर्णतया सज्जाः न सन्ति , तेषां पुनर्विचारः सम्यक् कर्तुं शस्यते " इति ।

फ्लिग्गी-संस्थायाः प्रासंगिकाः कर्मचारीः अवदन् यत्, "केचन ग्राहकाः भूकम्पस्य चिन्तायां स्वस्य होटेल-बुकिंग् रद्दं कृतवन्तः । सामान्यतया यदि भूकम्प-सुनामी-इत्यादीनि अप्रत्याशित-बल-स्थितयः सन्ति तर्हि होटेल् पूर्णं धनवापसीं दास्यति। "जपानस्य केषुचित् भागेषु भूकम्पः अभवत्, टोक्यो, ओसाका इत्यादिभिः स्थानैः सह तस्य अल्पः सम्बन्धः" इति अपि कर्मचारिणः बोधयति स्म ।

अधिकविवरणार्थं कृपया 21 Finance APP डाउनलोड् कुर्वन्तु