2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा ग्रीष्मकालस्य अन्तः शान्ततया समीपं गच्छति तथा तथा ग्रीष्मकालस्य सफलसमाप्त्यर्थं अद्वितीयविहारयात्रायाः योजनां कर्तुं समयः अस्ति । अद्य क्षियामेन्-नगरस्य तारा-आकाशस्य समीपस्थे ग्रामे अहं भवन्तं, भवतः परिवारं, मित्राणि च अविकसित-ग्रामीण-निधिं टोङ्ग-आन्-सैन्य-शिबिर-ग्रामे पदानि स्थापयित्वा, चहल-पहलतः दूरं ग्राम्य-पर्यटन-भोजस्य अनुभवं कर्तुं निश्छलतया आमन्त्रयामि | चञ्चलतां च प्रकृतौ प्रत्यागच्छति च।
मनोरमस्थानानां अन्वेषणं असीमितप्राकृतिकदृश्यानां आनन्दं च लभते
सैन्यशिबिरग्रामः पर्वतानाम् मध्ये स्वर्गवत् निगूढः अस्ति । अत्र, मेघैः, कुहरेण च आच्छादिताः लसत्-चाय-उद्यानाः, पर्वताः, पर्वताः च सन्ति, यथा भवन्तः प्रवाहित-दृश्यचित्रे सन्ति चायपर्वतमार्गेषु गच्छन् न केवलं चायकृषकाणां परिश्रमं निकटतः द्रष्टुं शक्नोति, अपितु चायचयनस्य आनन्दं व्यक्तिगतरूपेण अनुभवितुं शक्नोति, प्रकृतेः उपहारं च अनुभवितुं शक्नोति तदतिरिक्तं वायुरक्षाचौकी, रङ्गिणी तडागः, जिनशानमण्डपः, गुआंडीमन्दिरः इत्यादयः प्राचीनभवनानि अपि अवश्यं द्रष्टव्यानि आकर्षणस्थानानि सन्ति, ते कालस्य विपर्ययस्य साक्षिणः सन्ति, समृद्धं ऐतिहासिकं सांस्कृतिकं च धरोहरं वहन्ति